________________
(१६५७) अभिधानराजेन्द्रः |
जोयण
व
जोया योजन-न । युज - भावाऽऽदौ ल्युट् । स्युट् । संयोगकरणे, वाच० । संबन्धने प्रश्न० १ उता चतुर्गव्यूताऽऽत्मके अध्वमानविशेषे, जं०१ .. चडगार जोयणे पाते । " स० १ सम० भ० आ० म० प्रज्ञा० । “ चनहत्थं पणधपुहं, दुनि सहस्लाइ गाउअं तेलि । सत्तारि गाउआ पुण, जोश्रणमेगं मुणेयब्वं " ॥ १ ॥ प्र० २५६ द्वार । " अठेव धणुसहस्सा, जोयणमाणं पमाणेयं । " ज्यो २ पाहु० ।
संयोगे णिच् ० द्वार । स्था०|
संप्रति मागधयोजनमाहमागहस्सां जोपणस्स अहस्सा नीहारे पास ते।
"माय" इत्यादि मगधेषु भवं मागचं मगधदेशव्यवहतं तस्य योजनस्याभ्यमानविशेषस्याष्टधनुः सहस्राणि नीदारो नि गमः प्रमाणमिति यावत् (निहते चि) कपिः नि धत्तं निकाचितं निश्चितं प्रमाणमिति गम्यते । इदं च प्रमाणं परमापचादिना क्रमेणावसेय ।
"
तथाहि
Jain Education International
'परमाणू तसरेणू, रहरेणु श्रग्गयं च बालस्स । सिक्खा जूया व जयो अट्टगुणवियडिया कमसो ॥ १ ॥ " रात्र परशुराम यपरमानां समुदयरूप स्वादिभेदा अनुयोगद्वारानिदिता अनेनैव संगृहीता दृश्याः तथा पौरादितिस्पति गच्छतीतिर गमनोत्खातो रथरेपुरिति । एवं चाष्टौ । यवमध्यान्यङ्गुतं, चतुर्विंशतिरडूलानि स्तः चत्वारो दस्ता धनु- सहस्रे धनुषांग चत्वारितानियोजनमिति भागमा चिय दपि योजनं स्यादिति प्रतिपादितम्। तत्र यन् देशे षोमश निर्धनुयूतं स्यात्तत्र पनि सदस्रेधनुष योजनं भवतीति । स्था० वा० । श्राव० । भरहो वि गयो पूर्व काऊचरणस्स अहादियामहिम करिया इ, इओ निवत्ताए अठाहियाए तं चक्करयणं पुग्वमुहं पहावियं, अरो सम्ययलेण तमसुधार, उजवणं गंतरा ठियं ततो सा जोयणसंखा जाया "। श्राव० २ भ० ।
जो सिय
79
जोव्वल - यौवन- न० | यूनो भावः - अण् । "औत श्रोत्” ॥८|१| १५० ॥ इति प्राकृतसूत्रेणाऽऽदेरौत ओकारः । प्रा०१ पाद " तैलाऽऽदी " |012 | प्राकृतसूत्रेणानादो वर्तमान स्यान्त्यस्यानन्त्यस्य च व्यञ्जनस्य द्वित्वम् । प्रा० २ पाद | तारुण्ये, प्रश्न० ४ सम्ब० द्वार । झा० | पं० व० । नि० चू० । मिरुवद पसरसजोय्बणक कसतरमचयभाचमुगाओ। निरुपद्धतं रोगादिना चितं सरसं गृङ्गाररसोपेतं निहपहतो वा स्यो रसो पत्र तथाविधं यौवनं तथा शोपाकृतया वस्तरुणवयोनावस्तास्यं तं चोपगता वास्तास्तथा । इह च यौवनतरुणभावयोर्यद्यप्येकार्थता, तथापि सरसत्वात्वल कण्योर्मनः शरीराश्रितयोः प्रधानतथा वि वक्तियोर्धर्म योराधारतया भेदेन विवणाद् न पौनरुक्त्य मिति । औ० । “जोब्वरोण य संपले ।" उत्त० २१ प्र० । यौवनं परमस्तरुणिमेति । प्रज्ञा० ३५ पद "आषोमशाद् भवेद् बालततस्तदण उच्यते वृद्धः स्यात्सप्ततेरुर्द्धम" इत्युक्तम
',
"
"सो"बोचनं योविशेषलक्ष णमिति । श्रा० म० १५० २ खएक। वाच० । सूत्र० । “यौवनमुदग्रकाले विद्यातिविरूपकेऽपि दर्शयति पाकसमये निम्बफलस्यापि माधु ॥१॥ इति दश० ३ ० अ जो " वयोवयवयवपादानं प्राधान्य स्थापनार्थे, धर्मार्थकामानां तन्निबन्धनत्वात्सर्ववयसां यौवनं साधीयस्तदपि त्वरितं यातीति । उक्तं च- "नश्वेगसमं चंचलं, च जीवियं जोवणं च कुसुमसमं । सोक्खं च जं प्रणिचं, तिरिण वि तुरमाणभोजाई ॥ १ ॥ " श्रचा १ ० २ ० १ उ० । जोन एकरण-यौवनकरण २० कालकृतोपस्थाविशेषाSSमके रसायना उद्यापादितवयोवस्थाविशेषाऽऽत्मके करणभेदे, सूत्र० १० १२० १४० । जोब्बणकिग-यौवनक्रीमक वि०
स्थायी कर्तरि तथा चोक्तम्" पियपुत्त भाइकिरुगा, णत्तू किडगा
यसमा पा याणं ॥ १ ॥ " सूत्र० १ ० ४ श्र० १० ।
जोव्वणग-यौवनक- न० । यौवनमेव योवनकम् । दशा० १०
श्र० । यौवने, "जोन्वणगमणुप्पत्ते ।" श्र०म० १ ० १ खपम । जोन्वणगुण - यौवनगुण - पुं० | युवतीनां प्रियभाषित्वाऽऽदिके गुणे, शा० १ ० १ ० ।
रुपयगयें "बियाले
जोयगनीहारि [ए] - योजननीहारिन - त्रि० । योजनातिक्रामिणि "जोयनीहारिया सरेणं । ” योजनातिक्रामिणा शब्देन । उपा० २० नीहारी सरो।" त म अतिशयः । स० ३४ सम० । जोयणपरिमल - योजनपरिमएमल त्रि० । योजनं योजनप्रमाणं परिमएम, गुणप्रधागोऽयं निर्देशः पारिनोव्यणमद-पौवनमदपुं० यस्य स योजनपरिमल योजनापरिम । "जोषणपरिमंडलं सुसरं घंटे तिक्त झालेमाले" रा० । नोषणा योजना- स्त्री० युज- णिच् छ संयोगकरणे नि० चू० २७० "उत्तमं प्रणिपातेन शूरं भेदेन योजयेत् नी रूपप्रदानेन सदृशं च पराक्रमैः " ॥१॥ दश० ३ अ० । जोषण योजनीय त्रि०संधी, नि०० १४० नोयत्तिग-जोगत्रिक-न० । 'जोगत्तिय' शब्दार्थे, दश०१० अ० जोसला - जोषणा - स्त्री० । प्रीतौं, सेवायां च । 'जुत्रो' प्रीति सेजोब० देशी-बिन्दी, स्तोके देना ३ वर्ग जोवारी स्त्री० [देशी धान्ये, दे० ना० ३ वर्ग
एहिं जाकीरति जोम्णमरण वयपरिणामे सरिया - हूँ ताई हिअर खरुति ॥ १॥" सूत्र० १ जोणिया पावनिकाखी० जोत-पद- वि० सेवमाने
० ३ श्र० ४ ० । चने रा
1
० १ ० ६ ० ४ ४० । जोसण - जोषण - न० | सेवने, आचा० १४० ६ ० ४ ० ।
आव० ।
www
वनयोरिति वचनात् । श्र० स० ।
I
जो सिय- जुष्ट- त्रि० । सेविते, सूत्र० १० २ श्र० ३ उ० ।
४१५
86
For Private & Personal Use Only
www.jainelibrary.org