________________
टोलाग
(१६७७) टिपुरी
अभिधानराजेन्द्रः। कम् -किमिति हदियः? ; न तावत्स मांसं प्राहितः। ताभ्याम- टिट्टियावण-टिट्टियापन-न। शब्दायमानकरणे, "मयूरी . भिवधे-स शधिकाराधनवशादच्युतं प्राप्तः ।
डयं प्रभिक्खणं मभित्रणं नो सम्वद्देश्० जाव नो टिट्टिया"चेल्लणापाश्र्वनाथस्य, कटपमेतं यथाभुतम् ।
धे।।" का०१ श्रु०४ा स्वकीयकर्ण समीपे धृत्वा टिट्टियाये किशिद्विरचयांच, श्रीजिनप्रनसरयः" ॥१॥
ति-शब्दायमानं करोति । ज्ञा०१ श्रु०४०।०। इति श्रीवेक्षणापाश्वनाथस्य कल्पः॥
टिप्पी-स्त्री० । देशी-तिल के, दे० ना०४ वर्ग । टिम्पुरीस्तवस्त्वषम्
टिरिदिन-भ्रम-धा० । चलने, ज्वान-पर० अक० सेट् । वाच । " विविधनगरुपलमनायैरनिभ्राजिता,
"भ्रमेष्टिरिटिल-दुण्दुल-ढएदल्ल-चकम्म-भन्मड-भमड-भमादश्रीवीरप्रक्षुपार्श्वसुव्रतयुगाऽऽदीशाऽऽदिबिम्बैर्युता।
तल अंट-कंट कंप-तुम-गुम-फुम फुस-दुम दुस-परी-पराः" ८|| पली तृतलविश्रुता नियमिनः श्रीचकूचूलस्य या,
१६॥ इति टिरिटिल्लाऽऽदेशः। 'टिरिटिवई','जमा प्रा०४पाद। सा भूत्या चिरमद्भुतां कलयतु प्रौदि पुरी टिम्पुरी ॥१॥ व्योमचुम्बिशिखरं मनोहरं, रन्तिदेवतटिनीतस्थितम् ।
टिविमिक-मएम-धा० । भूषायाम, चुरा०-उन-पक्षे-वाअत्र चैत्यमवलोक्य यात्रिकाः, शैत्यमाशु ददति स्वचचुषोता,
पर सकल-सट्-उदित । बाच० । “मरामेश्चिश्व-चिचमुलनायक हान्य जिनेन्द्र-श्वारुलेपघटितोद्भटमर्सिः।
चिचिल्ल-रीम-टिविमिका: "E४११॥ इति टिचिमिकाऽऽदेशः। दक्षिणे जयति चेलणपार्यो, जात्युदक्तदपरः फणि केतुः ॥३॥
टिनिर्मिक' । प्रा०४पाद। एकत प्रादिजिनोऽत्र जिनोऽन्यो-ऽन्यत्र पुनर्मुनिसुव्रतनाथः।
टुंट-पु० । देशी-चिन्नकरे, दे० ना०४ चर्ग। एवमने कजिनेश्वर मूर्ति-स्फूर्तिमदत्र चकास्ति जिनौक: nan
टुवर-तुवर-पुं० । तरति दिनस्ति रोगानसौ । तृ-वरन् । नि०. अत्राम्बिकाद्वारसमीपवर्तिनौ,
गुणाभाचः । वाच० । 'तगर-प्रसर-तवरेटः' ॥८।१।२०५।। श्री क्षेत्रपाली जुजषट्कभास्वरौ।
इति तस्य टः । प्रा०१पाद । धान्यदे, कषायरसे च, तद्वतिः सर्वपादाम्बुजसेवनालिनी,
वि०। प्राढक्याम, सौराष्ट्रमृत्तिकायां च । स्त्री० । षित्वाद् की. सस्य विघ्नोघमपोहतः क्षणात् ॥५॥
। स्वार्थे कन् । तुवरिकाऽप्यत्रैव । वाच । यात्रोत्सवानिह सिते सहसो दशम्या
टॅटा-स्त्री०। देशी-प्तस्थाने, दे० ना०४ बर्ग। मालोक्य लोकसमवायविधीयमानान् ।
टेक्कर-न० । देशी-स्थले, दे० ना०४ वर्ग। संभावयन्ति भविकाः कलिकाल गेहे,
टोकण-ना देशी-मद्यपरिणामनारामे, दे० ना० ४ वर्ग। प्राघूर्णकं कृतयुगं ध्रुवमन्युपेतम् ॥ ६॥
टोकल-टोकल-। एकधान्यनिष्पन्न व्यञ्जनभेदे, पकधान्य. अमरमदितमेतत्तीथमाराध्य भक्त्या, फलितसकलकामाः, सबनीतीजयन्ति ।
निष्पन्नान्यपि पूलिकास्यूलरोटकमएमकपर्वरकघूघरीटोकलघुयह सपरिमलाऽऽयं चन्दनं प्राप्य यद्वा,
तीवाटकणिकाऽऽदीनि पृथक पृथक् नामाऽऽस्वादबत्त्वेन पृथक क इट सहनु तापव्यापमासिङ्गिताम?॥७॥
पृथक् च्याणि । ध.२ अधि। शशधरहपीकाकिझोणी मिते १२६१ शकवत्सरे,
टोप्परिया-टोप्परिका-स्त्री० । “दवरी" इति स्याते जनाऽऽ. प्रहमणिमहे मवान्वीता उपेत्य पुरीमिमाम् ।
दिनिक्षेपणायें वस्तुनि, प्राचा. २०१०७ उ० । ग० ज मुदितमनसम्ती धस्यास्य प्रनाथमहोदधि
घन्योपकरणेषु टोप्पटिकाऽपि गृह्यते । रिति विरचयांचक्रः स्तोत्रं जिनप्रभसूरयः" ॥6॥ टोसंत्र-देशी-मधुके, दे. ना०४ बर्ग। टिम्पुर। स्तोत्रम् । ता० ४३ कल्प ।
टोल-पुं०। देशी-शलने, देना.४ वर्ग । टिंबर-पुं० । देशी-स्थविरे, दे ना०४ वर्ग ।
टोझगड-टोलगति-पुं० । पञ्चमे बन्दनदोघे, " टोलो टन उकि. टिक्क-मला देशी-तिल के, दे० ना०४ वर्ग।
इंतो, प्रोसक्कभिसक्कणं हो।" वृ. ३ उ०। प्रध० । पक्षम
दोषमाद- अबवष्कणं पश्चाऊमनम, अनिष्वाकणमनिमुखागटिग्घर-पुं० । देशी-स्थघिरे, दे० ना.४ वर्ग ।
मनं. तेऽवकणाभिवकणे टोबवाल 5वदुत्लवमानः कटिहिभ-टिट्टिच-पुं० । 'टिट्ट' इत्यव्यक्तं भापते। (टिहिर) रोति यत्र तट्टोलगतिवन्दनकमित्यर्थः । प्रव०२ द्वार । श्राव। पक्तिभदे, स्वार्थ कन, अवार्थ, वाच । खियां जीप। वृ० उष्ट्राऽदिसमप्रचारे च । भ०७ श०६ उ०। जं०। मा०म० अ०१ नाम ।
टोमागइ-टोनाकृति-त्रिका प्रशस्ताऽऽकारे, भ०७ २०६ उ०। पर ARASHTRAGHETTYPETRY THAT
ELEGEETTERONEXCELLEN इति श्रीसौधर्मबृहत्तपागच्छीय-कलिकालसर्वकल्प-नट्टारकजैन श्वेताम्बराऽऽचार्यश्री १००७ श्रीमद् विजयराजेन्द्रसूरीश्वरविरचिते “ अनिधानराजेन्” टकाराऽऽदिशब्द
सङ्कलनं समाप्तम् ।
।
SAINARRARANA
HTTTTTTTTLE
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org