________________
संतार
( पंचेत्यादि ) भये राजप्रत्यनीकाऽऽदेः सकाशादुपभ्याद्यपहारविषये सति १, दुर्भिक्षे वा निक्काऽजावे सति २, (पव्हेज चि) प्रत्यथते बाधते, अन्तर्भूतकारितार्थत्वाद्वा प्रवादयेत् कचित् प्रत्यनीकस्तत्रैव गङ्गाऽऽदौ प्रतिपेदित्यर्थः ३ । (दोघसित्ति) उदकौधे वा गङ्गाऽऽदीनामुन्मार्गगामित्वेनावगच्छति सति, तेन प्लाव्यमानानामित्यर्थः । महता वा माटोपेनेति शेषः ४ । (अजारिपहिं ति ) विभक्तिष्यत्ययादनार्यैदिभिर्जीवितचारित्रापहारिभिः, मनिभूतानामिति शेषः । ५ । म्लेच्छेषु वा श्रागच्छस्थिति शेषः। एतानि पुष्टान्यालम्बनानी ति तसरेणेऽपि न दोष इति ।
उक्तश
" सालंबणो पंकतो, विश्रप्पयं दुग्गमे वि धारेछ ।
इस साबणसेषी, धारेह जई मसढजावं ॥ १ ॥
( १७४३) अभिधान राजेन्द्रः ।
बहीणपुण, निवमर खलिम्रो भई दुरुतारे । श्य निक्कारण सेवी, पडर नवोहे भगाहम्मि " ॥ २ ॥ इति । ०५०२ उ० ।
अथ नावं यैः कारणैरारोदेत्, तानि दर्शयतिविश्यपयं तेणसावय- भिक्खे वा कारणे व आगाढे । कज्जु हिमगरण - नाबोदग तं पि जताए || ७५७ ।। द्वितीय पत्रोच्यते । स्थल संघट्टाऽऽदिपदेषु शरीरोपधिस्तेनाः, सिदाऽऽदयो वा श्वापदा नवेयुः, भैश्यं वा न लभ्यते, आगाढं वा कारण महिदष्ट विषविसूचिकाऽऽदिकं भवेत्, तत्र त्वरितमौषधान्यानेतव्यानि कुलाऽऽदिकार्ये वा श्राक्केपेण करणीयमुपस्थितम्, उपधिरुत्पाद के नोदके प्रक्षिप्येत तत एकानोगकृतेषु भाजनेषु बिलग्नस्तरतीति । ( नावोदगतं पि जयणाप सि) यदि बलानियोगेन नावुदकस्योत्सेचापनं कार्यते, तदा तदपि यतनया कर्त्तव्यम् ।
कथं पुनरेकाभोगमुपकरणं करोतीत्यादपुरतोरुमेगं - मिलेह पुत्र पच्छ समगं व । सीसे मग्गतों म, वितियं उबगरण जयपाए ||७५८८ || गृहिणां पुरत उपकरणं न प्रत्युपेक्षते, न वा एकाभोगं करोति, (रुण ति) नावमारोदुकामेन एकान्तमपक्रम्योपकरणं प्रत्युपेक्षणीयं, ततोऽधःकायं रजोदरथेन, उपरिकायं मुखानन्तकेन प्रमृज्य नाजनान्येकत्र बध्नाति तेषामुपरिष्टाधि सुनियन्त्रितं करोति । (पुब्ब पच्छ समगं वत्ति) किं गृहिभ्यः पूर्वमारोढव्यम, उत पश्चात्, उताहो समकम् ?। श्रत्रोत्तरम् - यदि भरू का भाषिकाssदयो, यदि च स्थिरा मौर्न दोलायते, ततः पूर्व समारोढव्यम् । अथ प्रान्तास्ततः पूर्वे नारुहावे, मा अमङ्गलमिति कृत्वा प्रद्वेषं गमन् तेषां प्रान्तानां भावं ज्ञात्वा समकं, पश्चाद्वा आरोहणीयम् । (सौसे ति) नामः शिरसि न स्थातव्यं, देवतास्थानं तदितिकृत्वा, मार्गतोऽपि न स्थातव्यं, निर्यामकपात्रं तिश्रुतीतिकृत्वा, मध्येऽपि यत्र कूपकस्थानं, तत्र न स्यातम्बं तन्मु क्वा यदपरं मध्यखानं, तत्र स्थेयम् । अथ मध्ये नास्ति स्थानं, ततः शिरसि पृष्ठतो वा यत्र ते स्थापयन्ति तत्र निराबाधे स्थीयते साकारं भक्तं प्रत्याक्वाय नमस्कारपरस्तिष्ठति । उत्तरपि न पूर्वमुसरति, न वा पश्चात् किं तु मध्ये उत्तरति । सारोपधिव पूर्वमेवापसागारिकैः क्रियते, यदन्तप्रान्तं चीवरं, तत्प्रावृणोति, यदि च तरपएवं नाविको मार्गयति, तदा धर्मकथा, मनुक्षि
Jain Education International
For Private
संतार
टिश्व क्रियते । अथ न मुञ्चति ततो द्वितीयपदे यदन्तप्रान्तमुपकरणं, तद्यतनया दातव्यम् । अथ तनेच्छति, निरुणद्धि वा, ततोऽनुकम्पया यद्यन्यो ददाति तदा न वारणीयः । वृ०४ ० । साम्प्रतं नागमनविधिमधिकृत्वाऽऽद
से जिक्खू वा भिक्खुणी वा गामा गामं दूइजमा अंतरा से प्यावासंवारि उदयं सिया, सेज्जं पुरा एवं जाणेज्जा - अस्संजए भिक्खुप कियाए किशेज्ज वा, पामिच्चेज्ज वा, गावाए वा यात्रापरिणामं कट्टु यलाओ वा णावं जलं सि प्रोगाहेज्जा, जलाओ वा पात्रं थलंसि उक्कसेज्जा, पुष्पं वा पावं ठसि चेज्जा, मं वा णावं उप्पीला वेज्जा, तहप्पगारं णावं अनुगामिणिं वा अहेगा मिलि वा तिरियगामिण वा परं जो मेरा अद्धजो णमेराए वा अप्पतरो वा भुज्जतरो वा णो दुरूहेज्ज गपणाए । [ ७२३]
से जिक्खू ना निक्खुणी वा पुव्वामेव तिरिच्छसंपातिषं णावं जाणेज्जा, नाशित्ता से तमायाए एगंतमत्रकमेचा भंडगं पकिलेहेज्जा, पमिलेदित्ता एगओ जोयणभंडगं करेज्जा, करिता ससीसोबरियं कार्य पाए य पमज्जेज्जा, पमज्जित्ता सागारियनत्तं पञ्चक्खाएज्जा, पञ्चकखाइसा एगं पायं जले किच्चा एवं पायं थले किच्चा, तो संजयामेव णावं पुरूद्देज्जा । [७२४]
सेभिक्खू वा भिक्खुणी वा पावं दुरूहमाणे णो णावार पुरओ दुरूहेज्जा, यो यात्राए अग्ग दुरूहेज्जा, णो गावाए मज्जतो रूहेज्जा, जो बाहाओ परिज्जिय २ अंगुate उदसिय २ रणमिय १ णिज्जाएजा । से णं परो
वागतो यावागयं वएज्जा - ग्राउसंतो ! समणा ! एयं तुमं एवं कसादि वा बोकसाहि वा, खिवादि वा, रज्जुए बा गाय आगसाहिणो सेयं परिष्मां परिजा णिज्जा, तुसिणी ओ उज्जा से परोयावागतो यावागयं वएज्जा आउसंतो! समणा ! णो संचारसि तुमं णावं उकसित्तए वा, चोक्कसि - तर वा, स्विवित्तए वा, रज्जुयाए वा गहाय आकसित्तए,
हर एवं यात्राए रज्जुयं सयं चेव णं वयं एवं ठकसिस्सायो वा जान रज्जुए ना गहाय प्राकसिस्सामो, णो सेयं परिष्ां परिजाणिज्जा, तुसिणीतो उबेहेज्जा से एं परो पावागओ पावागयं वज्जा आउसंतो ! समया ! एवं ता तुमं णावं प्रति वा पीढेण वा वंसेण वा बलपण वा अक्षरण वा बाहेहि, यो सेयं परिष्ां०जाब उवेहेज्जा । से णं परो नावागओ पावागतं वदेज्जा आउसंतो ! समणा ! एतं ता तुमं णावार उदयं हत्थे वा पारण वा मन या परिग्गदेव वा यात्रा उस्सिंचय वा तस्सिचाहि यो सेयं परिष्वं परिजाऐज्जा । से णं परो खावागतो थावागतं वज्जा आउदो ! समया ! एवं ता तुमं शावार
Personal Use Only
www.jainelibrary.org