________________
( १७१८ ) अभिधान राजेन्द्रः ।
ठिइ
नैरfयकाणां नदन्त ! कियन्तं कालं स्थितिः प्रकृता । तत्र स्थीयतेऽवस्थीयते अनयाऽऽयुष्कमनुभूत्येति स्थितिः स्थितिरायुष्कर्मानुभूतिर्जीवनमिति पर्यायाः । यद्यप्यत्र जीवेन मिथ्यास्वाऽऽदिनिरुपान्तानां कर्मफलानां ज्ञानावरणं । याऽऽदिरूपतया परिणतानां यदवस्थानं सा स्थितिरिति प्रसिद्धं तथापि नारकाऽऽदिव्यपदेशहेतुरायुष्कर्मानुभूतिः । तथाहि यद्यपि नरकगतिपञ्चेन्द्रियज्ञात्यादिनामक मोंदयाऽऽभयो नारकत्व पर्यायः, तथाऽपि नारकाऽऽयुः प्रथम समय संवेदन काल एव तनिबन्धननारक क्षेत्रमप्राप्तोऽपि नारकस्य व्यपदेशं लभते । तथा च मौनम् प्रवचनम् - " नेरइय णं नंते ! नेरइपसु उबवज्जर, अने र नेरलु उवत्र १। गोथमा ! नेरइए मेरइपसु उववउजर, नो अनेरइप नेरपसु उत्रवज्जह" इत्यादि । ततः सैवाऽऽयुकर्मानुभूतिरिह यथोक्तव्युत्पच्या स्थितिरभिधीयते इति । अत्र निर्वचनमाह" गोयमा !" इत्यादि । एतच्च पर्याप्तापर्याप्तविभागाजावेन सामान्यत उक्तम् ।
यदा तु पर्याप्तापर्याप्तविभागेन चिन्ता तदेवं सूत्रम - जगनेरयाणं भंते! केवइयं कालं विई पत्ता १ । गोयमा ! जहणं तोमुद्दत्तं नकोसेण वि अंतोमुहुतं ॥ " अपजस गनेरयाणं भंते!" इत्यादि । शहापर्याप्ता द्विषिधाः- लब्ध्याकरणैश्च। तत्र नैरयिका देवाः संख्ये यवपीयुषस्तिमनुष्याः करणैरेत्रापर्याप्ताः, न लब्ध्या, लभ्यपयशिकानां तेषु मध्ये उत्पादासम्भवात् । तत एते उपपातकाल करणैः कियन्तं कालमपर्याप्ता रुष्टव्याः । शेषास्तु तिर्यग्मनुष्या सध्या अपर्याप्त उपपातकाले च ।
एव
चकं च
" नारगदेवा तिरिमपु-बगन्भजा जे असंखवासाऊ । ए अध्यज्जसी, उबबाद चैत्र बोधव्वा ॥ १ ॥ सेसा य तिरियमरणुया, लकि पप्पोववायकाले य ।
हम विय जश्यन्वा, पजतियरे य जिणवयणं ॥ २ ॥ " अपर्याप्तकाम जघन्यत तो वाऽन्तर्मुहूर्तम्। श्रत उत्तम" गोयमा ! जणं उक्कोसेण वि तोमुहुतं " । पज्जत्तगनेरइयाणं भंते ! केवइयं कालं विई पत्ता १ । गोयमा ! जहां दस वामसहस्सा तो मुहुत्तूणाई, कोसेणं तेतीसं सागरोवमाई अंतोमुत्तणाई || अपर्याप्ताऽपगमे व शेषकालः पर्याप्ताका । तत उक्तं पर्याप्तसू.." गोयमा ! जणं दस वाससहस्सा तोहुचूणाई, कोण तेली सागरोधमा तोमुडुत्तूणाई । " एतच पृथिव्यविभागेन चिन्तितम् ।
सम्प्रति पृथिवा विभागेन विन्तयतिरणभापुढविणेरयाणं भंते 1 केबइयं कालं ठिई पाचा ! । गोयमा ! जहसणं दस बामसहस्साईं, कोसे सागरोवमं । अपज्जत्तयश्यणप्पभापुढविणेरइयाणं जंते ! केवयं कालं लिई पत्ता ? । गोयमा ! जहमेण वि तोमुहुलं, कोसे त्रिप्रतोदुतं । पज्जतयरयणप्पजापुढविणेरयाणं जंते ! केवइयं कालं विई पाचा । गोयमा ! ज
Jain Education International
For Private
विइ
इणं दस वाससहस्साई तोमदत्तूणाई, नकोसेणं सागरोवतोमुदुत्तमं । प्रज्ञा० ४ पद । अनु० स० ।
इमी रयणभार पुढवीए प्रत्येमइयाणं नेरइयां तेवीसं सागरोषमा लिई पएलता । सम० २३ सम० ।
सक्करस्पना पुढांवेनेरइयाणं भंते ! केवइयं कालं टिई पता ? । गोयमा ! जहोणं एवं सागरोषमं. उक्कोसेणं तिमि सागरोवमा | अपज्जत्तय सकरप्पभापुढविणेरड्या भंते! केवइयं कालं विई पत्ता ? । गोयमा ! जहएणेणं
तोमुद्धतं, कोण त्रि तो मुहुतं । पज्जत्तयमकरप्पनापुढविणेरयाणं भंते! केवइयं काझं ठिई पत्ता !। गोथमा ! जहां सागरोवमं तो मुहुत्तूणं, नकोसेणं तिमि सामरोमाई तो मुहुत्तू |ई|
बालुयप्पभापुढविनेरयाएं जंते ! केवइयं कालं विई पणता ?। गोयमा ! जहभेणं तिहिए सागरोवमाई, उकोसेणं सत्त सागरोवमाई। अपज्जत्तयबालुयप्पभापुढविणेरइयाणं भंते ! केवइयं कालं विई पएलत्ता १ । गोयमा ! जहां तो मुदुतं नकोसेण वि तोमुदुत्तं । पज्जचयबालुयप्पन्नापुढविनेरझ्याणं नंते ! केवइयं कालं ठिई पएएत ? | गोधमा ! जनेणं तिरिए सागरोत्रमाई अंतोमुहुत्तूणाई, कोसेणं सत्त सागरोवमाई अंतोमुहुत्तूणाई | पंकप्पा पुढविणेरइयाणं जैसे ! केवश्यं कालं विई पष्ठाता ? | गोमा ! जहां सत सागरोवमाई, उक्को सेणं दस सागरोमाई | अपज्जत्तयपंकप्पा पुढविनेरयाणं जंते ! केबइयं कालं लिई पएएत्ता ? । गोयमा ! जहन्नेणं अंतोमुहुत्तं, उकोसेण वि तोमुहुत्तं । पज्जत्तयपंकष्पभापुढबिनेरइयाणं भंते ! केवइयं कालं विई पएलत्ता ? | गोमया ! जहन्नणं सत्त सागरोवमाई तो मुद्दत्तूणाई, नक्कोसेणं दस सागरोवमा तोमुहुत्तूणाई । धूमपजापुढविणेरड्याणं भंते! केवइयं कालं लिई पत्ता । गोमा ! जहोणं दस सागरोवमाई, नकोसेणं सनर सागरोमाई | पज्जत्तयधूमप्पजापुढविणेरइयाणं जंते ! केवइयं कालि पाता । गोयमा ! जहन्त्रेण वि तोमृदुत्तं, उकोसेवितोमुत्तं । पज्जत्तयधूपप्पजापुढविनेरइयाणं भंते ! केवइयं कालं ठिई पत्ता १ । गोयमा ! जहन्नेणं दस सागरोमाई समुदुत्तूणाई, उक्को सेणं सतर सागरोमाई तोमुत्तूणाई |
तमप्पभापुढविनेरइयाणं जंते ! केवइयं कालं विई पत्ता १ । गोयमा ! नहोणं सतर सागरोत्रमाई, कोसेफ बाबीसं सागरोत्रमाहं । अपज्जचयतमप्पत्नापुढ
Personal Use Only
www.jainelibrary.org