________________
मा।
(१४) बईसंतार अभिधानराजेन्ः।
पाईसंतार उत्र्तिगं हत्येण वा पाएण पा बाहुणा दा करुणा या कज्जुबहिमगरवुण-नावोदगतं पि जयणाए ॥४॥ नदरेण वा सीसेण वा कारण वा पावारिसचणेण एस वारसमुद्देसे जहा, तहा भाणियब्या। या चेोण वा मट्टियाए वा सपचरण वा कुरुर्विदेण वा
सुत्तदिङकारखा विखभियन्वं, केरिसंपुण णावं विक्षगति,
रिसंवाजविलम्गति', तो सुभएणतिपेहेदि, णो सेयं परिणं परिजाणेजा।
जे निक्खू णावं किणा, किणावेइ, किणावंतं दिजमाणं से भिवायू वा निक्खणी वा गावाए पचिंगेणं उदयं
णावं पुरूहसदुरूतं वाकिणावे,किणावंतं वा साइज्जइ।२। प्रासनमाणं पेहाए सवरुनरिणावं कजलावेमाणं पेहाए
जे निक्खू णावं पामिचेइ, पामिश्चावेश, पामिषियमा यो परं उबसंकमित्तु एवं व्या-उसंतो ! गाहावा !
दिज्जमाणं दुरुहर, दुरुहंतं वा साइजइ॥३॥ एवं ते णावाए उदयं उचिगेण प्रासयति, उबरुवरि वा
ने निक्स्व णावं परियट्टे, परियट्टा, परियट्टियमाह बाबा कजन्मावेति, एतप्पगारं मणं वा वायं वा यो पुरभो
दिज्जमाणं दुरूहा, दुरूस्तं वा साइज ॥४॥ कटु विहरेजा, अप्पुस्सुए अवहिलेस्से एगतिगएवं अप्पा
जे जिक्खू णावं अच्चिई प्रणिसिटुं प्रनिहरमाह ई विपोसेज समाहीए, तो संजयामेव शाबास
दिज्जमाणं दुरूहर, दुसांतं वा साइज्जइ ॥॥ सारिमे उदए महारियं रीएज्जा । एवं लसु तस्स भि
अप्पणा किमह, अमेण वा किणावेति, अगुमायति वा, तथा खुस्स वा निकम्वणी या सामग्गि, जं सम्बोर्डि सहि.
पामिति,पामिच्चाचेति, पामितं मणुमोदति । पामिचितं ते सदा जएज्जासि चि बेमि । (७३२)
पाम उच्छिरणं जोणावं परियति॥३॥ तहा उदरियखानास निकुर्घामान्तरासे यदि मौसतार्यमुद जानीयाचा ए महलनं जावं परिखावेति साहू। वैवंभूतां विजानीयात् । तरथा-प्रसंपतो गृहस्थो भिक्षु. पतेहिं सुत्रपदेहि सम्बे उम्गमुप्पायखेसणादोसाय प्रतिकया नावं क्रीणीयात, अन्यस्माच्छाबा गृहीयात, प
चिता. तेण णावणिति भवति। गाहारिवर्तनं वा कुर्यात् । एवं स्थलायाऽऽनयनादिकियोपेतां नावं णावा उग्गमउप्पा-यणेसणा मुत्तमइया दोसा। कात्वा नारुहेदिति । शेषं सुगमम् । इदानी कारबजाते ना. पारोहणविधिमाह- से' इत्यादि सुगमम । तथा 'से' इत्यादि
जानुत्तरणमकारण, अविहा ताब निमुत्ती॥५॥ स्पष्ट, नवरं नो नाव अनजागमारहंद, मिर्यामकोपद्रवसंत्रवाद।
उम्गमदोसा जे सहलामा, ते जहासंनवं यावं पन्च भावारोहिणां वा पुरतो मारोहेत, प्रवर्तनाधिकरणसंभवा.
वत्तम्बा। है। सत्रस्थच नौव्यापारं नापरेण चोदितः कुर्यात, नाप्य.
गाहा यं कारयेत् । (उत्र्तिगत्ति) र (कजनावमाणं ति)मा. रचननिए वा, इविहा किपणा उ होति जावाए । ग्यमानाम, (अप्पुस्सुपसि) अविमनस्कः शरीरोपकरणाची हीणादियणाचाए, मगुरू तेण पापिच्छे ॥ ६ ॥ मळमकुर्वन् तस्मिस्तूदकेनाचगच्छन् (महारियमिति) यस तार्य जवति, तथा गच्छे शिष्टाध्यवसायो यायादित्यर्थः । पत
साधूमधाए उच्चचाए णावं किणति,सर्वथा भारमीकरोतीस्यसस्य निकोः सामध्यमिति । प्राचा.२.१.३ अ०१० ।
(जतिपति) भारपणं गेएहति मप्पणा, से खाया दाणप. ने भिक्खू अणटाए णावं दुरूहा, दुरूहतं वा साइबइ।
माखा, प्रदियप्पमाया चा। अहवा-(भमगुरुति)जंतस्थ भंम
मारोषिजति, तं गुरू, साहू य णो समिहिति ति, ता एवमाजो अद्याप अणघाए, कहासि, विस्लग्गति प्रारमति ति पगळं । आणाऽऽदिया दोसा बउमडं।
दिकज्जेहिं पावं पामिन्चेति ।। गाहा
परवा-सा पाया स्वयमेव गुरू, गुरुत्वादनशीनगा.
मिनीत्यर्थः । गादाधारममे उद्देसे, नावासंतारिमम्मि जे दोसा।
दोगड विजयहिताणं, जताए महियसिग्घहा। ते चेत्र मणहार, महारसमे निरवसेसा ॥२॥
गाचा परियट्टिना, एवं माह मायरिया ॥७॥ कंठ्या।
दोबालिया जत्ताप जावाहिं सवाहिता,तत्थ य एगस्स हीणा, अणद्वे सेति । गाडा
अपस्स अहिया, तो परोप्परं णाचा परिणामं करोति, नाबा अंतो महा केरिसिया, णावारूदेहि गम्मति करवा| नाव परावर्तयन्तीत्यर्थः। महवा-मन्दगामिनी श अहवा जाणादिजद, दुरूहणं होतऽणहाए ॥३॥ ।
परावर्तयन्ति, पवं सावधमपि । केरिसि अजंतर ति वक्खुमणपडियाए मारहति, गम.
गाड़ाशकुतूहलेण वा पुरुहति । अहवा माखारिजई दुबईतस्स
एमेव सेसएमु वि, उप्पायणएसणाश्दोसेमुं। मेसं सव्वं अणट्ठा।
जंजं जुज्जति सुचे, विभासियनं दुबत्ताए ।। ८॥ अपवादेण भागादे कारणे दुरूहेला थलपदेण संघटा
कीयकमादिणावासुसेसुजं जं जुजाति, तं तंपिंडणिज्नुत्तीर तियजलेण वा जइ इमे दोसा हवेखा । गाहा
भाणियन्वं । दुखचा बायासीसा-सोनस उम्गमदोसा, सोलस वितियपद तेणसारय-विक्खेवा कारणे सभागादे। सम्पायणादोसा, इस पसणादोसा । पते मिंखिया बाताबर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org