________________
(१६६८) अनिधानराजेन्द्रः।
माण
जागा
किच
संवरकयनिच्छिई, तवपवणाऽऽविचजवणतरवेगं । नवोगलक्खणपणा-इनिहणमत्थंतरं सरीरानी। वेरग्गमग्गपडि, विमुत्तिावीइनिक्रवोहं ।। ६० ॥ जीवमरूवं कारिं, नोइं च सयस्स कम्मस्स ॥ ५६ ॥ |
इहाऽऽश्रवनिराधः संवरः, तेन कृतं निश्छिम, स्थगितरन्ध्रमि
त्यर्थः । अनशनाऽऽदिवकणं तपः, तदेवेटपुरं प्रति प्रेरकत्वात् उपयुज्यतेऽनेनेन्युपयोगः, साकारानाकाराऽऽदिः। उक्तं च-"स |
पवन इव तपःपवनः, तेनाऽऽविद्धस्य प्रेरितस्य, जवनतर: विविधोऽचतुर्नेदः। स एव लक्षणं यस्य स उपयोगकणस्त.
शीघ्रतरः, वेगो रयो यस्य स तथाविधस्तम् । तथा विरागस्य म; जीवमिति वक्ष्यति । तया-अनाद्यनिधनम अनाद्यपर्यवसितं,
भावो वैराग्य, तदेवेष्टपुरमापकत्वाद् मार्ग श्व वैराग्यमार्गः, त. जवापवर्गप्रवाहापक्कया नित्यमित्यर्थः । तथाऽर्थान्तरं पृथग्भूतं,
स्मिन् पतितो गतस्तम्, तथा विश्रोतसिका अपध्यानानि, एता कुतः?, शरीरात जाताचे कवचनम-शरीरेभ्य औदारिकाऽऽदित्य
एवेष्टपुरप्राप्तिविघ्नहेतुत्वाद्वीचय व विश्रोतसिकावीचयः, ताइति। किमिति?,अत प्राद-जीवति, जिविष्यति, जिवितवान् वा
भिनिकोभ्यः निष्प्रकम्पस्तमिति गाथाऽर्थः॥६०॥ जीव इति, तम। किंभूतमिति !, अत आह-अरूपिणममूर्तमित्यर्थः। तथा कारं निर्वतक, कर्मण इति गम्यते। नया भोक्ता.
एवम्नूतं पोतम् । किम् ?रमुपोक्तारम्, कस्य ?-स्वकस्य प्रात्मीयस्य, कर्मणो ज्ञाना- आरोढुं मुणिवणि श्रा, महग्यसीलंगरयणपमिपुत्रं । 5वरणाऽऽदेरिति गाथाऽर्थः ।। ५६॥
जह तं निवाणपुरं, सिग्यमविग्घेण पावंति ॥ ६१॥ तस्स य सकम्मजणि अं, जम्माजलं कसायपायालं।
प्रारोदुमित्यारुह्या, के?, मुनिवणिजः-मन्यन्ते जगतत्रिकालाववमाणसयसायमण, मोढ़ाऽऽवत्तं महाभीमं ।। ५७॥ स्थामिति मुनयः, त पवातिनिपुणमायव्ययपूर्वक प्रवृत्तेर्वणिज तस्य च जीवस्य च, स्वकर्मजनितम्-प्रात्मीयकर्मनिर्वतितम्।।
श्व मुणिवणिजः। पोत एव विशेष्यते महाघांणि महाहाणि, शीकम?-संसारसागरमिति वक्ष्यति।किन्नूनम?,जन्माऽदिजलं,
लाङ्गानि पृथिवीकायसमारम्भपरित्यागाऽऽदीनि वक्ष्यमाणलजन्म प्रतीतम; आदिशदाजरामरणपरिग्रहः। एतान्येवातिबहु
कणानितान्येयैकान्तिकाऽऽत्यन्तिकसुखहेतुत्वान्नानि,तैः प्रति. स्वाजलमिव जनं यस्मिन्स तथाविधस्तम् । तथा कषायपातालं.
पूर्णो भृतस्तम । यथा येन प्रकारेण, तत्प्रकान्तं, निर्वाणपुरं मि.
किपत्तनं परिनिर्वाणपुरं वेति पागन्तरमा शीघ्रम आशु,स्वल्पेकपायाः पूर्वोक्ताः, त पवागाधनवजननसामान्येन पातालमिव
नकालनेत्यर्थः । अविघ्ननान्तरायमन्तरण, प्राप्नुवन्यासादयपातालं यस्मिन् स तथाविधस्तमा तथा व्यसनशतश्वापद वन्तमव्यसनानि पुःखानि,यूताउदीनि वा,तथा तान्येव पीमाहेतुत्वात
न्ति, तथा विचिन्तयेदिति वर्तते । श्त्यय गाथाऽर्थः ॥६१॥ श्वापदानि, तान्यस्य विद्यन्त इति तद्वान्, तं, (मणं ति) दे- तत्थ य तिरयणविणिो -गमअमेगंति निराबाई । शीशब्दो मत्वर्थीयः। उक्तं च-"मतुवत्थाम्म मुणेजद, आलं लं
साहावित्रं निरुव, जह सुक्खं अक्खयमुर्विति ॥६शा मणं च मयं च" इति। तथा मोदाऽवर्तम-मोहो मोहनीय कर्म,
तत्र च परिनिर्वाणपुरे,त्रिरत्नविनियोगाऽश्मकमिति-त्रीणि र. तदेव तत्र विशिष्टभ्रमिजनकत्वात् प्रावतों यस्मिन् स तथावि
स्नानि इनाऽऽदीनि,विनियोगधैषां क्रियाकरणं, ततःप्रसूतस्तदाधस्तम् । तथा मदानीमम्-अतिभयानकमिति गाथाऽर्थः ।५७।
स्मकमुच्यते । तथैकान्तिकमिति-एकान्तभावि निराबाधमित्या
बाधारहितं, स्वाभाविकं न कृत्रिमम, निरुपममुपमाऽतीतमिति । अनाणमारुएरिअ-संजोगविप्रोगवीसंताणं ।। उक्तं च-"ण वि अस्थि माणुसाणं, तं सोक्खं ।" इत्यादि। यथा संसारसागरमणो-रपारमसंह विचिंतिजा ॥८॥
येन प्रकारेण, सौख्यं प्रतीतम, अक्षयमपर्यवसानम, उपयान्ति মান জানাব্যাথলনিন মানববিuাম, এ
सामीप्यन प्राप्नुवन्ति, क्रिया प्राग्वदिति गाथाऽर्थः ॥ १२ ॥ तत्प्रेरकत्वान्मारुतो वायुः,तरितःप्ररितः, कः?--संयोगवियोग- किं बहुणा सव्वं चित्र, जीवाइपयत्थ वित्थरोवे अं । वीचिसन्ताना यस्मिन् स तथाविधस्तम् । तत्र संयोगः केनचि- सवनयसमूहमयं, माज्जा ममयसम्भावं ॥६३।। रसह संबन्धः, वियोगम्तनैव विप्रयोगः । एतावेव सततप्रवृत्त.
किंबहुना जाषितेन ?, सर्वमेव निरवशेषमेव, जीवाऽऽदिपदार्थस्वाद्धीचय ऊर्मयस्तप्रवाहः सन्तान इति भावना । संसरणं सं.
विस्तरोपेतं-जीवाजीवाऽऽश्रवबन्धसंवरनिर्जरामोक्काऽऽख्यपसारः सागर इन संसारसागरस्तम्। किम्भूतम् ?-"मणोरपारं"
दार्थप्रपञ्चसमन्वितं, समयसद्भावमिति योगः। किंविशिष्टम् ?अनाद्यपर्यवसितम, अशुभमशोभनं, विचिन्तयेत, तस्य गुणर.
सर्वनय समूहाऽऽत्मकं व्यास्तिकायाऽऽदिनयसवातमयमिहितस्य जीवस्येति गाथाऽर्थः ।। ५७॥
त्यर्थः। ध्यायेद्विचिन्तयेदिति भावना । समयसद्भावं सिहातस्म य संतरणमई, सम्मईसणमुबंधणं अणहं। तामिति हृदयम्। श्रयं गाथाऽर्थः। गतं ध्यातव्यद्वारम् ॥६३॥ नाणमयकन्नधान, चारित्तमयं महापो।। ५६ ॥
(१२) साम्प्रतं येऽस्य ध्यातारस्तान्प्रतिपादयन्नाह - तम्य च ममारमागरम्य, सन्तरणम सन्तरणसमर्थ, पो
सबप्पमायरहिआ, मुणो खीणोवसंतमोहा य । तमिनि बक्यात । किविशिषम', सम्यमशनमेव शोननं पन्धनं यस्य मनयविधः, नम्. अनघम-अपापम् । ज्ञानं प्रतीतं,तन्म
कायारो नाणधणा, धम्मज्झाणस्स निद्दिट्ठा ॥६॥ यम्नदात्मकः, कर्णधारो नियामकविशेषो यस्य यस्मिन् वा स प्रमादा मद्याऽऽदयः । यथोक्तम्-" मजं विसयकसाया, निदा तथाविधस्तम, चारित्रं प्रतीतम, तदात्मकम् । महापोतमिति विकहा य पंचमी भणिया।" सर्वप्रमादेः रहिताः सवैप्रमादमहावाहिन्थमा क्रिया पूर्ववादति गाथाऽयंः ॥ ५९ ॥
रहिता,अप्रमादवन्त इत्यर्थः मुनयः साधव की पोपशान्तमो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org