________________
गणठिय
(१७१७) माभिधानगजेन्द्रः।
इत्यर्थः। निष्कारणकोऽत ऊर्द्धमुच्यते, सद्विविधः (चयो) गणागा-स्थानायतिका-खां० । कार्यस्थायाम, पृ० । नो त्याजितःसारणवारणादिभिस्स्याजितः माहिएमका-प्रगी- कानिध्याः स्थानायतयो भवितं स्थानायतं नामोईस्था. तार्थश्चकस्तूगाऽऽदिदर्शनप्रवृत्तः ॥१३॥
नरूपमायतं स्थानं,तधस्मामस्ति सा स्थानायतिका । पृ०५उ०॥ तत्र तावत त्याजित उच्यते
स्थानादिगा-स्वी०। प्रस्थायाम, केचित्तु 'ठाणागा' इति मह सागरम्मि मीणा, संखोनं सागरस्स असहंता ।
पतन्ति । तत्रायमर्थ:-सर्वेषणं निषदनाउनोनां स्थानानामादि. णिति तो सुहकामी, निम्गयमेचा विणस्संति ॥१न्दा
भूनमूर्द्धस्थानमतः स्थानानामादौ गच्चतीनि स्थानाऽऽदिगं पथा सागरे समुझे, मीना मत्स्याः , संकोभं सागरस्य असह. तदुच्यते, तद्योगादार्यिकाऽपि स्थानाऽऽदिगेति व्यपदिश्यत । मानाः, निर्गच्छन्ति, ततः समुद्रात, सुखकामिनः सुखाभिला. | वृ०५ उ०। (एतच्च 'पासन' शब्दे द्वितीयभागे ४७० षिणः, निर्गतमात्राश्च विनश्यन्ति ॥१४॥
पृष्ठे उक्तम) एवं गच्छममुद्दे, सारणचीईहिँ चाइया संता। गणाश्य-स्थानातिद-पुंगास्थानं कायोत्सर्गाऽदिकमतिशयेन किंति तो मुहकामी, मीणा व जहा विणस्संति।१५।। ददाति प्रकरोति अतिगति वेति । स्था० ७ ०भ० । एवं गन्समुद्रे मारणवारणा एवं धीचयः, ताभिस्थाजि- कायोत्सर्गकारिणि, धर्मधर्मिणोरभेदोपचारात कायक्लेशभेदे ताः सन्तोनिगच्छन्ति, ततो गच्छात, सुखाभिसाषिणो, मीना | च।स्था०७ ठा। इव मीना यथा विनश्यन्ति। उक्तं त्याजिनद्वारम ॥१५॥ भोघा स्थानातिग-पुं०। कायक्लेशभेदे, स्था०७०। (श्राहिण्डकस्तु 'आहिमग' शब्दे द्वितीयभागे ५२७ पृष्ठे | स्थानायतिक-पुं० । कायक्लेशभेदे. स्था. ग.। प्रतिपादितः) गणणिउत्त-स्थाननियुक्त-त्रिका स्थाने पदे नियुक्तो व्यापारि
ठाणायय-स्थानाऽऽयत-न० । ऊर्वस्थानरूपे पायतस्थाने, तः स्थाननियुक्तःप्रवर्तकस्वविरगणावच्छेदकेषु,ग०१ माध०।
१०५०। सामान्यसाधौ, ध० ३ अधि।
गाण [D]-स्थानिन्-पुं०।त्रिका स्थानानि विचन्ते येषां ते गणतिग-स्थानत्रिक-न० । स्थानत्रये,धापिएमग्रहणं कुर्वता स्थानिनः । स्थानवत्सु. सूत्र० १ ०२०। स्थानत्रय परिदरणीयमा तद्यथा-आत्मोपघाति, संयमोपचा-गणकमुय-स्थानोत्कुटुक-त्रि। स्थानमासनमुत्कुटुकमाधारे ति, प्रवचनोपघाति चेति । ध०३ अधिः ।
पुतालगनरूपं यस्यासौ स्थानोत्कुटकः ।मासनानिमहविशेषगणपमिमा-स्थानप्रतिमा-नागास्थानं कायोत्सर्गाऽऽद्यर्थ मा- वति, भ०२ श०१०। धयः, तत्र प्रतिमा स्थानप्रतिमा । स्थानविषयक तथा भिजिगणप्पश्यमह-स्थानोत्पातिकमह-पु. । स्वनामयाते भपूर्वे ग्रह, वत्सारिगणप्पमिमा।" (स्था०) स्थानं कायोत्सर्गाच- बरसवविशेष, वृ०१००। थे आश्रयः,तत्र प्रतिमा स्थानप्रतिमाः। तत्र कस्यचिद भिको-नावण-स्थापन-नामारोपणे, पो०१२ विवाघारण, प. रेवंभूतोऽभिग्रहो भवति-यद्यहमचित्तं स्थानमुपाश्रयिष्यामि, शा०१३ विवा तत्र चाश्चनप्रसारणाऽऽदिकां क्रियां करिये, तथा किचिदचित्तं कुरुपादिकमवलम्बयिध्ये,तथा तत्रैव स्तोकं पादवि.
गगवणा-स्थापना-स्त्री०। निक्षेपे, न्यासे, स्था०१०। प्रतिदरणं समाधयिष्यामाति प्रथमा प्रतिमा।द्वितीया तु पाकुचन
छायाम, प्रतिष्ठा स्थापना स्थानं व्यवस्था संस्थितिः स्थिप्रसारणाऽऽदिक्रियामवलम्बनं च करिष्ये.न पादविहरणमिति।
तिरवस्थानम, अवस्था चैकाधिकानि पदानि । ०५३०। तृतीया तु श्राकुञ्चनप्रमारणमेव, नालम्बनपादविहरणे इति वित्ता-स्थापयित-त्रि।स्थापनशीले, स्था०३ ग.१ उ. चतुर्थी पुनर्यत्र त्रयमपि न विद्यते । स्था० म०३००। ठिअस्स-स्थितलेश्य-नालेश्यभेदे, स्था०३ ग०४०। गएपरिणाम-स्थानपरिणाम-पुका परिणमन परिणामः, तत्त-| (पर्यस्त 'बासमरण' शब्दे वक्ष्यते) द्भावगमनमित्यर्थः। यदाह-परिणामो ार्थान्तराऽऽगमनं, न ड-स्थिति-स्त्री०। भवस्थान, भाव.४० विश। च सर्वथा व्यवस्थानं, न च सर्वथा विनाशः। परिणाममेदे,
स्थाने,
स्थाठा० ३ ० । जीतं स्थितिः कपो म्या० १० ठा। गणनट्ट-स्थानत्रष्ट-त्रि० । स्थानाचारित्रादू, गुरुकुलावासा.
व्यवस्था समयो मर्यादेति हि पर्यायाः । नं० । दर्श० ।
"दुविहा पिपणा । तं जहा-कायहि वेव, भावट्टिचे दिकात, सिद्धान्तव्यास्यानरूपाद्वा सूत्रप्ररूपणेन ब्रटे, दुधा- व।" वा०२०३3. प्राथ. श्रा००। (व्याख्या चारेच।तं०।
'कप्पट्टिा' शम्दे तृतीयभागे२३३ पृष्ठे प्रदर्शिता) स्थितिः प्रकमाणस्य-स्थानरत-त्रि०कायोत्सर्गकारिणि, प्राचा.२४० रुपमवस्थान विकल्पनमित्येकार्थम । स्था०४०३ उ० । २०३०
स्वभावव्यवस्थायाम. द्वा०२१ का०।क्रमे, स्था०४ ठा. १ ठाणरिच्छुप-स्थानधिक-न० । सम्बिमनपुंसकजीच
सापायुषि, न०१५ श०५१० प्रश्नतद्भवशक्के माय. भेदे, प्रशा०१ पद।
वि, कल्प०६कण। गणसत्तिक्य-स्थानसप्पैकक-पुं०। प्राचारामस्य द्वितीयश्रुत
नैरयिकाणाम्स्कन्धे सप्तककानां प्रथमे, प्राचा.२० २ च । स्था।
नेरझ्याणं भंते ! केवइयं कालं लिई पाता। गोयमा ! (अत्रत्यः मयों विषयो' बसदि' शब्द वक्ष्यते)
जाणं दस बाससहस्साइं, नकोसेणं तेत्तीस सागरोचमाई।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org