________________
(१६६७) गण अनिधानराजेन्द्रः।
गण रपूर्वसंयमस्थानान्यच्छिन्नान्येव भवन्ति। श्रेणिव्यतिरेकेण अमंखेजभागे, ममुग्याएणं सोयरस असंखेज्जनागे, या प्रवर्कमानकपडकस्येति । छिन्नप्रशस्तभावसन्धानं पुनरौ
सहाणणं लोयस्स असंखेज्जइभागे। पशमिकाऽऽदिनाबादौदयिकाऽऽदिनावान्तरगतस्य पुनरपि शुरूपरिणामवतस्तत्रैव गमनम् । अप्रास्ताछिन्नभावस. 'कहि णं भंते!' इत्यादि । ( कहि त्ति) कस्मिन्, 'ण' शब्द। न्धानमुपशमश्रेण्यां प्रतिपततोऽविशुद्धयमानपरिणा- वाक्याबारे । जदन्तेति परमगुवा मन्त्रणाम । बादरपृथिवीमस्थानन्तानुवन्धिमिथ्यात्वोदयं यावत्, उपशमश्रेणिमन्त- कायिकानां पर्याप्तानां स्थानानि स्वस्थानाऽऽदीनि प्राप्तानि प्रकपि. रेणापि कपायवशाबन्धाध्यवसायस्थानान्युत्तरोत्तराण्यव- तानि ?। एवं गौतमस्वामिना प्रश्ने कृते भगवान् वर्षमानस्वाम्याहगाहमानस्य वा इति । अप्रशस्तच्छिन्नसन्धानं पुनरोदय- गौतम ! "सहाणेणं" इत्यादि । ननु गौतमोऽपि जगवानुपाचकभावादीपरामिकाऽऽदिभावान्तरसंक्रान्ती सत्यां पुनस्तत्रैव तकुशलमूलो गणधरः तीर्थकरजाषितमातृकापदश्रवणमात्रागमन मिति । इह द्वारद्वय योगपद्येन व्याख्यातम् । तत्र सन्धा- चाप्तप्रकृपश्रुतकानावरणकयोपशमश्चतुर्दशपूर्ववित् सर्वावरनस्थानं जव्यविषयम, इतरतु नावविषयमिति । उक्त स्थानम् । सन्निपाती विवक्षितार्थप्रतिज्ञानसमन्वित एव, ततः किमर्थ पृअथवा भावस्थानं कषायाणां यत् स्थानमिह परि- च्छति ?, न हि चतुर्दशपूर्वविदः सर्वोत्कृष्टश्रुतलब्धिसमन्वितम्य गृह्यते, तेषामेव जेतृद्रव्यत्वेनाधिकृतत्वात्तेषां
किश्चित् प्रज्ञापनीयमविदितमस्ति ।यत उक्तम् -" संखाईए वि किं स्थानं, यदाश्रित्य च ते भवन्ति । शब्दा
भवे, साहइ जं वा पुरो न पेच्छेज्जा । नयणं अणाइसंसी. बिऽऽदिविषयानाश्रित्य च ते भवन्तीति
याई एस छ उमथो" ॥१॥ सत्यमेतत् । केवल जाननेव तदर्शयति
गौतमस्वामी भगवान् अन्यत्र विनयेज्यः प्रतिपाद्य तत्सम्प्रत्य
यनिमित्तं विवक्षितार्थ पृच्छति । यदि वा-प्रायः सर्वत्र गणधरपंचसु कामगुरणेमुं.मदफरिसरसरूवगंधेसु ।
प्रश्नतीर्थकरनिर्वचनरूपं सूत्रम,अतो भगवानार्यश्यामोऽधीत्यमेव जस्म कसाया वटुं-ति मूलठाणं तु संसारे ॥४॥
सूत्रं रचयति । अथवा सम्भवति तस्यापि गणभृतो गौतमस्वा. तत्रेयाऽनङ्गरूपः कामः, तस्य गुणाः,यानाश्रित्य चासौ चेतसो मिनोऽनानोगः,छद्मस्थत्वात्। उक्तं च-"न हि नामानाजोगः,ग्नस्थ - विकारमादर्शयति । ते च शब्दम्पर्शरसरूपगन्धाः, तेषु पञ्चवपि
स्वेद कस्यचिन्नास्ति। झानाऽऽवरणीयं हि, ज्ञानाऽऽवरणप्रकृतिकव्यस्तेषु समस्तेषु वा विषयभूतेषु,यस्य जन्तोर्विषयसुखपिपासो- म॥१॥" ततो जातसंशयः सन् पृच्चतीति न कश्चिद्दोषः। 'गोय. मुखस्यापरमार्थदर्शिनः संसारानिध्यङ्गिणो रागद्वेषनिमिरोप- मा!' इति लोकप्रथितमहाविशिष्टगोत्राभिधायकोपमाऽऽमाणप्सुनमनोकतरविषयोपनब्धौ सत्यां कषाया वर्तन्ते प्रादुर्नवम्ति,त- ध्वनिः गौतम! गौतमगोत्रेति भावार्थः । (सटाणेणं इति) स्व. न्मबश्च संसारपादपः प्रादुर्नवनीत्यतः शन्दादिविषयोदभूत. स्थानं यत्राऽऽसते बादरपृथिवीकायिकाः पर्याप्ताः आसनाश्च वकायाः,संसारे संसारविषय,मूलस्थानमेवेति। एतदुक्तं भवति- ऽऽदिविजागनादेष्टुं शक्यन्ते तत्स्वस्थाममिति भावः । स्वस्थान रागाऽऽद्युपहतचेताः परमार्थमजानानोऽततस्वभावेऽपि तस्व- ग्रहणमुपपातसमुद्धातस्थाननिवृत्त्यर्थम्,तेन स्वस्थानेन,स्वस्थानमङ्गीभावाऽऽरोपणेनान्धादप्यन्धतमः कामी मोदते । तत पाह- कृत्येति नावः । अष्टासु पृथिवीषु, सर्वत्र बादरपृथिवीकायिकानां " दृश्यं वस्तु परं न पश्यति जगत्यन्धः पुरोऽवस्थितं,
पर्याप्तानां स्थानानीति योगः। ता एवाट पृथिवीनामग्राहमाहरागान्धस्तु यदस्ति तत्परिहरन् यन्नास्ति तत्पश्यति । "तं जहा" इत्यादि । तद्यथा-रत्नप्रजायां यावदष्टम्यामीषतकुन्देन्दीवरपूर्ण चन्द्रकलशश्रीमल्लतापल्लवा
प्रारभारायाम, तथाऽधोलोक-पातालेपु पातालकलशेषु बलयानारोप्याशुचिराशिपु प्रियतमागात्रेषु यम्मादते ॥१॥" मुखप्रभृतिषु, नवनेषु भवन पतिनिकायाऽऽवासरूपेषु भवनभद्व वा कर्कशशब्दाऽऽदो व्रजतीति । ततश्च मनोझेतरशब्दाss.
मिकारूपेषु । श्ह नवनग्रहणेन भवनानामेव केवलानां ग्रहणम: दिविषयाः कपायाणां मूलस्थानं, ते च संसारस्यति गाथाता. भवन प्रस्तटग्रहणेन तु भवनानामपान्तरालस्यापि तथा नरकेषु स्पर्याधः । आचा०नि० अ०२ अ०१3०। उत्त० । नि.
प्रकीर्णकरूपेषु नरकाऽऽचामेषु, नरकाऽऽवत्रिकासु प्रालिकाचू० । सूत्र।
व्यवस्थितेषु नरका3उवासेषु, नरकप्रस्तटेषु नरकभूमिरूपेषु, कहिणं भंते ! बादरपुढविकाइयाणं पज्जत्तगाणं ठाणा
अत्रापि नरकनरकाऽऽवक्षिकाग्रहणेन केवला एव नरका55
वासाः परिगृह्यन्ते, नरकप्रस्तटग्रहणेन तु नरकापान्तगलमपएणता?। गोयमा ! सहाणेणं अट्ठम पुढवी । तं
पि । ऊर्द्धलोके-कल्पेषु सौधर्मिकाऽऽदिकल्पेषु. अनेन ETजहा-रयणप्पभाए, सकरप्पनाए, बाबयप्पनाए, पंक- दश देवलोकपरिग्रहः । विमानेषु ग्रैबेयकमम्बन्धिषु प्रकीर्णकपजाए, धूपप्पनाए, तमप्पनाए, तमतमप्पनाए, अहे
रूपेषु, विमानाऽऽवकिकासु आवलिकाप्रविष्टेसु वेयका55. सत्तमाए इसिप्पनाराए, अहोरोए पायानेसु जवणेसु
दिविमानेषु, विमानप्रस्तटेषु विमाननीमकारुपपु; अत्रापि
प्रस्तटग्रहणं विमानान्तराखभाविनामपि यथासंजवभाविना जवाणपत्थमेमु निरएमु निरयावबियामु निरयपत्थडेमु, उ- बादरपर्याप्तपृथिवीकायिकानां स्थानपरिग्रहार्थ; तथापि तिर्यकुलोए कप्पेस विमाणेमु विमाणावलियामु विभाणपत्थ- | रोके-टड़ेपु छिन्नटङ्केषु, कूटेपुसिकाऽऽयतनकूटप्रभृतिपु, शैत्रेषु मेमु, तिरियलोए टंकेमु कुडेमु सेनेमु सिहरिमु पन्भारेमु
शिखरहानपर्यतेषु, शिखरिषु शिखरयुक्तेषु पवतेषु, प्राग्जारेषु विजयेमु वावारेमु वासेसु वासहरपव्वएमु ना वेनासु वे
ईषत्कुब्जेषु, विजयेषु कच्चाऽऽदिषु, बकम्कारेषु विद्युत्प्रना55
दिपु पर्वषु, वर्षेषु जरताऽऽदिष, वर्षधरेसु हिमवहादिप. ध्यासु दारेमु तोरणेम दीयेसु ममुद्देमु । एत्य णं बादरपुढ- |
वनेषु, वेलासु समुकाऽऽदिपानायरमण नूमिषु, घेदिका विकाइयापं पजत्तगाणं गणा पणनावबापणं सायम्सा जश्वनीपजगत्यादिसंबन्धिनी, द्वारेषु विजयावाद, तार
४२५. Jain Education International For Private & Personal Use Only
www.jainelibrary.org