________________
जोशिप्यमुद
1
मोणिप्पमुह-योनिप्रमुख वि० योनिद्वारके, विपा० १ ० १ अ०] ।" [चतरासीइजोसिप्पमुहयसहस्सा। "स०स म० योनिमुखानि योनिमाहाणि एकस्यामेव योनावनेकजातिकुल संभवादिति । जी० ३ प्रति० । प्रव० ।
जोणिनूय-योनिनूत - त्रि० । योन्यवस्थे बीजाऽऽदौ, "जोणि
अनूप बीए, जीवोsवकमा सो व श्रष्ठो वा । " श्राचा० नि० १ भु० १ २० ५ उ० । श्रत्र जूनशब्दोऽवस्थावखनः, योन्यत्रस्थे बीजे योनिपरिणाममजडतीत्यर्थः । श्राचा० १४० १० ५ ४० बीजे योनिभूते योग्यवस्थां प्राप्ते योनिपरिणाममजतीति जात्रः । बीजस्य हि द्विविधाऽवस्था । तद्यथा-योन्य वस्था, अयोग्यवस्था च । तत्र यदा वीजं योन्यवस्थां न जहाति, अथ बोज्झितं जन्तुना, तदा तद् योनिभूतमित्यभिधीयते । प्रज्ञा० १ पद नि० चू० ।
नोणिमुहणिष्फ मिय- योनिमुख निस्फटित - त्रि० । स्मरमन्दिरतुरामनिर्गते, तं० ।
जोणिय - योनिक- त्रि० । योनदेशोद्भवे, ज्ञा० १ ० १ ० योनिज - त्रि० । योनिस्थानाद् जायते । जन-डः । देहभेदे, ज राजेएमजे च देहे, वाच० । जोणिलक्खचुलसी - योनिलचतुरशीति- स्त्री० । चतुरशीतियोनिलक्कसमूहे, प्रव० १५१ द्वार । ( तद्वक्तव्यता ' जोणि शब्दे १६५२ पृष्ठे गता ) जोणिविहाण - योनिविधान- न० । योनिभेदे, विपा० १ ०
१ श्र० ।
( १६५६ ) अभिधानराजेन्द्रः ।
नोणिसंगढ़ - योनिसंग्रह - पुं० । योनिरूपतिहेतुर्जीवस्य तया संग्रदोऽनेकेषामेकराभ्यामिद्वाप्यत्वं योनिसंग्रहः भ० श० ५ उ० । योनिभिरुत्पत्तिस्थानविशे षजवानां संग्रहो योनिसंग्रहः । योनिप्रतिपादनद्वारा उमेकेषां जीवानामेकराम्देन प्रति पादने, स्था० ।
योनिसंग्रहतो जीवानाद
सत्तविद्धे जोसिंग पछचे से जहा अंगजा, पोतना, जरायो, रसया, संसेवया, संमुच्चिमा उत्रिया ॥
"
Jain Education International
-
जोय
तिषिद्धे भोषिसंग पछते तं महा-मवा, पोषया समुच्छिमा ॥
"पणीखं भंते!" इत्यादि पक्षिणां भदन्त ! [कतिविधः कतिप्रकारो योनिसंग्रहो, योग्युपलक्षितं संग्रहणमित्यर्थः । भगवानाह - गौतम ! त्रिविधो योनिसंग्रहः प्रज्ञप्तः तद्यथाअयजा:- मयूराऽऽद्यः, पोता- स्यादयः संमूमि खञ्जरीटाऽऽदयः । जी० ३ प्रति० ।
यगाणं भंते ! कइविहे जोणिसंग हे पत्ते ?। गोयमा ! तिविहे जोणिसंग पछत्ते । तं जहा-मया, पोयया, संमुच्मा एवं जहा खइराणं ॥
'मुषगाणं ते!" इत्यादि भुजगानां भदन्त ! [कतिथियो योनिसंग्रहः प्रकृप्तः ?। इत्यादि पक्षिवत् सर्वे निरवशेषं वक्तव्यमू । जी० ३ प्रति० ।
6
रा
बिहे " इत्यादि । योनिभिरुत्पत्तिस्थानविशेषेजवानां संग्रदो योमिसंग्रहः । स च सप्तधा, योनिनेदात्सप्तधा जीवा इत्यर्थः । अरुजः पक्रिमत्स्य सर्वाऽध्य पोतं वस्त्रं तखाः पोतादिव वा चोहित्थाज्जाताः, श्रज युत्रेष्टिता इत्यर्थः । पोतजा हस्ति वल्गुलं । प्रभृतयो जरायो गर्भवेष्टने जातास्तद्वेष्टिता इस्पर्थः। जरायुजा मनुष्याः गवादयरसे मना जाना रसज्ञा । संवेदाज्ञाताः संस्वेदजाः युकाऽऽदयः । सं. मूर्द्धनेन निर्युक्ताः संमृद्धिमाः कृम्पादयः उद्भिदो भूमिनंदा
ज्ञाता बद्भिज्ञाः खञ्जनकाऽऽदयः । स्था० ७ ठा० ।
जोसंग पण तं जहा अंडया, पोषया ० जाव उब्धिया उबवाइया ॥ "म" इत्यादि सुगम, नवरमोपपातिका देवनारकाः ।
स्था० ८ ठा० ।
संप्रति पणि प्रकारान्तरेण भेदप्रतिपादनार्थमाहपरस्त्रीणं भंते! कवि जोसिंग पथाचे १। गोमाजोपयोक्त्र न० जो
चनप्पयथल्लयर पांचदियतिरिक्खजोणियाणं पुच्छा है। गोमा ! दुबिहा पत्ता । तं जहा जराउया संमुच्छिमया । जराउया तिविहा पत्ता । तं जहा- इत्थी, पुरिसा, नपुंगा तत्वां जे ते मुसा ॥ "उपयाणं" इत्यादि चतुष्पदानां भदन्त ! [कतिवि धो योनिसंग्रहः प्रज्ञप्तः ? भगवानाह गौतम ! द्विविधो योनिसंग्रह प्रइतः तद्यथा-पोतजार, संमूर्तिमा न एमजन्यतिरिक्तगर्भभ्युकान्तास्ते सर्वे जरायुजा, अजरायुजा वा पोतजा इति विवक्षितमतोऽत्र द्विविधो यथोपो योनिसंग्रह उक्तः । अन्यथा गवादीनां जरायुजत्वात् तृतीयोऽपि जरायुजलक्षणो योनिसंग्रहो वक्तव्यः स्यादिति । तत्र ये पोतजाः ते त्रिविधाः प्रशप्ताः । तद्यथा-स्त्रियः, पुरुषाः, नपुंसकाश्च । तत्र ये ते संमूतिमास्ते सर्वे नपुंसकाः । जी० ३ प्रति० ।
जलयरपंचिदियतिरिक्खजोगियाणं भंते! पुच्छा ।। गोपमाता पाता। नहाश्रमया, पोया, संमुच्छ्रिमा, एवं जहा यगपरिसप्पाणं ॥
" जलचराणं " इत्यादि । जलचराणां नदन्त ! कतिविधो योनिसंग्रहः प्रज्ञप्तः ? । भगवानाह गौतम ! त्रिविधो योनिसंतथा-समजा बोजा संमूमिाथ
" एस
जौ० ३ प्रति० । जोणिसमुच्छेय- योनिसमुच्छेद- पुं० । योनिविध्वंसे, जोसी जगाणं दिट्ठा न कप्पर जोणिसमुच्छेश्रो। " प्रश्न • ५
सम्ब० द्वार ।
जोएद ज्योत्स्न- पुं० ज्योत्स्ना शुक्र ज्यो०४ पा जोएडा ज्योत्स्ना स्त्री० [ जोखिशब्दार्थे, प्रा०१ पाद - - । ' । जोश पोक्त्र १० युज्यतेऽनेन युक युगबन्धनार्थे दामनि, वाच० । “सुकिरणतवणिज्जजोत्तकनियं" ५०३ ०" जो समयपहारपादपरि जाएं। यूपे वृषभसंयमनमिति प्रश्न सं०द्वारा० योत्र - न० । गु-न् । योक्रे, वाच० । सूत्र० ।
शब्दार्थे जं० २०
For Private & Personal Use Only
39
www.jainelibrary.org