________________
अनिधानराजेन्धः।
काण हाश्चेति-क्कीणमोहाः कपकनिर्ग्रन्थाः, उपशान्तमोड़ा उपशाम- पव परिणामविशेषात् तीवमन्दाऽऽदिनेदा इति गाथाकनिन्धाः। चशब्दादन्ये चाप्रमादिनः, ध्यातारश्चिन्तकाः, धर्म- ऽर्थः ॥ ६७ ॥ उक्तं वेश्याद्वारम् । ध्यानस्येति सबन्धः । ध्यातार एव विशेष्यन्ते-ज्ञानधना ज्ञान
इदानी लिङ्गवारं विवृण्वन्नाहविचाः, विपश्चित इत्यर्थः। निर्दिष्टाः प्रतिपादिताः, तीर्थकरगण
भागमउवएसाऽऽणा-निसग्गयो जं जिणप्पणीयाणं । धरैरिति गाथाऽर्थः॥६४॥ उक्ता धर्मध्यानस्य ध्यातारः।
जावाणं सद्दहणं, धम्मज्माणस्स तं लिंगं ।। ६० ।। साम्प्रतं शुक्लध्यानस्याप्याद्यभेदद्वयस्याविशेषेणैत
बहाऽऽगमोपदेशाऽऽकानिसर्गतो यजिनप्रणीतानां तीर्थङ्करप्रएव यतो ध्यातार इत्यतो नान्ये पुनभिधेया
मपितानां, भावानां व्याऽऽदिपदार्थानां, श्रद्धानम्-अवितथा भविष्यन्तीति लाघवार्थ चरमजेदध्यस्य
पत इत्यादिलक्षणं, धर्मध्यानस्य, तद्विमिति । तच श्रद्धाचप्रसङ्कत एतानवाभिधित्सुराह
नेन लियते धर्मध्यानीति । इह चाऽऽगमः सूत्रमेव, त. एए वि य पुन्नाणं, पुन्यधरा सुप्पसत्यसंघयणा। दनुसारेण कथनमुपदेशः, माझा त्वर्थः, निसर्गः स्वजाव इति पुन्ह सजोगाजोगा, सुकाण पराण केबलियो ॥६५॥ गाथाऽर्थः ॥ ६॥ एत एव येऽनन्तरमेव धर्मध्यानध्यातार उक्ताः,पूर्वयोरित्याच
किंचयोयोः शुक्लध्यानदयोः पृथक्त्ववितर्क सविचारम, एकत्व- जिणसाहगुणकित्तण-पसंसणादाणविणयमंपन्नो । वितर्कमविचारमित्यनयोः,ध्यातार इति गम्यते। अयं पुनर्विशेषः- मुसीलसंजमरो, धम्मकाणी मुणेयन्यो ।।६।। पूर्वधराश्चतुर्दशपूर्वविदस्तदुपयुक्ताः, इदं च पूर्वधरविशेषण
जिनसाधुगुणोत्कीर्तनप्रशंसादानविनयसंपन्न । इह जिनसाधवः मप्रमादवतामेव वेदितव्यमान निर्ग्रन्थानां, माषतुषमरुदम्यादी
प्रतीता,तद्गुणाश्च निरतिचारसम्यग्दर्शनादयः,तेषामुत्कीर्तन मामपूर्वधराणामपि तदुपपत्तेः। सुप्रशस्तसंहनना इत्यासंदन
सामान्येन संशब्दनमुच्यते । प्रशंसा स्वहो श्लाध्यतया भाकपू. नयुक्ताः,श्दं पुनरोघत एव विशेषणमिति । तथा द्वयोः शुक्सयोः,
विका स्तुतिः,विनयोऽज्युत्थानाऽऽदिः. दानमशनाऽऽदिप्रदान परयोरुत्तरकाभाविनोः प्रधानयोर्वा सूचमक्रियानिवृसिम्युपर
एतत्संपन्न पतत्समन्वितः । तथा श्रुतशीलसंयमरता-तत्र श्रुतं तक्रियाप्रतिपतिलकणयोर्यथासह सयोग्ययोगिकेवखिनो,
सामायिकाऽऽदिबिन्दुसारान्तं,शीनं बताऽऽदिसमाधानलकणं, ध्यातार ति योगा एवं न गम्यते "सुकाणाश्गवोबीपस्स
संयमस्तु प्राणातिपाताऽऽदिनिवृत्तिलक्षणः। यथोक्तम्-पश्चा. तनियमपत्तस्स प्यार कायंतरियार वट्टमाणस्स केवलनाणं
अवादित्यादि । एतेषु नाचतो रतः किम् !, धर्मध्यानी विक्षासमुप्पज्जा,केवलियसुक्कलेसो अज्काण) य० जाव सुहुमकिरिय
तव्य इति गाथाऽर्थः ॥ ६६ ॥ गतं लिद्वारम। मनियहि ति"गाथार्थः ॥६५॥ उक्तमानुपातिकम्।
(१४) अधुना फाद्वारावसरमा तच्च लाघवार्थ शुक्रध्यानफनाधि. (१३) दानीमवसरप्राप्तमनुप्रेकाद्वारं व्याचिस्या
कारे वक्ष्यतीति। नक्तं धर्मध्यानम्। इदानीं शुक्लध्यानावसर इत्यसुरिदमाह
स्य चान्वर्थः प्राग्निरूपित एव । इडापि च भावनाऽऽदीनि फलाकापोवरमे वि मुणी, निश्चमणिचाचिंतणोवरमो ।
न्तानि तान्येव द्वादशद्वाराणि भवन्ति । तत्र भावनादेशकाला
सनविशेषेषु धर्मध्यानादस्याविशेष एवेत्यतस्तान्यनारत्या55. होइ सुजाविचित्तो, धम्मकाणेण जो पुचि ॥६६॥
सम्बनाऽऽदीन्यनिधित्सुरादयह ध्यानं धर्मध्यानमनिगृह्यते ; तदुपरमेऽपि तद्विगमेऽपि, मुनिः साधुः नित्यं सर्वकालम, अनित्याऽऽदिचिन्तनोपरमो नव
अह खंतिमवजन-मुत्तीओ जिणमयप्पहाणाओ। ति। प्राविशन्दादनित्याशरणैकत्वसंसारपरिग्रहः। एताश्वतम्रोऽ- भालंवणेहि जेहिं, सुक्ककाणं समारुहः ॥ ७० ।। नुप्रेक्षा भावयितव्याः,इष्टजनसंप्रयोगविषयसुखसंपद इत्या. प्रथेत्यासनविशेषाऽऽनन्तर्य,कान्तिमार्दवाऽऽर्जवमुक्तयः क्रोधमादिना ग्रन्थेन। फचाला सचित्ताऽदिघनभिनङ्गभवनिर्वेदादि। नमायासोनपरित्यागरूपा परित्यागश्चाक्रोधेन वर्तनम,उदयनितिजावनीयम् । अथ किंविशिष्टोऽनित्यादिचिन्तनोपरमो भ. रोधः,उदोर्णस्य च विफत्रीकरणमिति । एवं मानाऽऽदियपि भाव. वति ,अत श्राह-सुभावितचित्तः सुभावितान्तःकरणः, केन?, नीयम् । पता एव कान्तिमार्दवाऽऽर्जवमुक्तयो विशेष्यन्ते-जिनमधर्मध्यानेन प्रानिरूपितस्वरूपेण, यः कश्चित, पूर्वमादाविति तप्रधाना इति-जिनमते तीर्थंकरदर्शने, कर्मक्षयहेतुतामधिकृत्य गाथाऽर्थः ॥ ६६ ॥ गतमनुप्रेकाद्वारम् ।
प्रधानाः जिनमतप्रधानाः। प्राधान्य चाउमामकषाय चारित्रम, अधुना बेश्याद्वारप्रतिपिपादयिषयाऽऽह
चारित्राचा निश्चयतो मुक्तिरितकृत्वा । ततश्चैना आझम्बनानि प्रा. टुंति कम्पविसुकाउ, लेमाओ पीअपम्हमुक्कामो ।
निरूपितशब्दार्थानि,यैरालम्बनैः करणनूतै. शुक्लन्यानं समारोधम्मज्माणोवगय-स्स तिवमंदाइभेाओ ॥ ६७ ।।
हतिातथाच कात्याद्यासम्बन एव शुक्भ्यानमासादयति, नाम्य
इति गाथाऽर्थः। व्याख्यातं शुक्नध्यानमधिकृत्याऽऽलम्बनद्वारमा ह भवन्ति संजायन्ते, क्रमविशुभाः परिपाटिविशुकाः,काः?, (शुक्रव्यानभेदाश्च 'सुक्कझाण' शब्दे बिलोकनीयाः) लेश्या।। ताश्च पीतपशुकाः। एतदुक्तं प्रवति-पीतलेश्यायाः
साम्प्रतं क्रमद्वारावसरः-क्रमश्चाऽऽद्ययोहयोपद्मलेश्या विशुमा, तस्या अपि शुकलेश्येति कमः । कस्यैता
धमध्यान पयोक्तः । इह पुनरयं विशेष:-- भवन्ति?, अत पाह-धर्मध्यानापगतस्य, धर्मध्यानयुक्तस्येत्यर्थः। किंविशिष्टाश्चैता भवन्ति !, अत माह-तीवमन्दाऽऽदि
तिहयणविसयं कममो,संम्विविश्रमणं अम्मि उनमत्यो। बेदा इति । तत्र तीवदाः पीताऽऽदिस्वरूपेष्यन्त्याः, मन्द- .
झायइ मुनिप्पकंपो, काणं अमणो निणो होड ७१॥ दासत्वाद्याः । प्रादिशनामध्यमपक्षपरिग्रहः । अथवौधत बितवनमवस्तिगूवं लोक भेदं, तद्विषयो गोचर प्रालम्बनं
४१.८ Jain Education International For Private & Personal Use Only
www.jainelibrary.org