________________
ठाण धाभिधानराजन्द्रः।
गण संगणमणित्थंथ, जंजरामरणविमुक्काणं ।। ॥ दर्शने, ज्ञाने च-केवलशाने । यद्यपि सिद्धत्वप्रादुर्भावसमये "ओगाहणाएँ" इत्यादि सुगम, नवरम् (अणित्थंथमिति)
केवलज्ञानमिति ज्ञान प्रधान, तथाऽपि सामान्यसिकल घणइदंप्रकारमापनमित्यम, प्रत्यं तिष्ठतीति इत्यंस्थः, न इत्थंस्थम्.
मेदिति ज्ञापनार्थमादौ सामान्याऽऽलम्बनं दर्शन मुक्तम । तथा भनित्थस्थं, वदनाऽऽदिशुधिरप्रतिपूरणेन पूर्वाऽऽकारान्यथात्व
च सामान्यविषयं दर्शनं, विशेविषयं ज्ञानमिति । ततः सामावतोऽनियताऽऽकारामिति भावः। योऽपि च सिद्धाऽऽदिगुणेषु
कारानाकार, सामान्यविशेषोपयोगरूपमित्यर्थः । सूने मकारो. "सिद्ध न दीदे न हस्से" इत्यादिना दीर्घत्वाऽऽदीनां प्रतिषेधः
ऽलाक्षणिकः। सक्षणं- तदन्यन्यावृत्तिम्बरूपम, पतत् अनन्तरोक्तं, सोऽपि पूर्वाऽऽकारापेक्कया संस्थानस्यानित्यंस्थत्वात्प्रतिपत्त
तुशब्दो वक्ष्यमाणनिरुपमसुखविशेषणार्थः, सिमानां निष्ठिव्यः, न पुनः सर्वथा संस्थानस्याजावतः।
तार्थानामिति ॥ ११॥ माह च भाष्यकृत
सम्प्रति केचलझानदशेनयोरशेषविषयतामुपदर्शयति"सुसिरपरिपूरणामो, पुवागारबहाववत्थातो।
केवलणाएवजत्ता, जाणंती सच्चन्नावगुणनावे । संगणमणिधंथ, जं भणियं अणिययागारं ॥ ३१७५॥ पासंति सन्चो खलु, केवलदिट्ठीहिणं ताहिं ॥१॥ पत्तो थिय पमिसेहो, सिद्धाइगुणेसु दीयाऽऽईणं ।
"केवझणाणुवसत्सा" इत्यादि । केवलज्ञानेनोपयुक्ताःन त्व. जमणित्थंथं पुवा-5ऽगारावेक्वाएँ नाभावो ॥ ३१७३॥"
न्तःकरणेन, तदनाबादिति केवलझानोपयुक्ताः,जानन्स्यवगच्छ(विशे०) ॥८॥
न्ति,सर्वभावगुणभावान् सर्वपदार्थगुणपर्यायान् । प्रथमो भावनन्धेते सिकाः परस्परं देशभेदेन व्यवस्थिताः, उत नेति।
शब्दः पदार्थवचनः, द्वितीयः पर्यायवचनः । गुणपर्याययोस्त्वयं मेति तद् ब्रूमः । कस्मादिति चेत् ?, उच्यते
विशेष:-सह वतिनो गुणाः, क्रमवर्तिनः पर्याया इति । तथा जत्थ य एगो सिको, तत्थ अनंता जवक्खयविमुका।। पश्यन्ति सर्वतः बल,खलशब्दस्यायधारणार्थत्वात सर्वन पव, अन्नोन्नसमोगादा, पुट्ठा सव्वे वि सोयते ॥ए।
केवमहरिनिरनन्ताभिः, अनन्तैः केवलदर्शनैरित्यर्थः । केवलद.
शनानां चानन्तता, सिकानामनन्तत्वात् , महाऽऽदौसानग्रहणं "जत्थ य" इत्यादि । यत्रैव देशे, चशब्दस्य पवकारार्थत्वात, पकः सिद्धो निर्वृतः,तत्रानन्ता भवतयविमुक्ताः अत्र भवक्षयन
प्रथमतया तऽपयोगस्थाः सिद्भयन्तीति शापनार्थम् ॥ १२॥ हणेन स्वेच्छया भवावतरणशक्तिमत्सिकव्यवच्छेदमाह । श्र
सम्प्रति निरुपमसुखन्नाजस्ते इति दर्शयतिन्योन्यसमवगाढाः, तथाविधाचिन्त्यपरिणामत्वाद्धर्मास्तिका- न वि अत्थि माणसाणं, तं सोक्खं नत्थि सव्वदेवाणं । बाऽऽदिवत् । तथा स्पृष्टा लग्नाः सर्वेऽपि लोकान्ते ॥६॥
जं सिघाणं सुक्खं, अन्यावाहं उवगयाणं ॥ १३॥ फुमा अणंते सिके, सव्वपएसेहि नियमसो सिका। "न वि अत्यि" इत्यादि । नैव अस्ति मनुष्याणं चक्रवाते वि असंखेजगुणा, देसपदेसेहि जे पुट्ठा ॥ १०॥ | दीनामपि, तत्सौख्यं, नैव सबंदेवानामनुनरपर्याप्तानामपि, यत् "फुसर" इत्यादि । स्पृशत्यनन्तान् सिद्धान् सर्वप्रदेशैरात्मसंब.
सिद्धानां सौख्यम, अव्यावाधामुपगतानां, न विविधा प्रायाधा भिभिनियमशः सिद्धातथा तेऽपिसिसाःसर्वप्रदेशस्पृष्टभ्योऽ.
भव्याबाधा. ताम, उप सामीप्येन गतानां प्राप्तानाम् ॥ १३ ॥ संख्यगुणा वसन्ते,ये देशप्रदेःस्पृष्टाः कथमितिचेत?,उच्यते. ___ यथा नास्ति तथा नचा उपदर्शयतिहैकस्य सिकस्य पदवगाहन के, तत्रैकस्मिन्नपि परिपूर्णेऽव. सुरगणसुहं समत्तं, सव्वापिमियं अणंतगुणं । गाढा घन्ये ऽप्यनम्ता: सिद्धाःप्राप्यन्ते । अपरे तु ये तस्य क्षेत्र.
नवि पाव: मुत्तिमुहं-ऽणंताहिँ वि वग्ग वग्गृहि ॥१४॥ स्य एकैकं प्रदेशमाक्रम्यावगाढास्तेऽपि प्रत्येकमनन्ताः,एवं द्वित्रिचतुष्पश्चाऽऽदिप्रदेशवृस्या ये ऽवगादास्तेऽपि प्रत्येकमनन्ताः,
"सुरगणसुदं" इत्यादि । सुरगणसुखं देवसङ्घातसुखं, सम.
स्तं सम्पूर्णम, अतीतानागतवर्तमानकालोद्भवामित्यर्थः । पुनः तथा तस्य मूल के त्रस्व एकैकं प्रदेश परित्यज्य येऽवगादास्तेऽपि
सकापिदिमतं सर्वकालसमयगुणितम, तथाऽनन्तगुणमिप्रत्येकमनन्ताः। एवं च सति प्रदेशवृम्दिानियां ये समबगादाते परिपूर्णककेत्रावगादेन्योऽसंख्येयगुणा जवन्ति, अच
ति, तदेवं प्रमाणं किलासत्कल्पनया एकैकाऽऽकाशप्रदेशे स्था.
प्यते, इत्येवं सकलाऽऽकाशप्रदेश पूरणेन यदप्यमन्तं भवति, गादप्रदेशानामसहस्यातत्वात् ।
तदनन्तरमप्यनन्तर्गवर्गितम, तथाऽप्येषं प्रकर्षगतमपि मुक्तिप्राइच भाष्यकृत
सुखं सिद्धिसुखं, न प्रामोति ॥ १४ ॥ " एगक्खेत्तेऽणता, पएसपरिघुक्किहाणिो तत्तो।
एतदेव स्पष्टतरं भवन्तरेण प्रतिपादयति९ति असंखेजगुणा-संखपएसो जमवगाहो" ॥ ३१००॥
सिच्चस्स मुहोरासी,मबच्चापिमिए जा हविज्जा। (विशे०)॥१०॥
सोऽणंतवग्गनाइओ, सन्यागासे ण माजा॥ १५ ॥ सम्प्रति सिकानेष लक्षणतः प्रतिपादयति
"सिद्धस्स सुहोरासी" इत्यादि । सुखाना राशिः सुस्वराशिः असरीरा जीवघणा, उवत्ता दंसणे य नाणे य । सुखसातः, सिकस्य सुखराशिः सिम्सुखराशिः, सर्वाद्धापिसागारमणागारं, लक्षणमेयं तु सिवाणं ॥ ११ ॥ दिमतः सर्वया साद्यपर्यवलितया अध्या, यासुखं, सिकः प्रति. "अरीरा" इत्यादि । अविद्यमानशरीरा अशरीग, औदा
समयमनुभवति, तदेकत्र पिण्डीकृतमिति भावः सोऽनन्तवर्गरिकाऽऽदिपञ्चविधशरीररहिता इत्यर्थः। जीवाश्च ते घनाश्च व.]
भक्तोऽनम्तैवर्गमूलरपवर्तितः, अनन्तर्वगमूस्तावदपवर्तितो याबनोदराऽऽदिशुधिरपुरणाद् जीवधना उपयुक्ता दशने-केवल- परसर्वागावणेन गुणकारेण गुणने यदधिकं जातं,तस्य सवेस्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org