________________
(१७१४) गण अभिधानराजेन्फः।
गण पर्वर्तनः सिमवायः समयभाविसृखमात्रता प्राप्त इति भावः। वतः परमसन्तोषमधिगताः, अतुसमनन्यसरशम, उपमातीतसर्वाकाशे न माति-पतावन्मात्रेऽपि सर्वाकाशे न माति, सर्व त्वात शाश्वतं प्रतिपाताजावात; अन्यायाधं लेशतोऽपि व्यावास्तु दूरापास्तप्रसर एवेति झापनार्थ पिएमयित्वा पुनरपवर्तनं धाया मसम्मवात, सुखं प्राप्ताः, अत एव सुखिनस्तिष्ठन्ति ॥१६॥ मुखराशेः। श्यमत्र नावना-श्ह किल विशिष्टाऽऽहादरूपं सुखं
पतदेव सविशेषतरं भावयतिपरिगृह्यते, ततश्च यत प्रारज्य शिष्टानां सुखशब्दप्रवृत्तिः,त. सिछत्तिय बुकत्ति य, पारगतत्तिय परंपरगत त्ति । माहादमधिकृत्य एकैकगुणवृद्धितारतम्येन तावदसाबाहादो उम्मुक्तकम्मकवया, अजरा अमरा असंगा य ॥३०॥ विशिष्यते,यावदनम्तगुणवृद्ध्या निरतिशयनिष्ठामुपगतः, सोऽय- "सिदत्तिय" इत्यादि।सितं बद्धमयप्रकारं कर्म, मातं भ. मत्यन्तोपमाऽतीतकान्तौत्सुक्यविनिवृत्तिरूपस्तिमिततमफल्प- स्मीकृतं, यैस्ते सिद्धाः। "पृषोदरादयः" ॥३॥१५॥(हम०) घरमाऽभवादासदासिकानां यस्माचारतःप्रथमाचोमपान्तरा. इति पनिष्पत्तिः, निर्दग्धानेकभवमन्धना इत्यर्थः । तेच नवर्सिनो ये गुणास्तारतम्येनाऽऽह्याद विशेषरूपाः, ते सर्वाऽऽका. सामान्यतः कर्माऽऽदिसिमा भपि भवन्ति । यत उक्तम्-"कम्मे शप्रदेशेभ्योऽप्यतितूयांसः । ततः किलोक्तम्-"सब्बाऽऽगासे न सिप्पेय विजाप,मंते जोगे य ागमे । प्रत्य-जत्ता-अनिपाए, मापजा" इति । अन्यथा यत्सर्वाssकाशे न माति, तत्कथमेक- तवे कम्मक्खए इय" ॥३६२॥ (माध०नि०)(३०२विशे०) ततः स्मिन् सिद्ध मायात, इति पूर्वसूरिसम्प्रदायः ॥१५॥ कर्माऽऽदिसिकाध्यपोहायाऽऽद-(बुद्ध त्ति) अज्ञाननिद्राप्रसुप्ते साम्प्रतमस्य निरुपमता प्रतिपादयति
जगति अपरोपदेशेन जीवाऽऽदिरूपं तत्वं बुरुवन्तो वुद्धाः,सर्वज्ञ जह नाम कोइ मिच्छो, नगग्गुणं बहु विजाणंतो।। सर्वदर्शिस्वभावबोधरूपा इति भावः । पतेऽपि च संसारण चएइ * परिकहेनं, उवमाए तहि असंतीए ॥१६॥
निर्वाणोभयपरित्यागेन स्थितवन्तः कैश्चिदिश्यन्ते,"संसारेन च "जद नाम" इत्यादि । यथा नाम कश्चिम्लेच्छो नगरगुणान् गृद.
निर्वाणे, स्थितो जुवनभूतये । अचिन्त्यः सर्वलोकानां; चिन्तारनिवासाऽऽदीन्, बहुबिधान अनेकप्रकारान्,घिजानन्,अरण्याss.
स्नाधिको महान् "॥१॥ इतिवचनात । ततस्ताग्निरासार्थमाहगतः सन् अन्यम्लेच्छेभ्यो न शक्नोति परिकथयितुम । कस्माद
पारगताः-पारंपर्यन्तं संसारस्य,प्रयोजनवातस्य वा,गताः पारम शक्नोति?.इत्यत आह-उपमायांतत्रासत्याम। "निमित्तकारणदे
गताः। तथा भव्यत्वाऽऽकिप्तसकलप्रयोजनसमाप्त्या निरवशेष. तुपु सर्वासां विभक्तीनां प्रायो दर्शनम्।" ति न्यायाद हेतौ स
कर्तव्यशक्तिविप्रमुक्ता इति भावः । इत्थंभूता अपि कैश्चित प्तम।। तत्र उपमाया प्रभावादिति अष्टव्यमा एष गाथाऽक्षरार्थः॥
यहच्यावादिभिरक्रमसिद्धत्वेनापिगीयन्ते। तथोक्तम्-“नैकाभावार्थः कथानकादवसेयः । तदम-"प.गोमहाराबासीमि.
दिसल्याक्रमतो, वित्तप्राप्तिनियोगतः। दरिराज्याऽऽप्तिसमा, ब्दोऽरो चिहति । इतोय एगो राया मासेण अवहरितोतं
तन्मुक्तिः कचिन्न किम् ? ॥१॥" ततस्तन्मतन्यपोहायाऽऽहअडर्वि पवेसितो। तेण दिको सकारेऊण जणवयं नीतो। रन्ना
परम्परागता इति। परम्परया ज्ञानदर्शनचारित्ररूपया,मिथ्यारवि सो नगरे पच्छा सवगारि ति गाढमुपचरितो-जहा राया
ष्टिसासादनसम्यगमिथ्यादृष्ट्यविरतिसम्यग्दृष्टिदेशविरतिप्रमा चिर धवनघरानोगेण वि, वासाकालेणऽरएणं सरिजमार- तनिवृष्यनिवृत्तिवादरमम्परायसदमसम्परायोपशान्तमोहकीदो, रत्रा विसजिओ, ततोऽरागा पुच्छति-केरिसं नयर ति। लमोहसयोगिकेवख्ययोगिकेवलिगुणस्थानभेदभिन्नया, गताः। सोवियाणंतो वि तत्थोधमाऽनावा न सके नयरगुणे परिक- पते च कैश्चित्तवतोऽनुन्मुक्तकर्मकवचा अभ्युपगम्यन्ते,तीर्थनिहे । एस दितो"॥१६॥
कारदर्शनादिवाऽऽगच्छन्तीति वचमतः पुनःसंसारावतरणाभ्यु. अयमर्थोपनयः
पगमादतस्तन्मतापाकरणार्थमाह-उन्मुक्तकमकवचाः-उत्पाबइय सिद्धाणं मोक्वं, अणोरम नत्यि तस्स प्रोवम्म । ल्येनापुनर्भवरूपतया मुक्तं परित्यक्तं कर्म कवचमिव कर्मकवचं किंचि विसेसेणित्तो, सारिक्वमिणं सुबह वोच्छं॥१७॥ यैस्ते उन्मुक्तकमकवचाः । अत एव अजराः शरीरानावतो "श्य सिका" इत्यादि । इति एवं,सिद्धानां सौख्यमनुपमं ब
जरसोऽजावात् , अमरा अशरीरत्वादेव प्राणत्यागासम्भवात । ते। किमिति ?, तत पाह-यतो नास्ति तस्यौपम्य, तथापि
उक्तं च-" वयसो हावीह जरा, पाणचामो यमरणमादि। बालजमप्रतिपत्तये किञ्चिद्विशेषण, "तो" इति । पाप
सदेहम्मि तनयं, तदभावे नेव कस्सेव ॥१॥" असना:खादयेत्यर्थः । सारश्यामा वक्ष्यमाणं, शृणुत ॥१७॥
बाह्यान्यन्तरसङ्गरहितत्वात ।। २०॥ जह सबकामगुणियं, पुरिसो नोत्तूण नोयणं कोई।। णित्थिनमन्बदुक्खा, जातेिजरामरणबंधणविमुक्का । ताहानुहाविमुक्को, अत्थिज जहा अमियतितो ॥१८॥। अध्याताई सुक्खं, अण्होंती सासयं सिका।।१॥ "जद सम्" इत्यादि । यथेत्युदाहरणोपदर्शनार्थः । भुज्यते
"नित्थिन" इत्यादि । निस्तीर्ण लङ्कितं सर्व दुःखं यैस्ते नि. इति नोजनं,सर्वकामगुणितं सकलसौन्दर्वसंस्कृतं,कोऽपि पुरुषो,
स्तीर्णसर्वदुःखा। कुतः,श्त्याह-(जातिजरामरणबंधणविमुक्का) नुक्त्वा.क्षुत्तविमुक्तः सन्,यथा अमृततृप्तः,तथा तिष्ठति ॥१८॥
जातिजन्म, जरा धयोहानिलक्षणा,मरणं प्राणत्यागरूप,बन्धनाइय सव्य कालतित्ता, अउवं निब्वाणमुचगया सिका।
नितत्रिवन्धरूपाणि कर्माणि, तैर्विशेषतो निःशेषापगमनेन मुक्ता
जातिजरामरणबन्धनविमुक्ताः।हेतावियं प्रथमा । यतो जरामरसासयमवावाह, चिट्ठति सुही सुहं पत्ता ।। १५॥
णबन्धनविमुक्तास्ततो निस्तीर्णसर्वदुःखाः, कारणाभावात् । "इय" इत्यादि । इति एवं निर्वाणं मोक्कमुपगताः सिकाः, I
ततोजयाबासौख्यं शाश्वतंसिका अनुभवन्ति ॥२१॥प्रशा०५ सर्वकालं सायपर्यवसितं कालं,तृप्ताः सर्वधौत्सुक्यविनिवृत्तिना.
पद । जी। एतदर्थप्रतिपादके प्रज्ञापनाया द्वितीय पदे,प्रका०१ * "शकेश्चय तर-तीर-पाराः" ॥८181८६॥ शकौतेरे- पद । ज तिष्ठति अनवस्थाननिबन्धनकर्माभावेन सदाऽवते चत्वार प्रादेशा भवन्ति । 'यत्यजतेरपि 'चया स्थितो भवति यत्र सत् स्थानम् । क्रीकर्मणो जीवस्य स्व.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org