________________
(१६५३) जोणि अभिधानराजेन्दः।
जोणि च स्त्रीरत्नस्यैव, तस्यां च प्राणिनां सनवो नास्ति, न| गोयमा ! नो सीता, नो नसिणा, सीतोसिणा जोणी । निष्पत्तिः । तथा वंशीपत्रा, सा च प्राकृतजनस्येति । तथा जोइसियाणं माणियाण वि एवं चेव ॥ परं त्रैविध्यं नियुक्तिकहर्शयति । तद्यथा-एडजा, पोतजा,
तत्र नैरयिकाणां विविधा योनिः-शीता, नष्णा च । न तृतीया जरायुजा चेति । तत्राएमजाः पक्ष्यादयः, पोतजा वस्गुली
शतोष्णा । कस्यां पृथिव्यां का योनिरिति चेत्, उच्यते-रत्नगजकलभाऽऽदया, जरायुजा गोमहिषीमनुष्याऽऽदयः, तथा
प्रजायां शर्करप्रभायां वालुकाप्रभायां च यानि नैरयिकाणामुपद्वित्रिचतुःपञ्चेन्छियभेदाच निद्यन्ते। भाचारभु०१०६ उ०।
पातक्षेत्राणि तानि सर्वाण्यपि शीतस्पर्शपरिणामपरिणतानि सत्त्वानां योनयः प्रतिपाद्यन्ते
उपपातकेत्रव्यतिरेकेण चान्यत् सर्वमपि तिसम्वपि पृथिवीकतिविहा णं भंते ! जोणी पसत्ता। गोयमा ! तिविहा णस्पर्शपरिणामपरिणतं, तेन तत्रत्या नैरयिकाः शीतयोनिका जोणी पम्पत्ता । तं जहा-सीता जोणी, उसिणा जोणी,
बाणां घेदना घेदयन्ते । परकप्रभायां बदन्युपपातकेत्राणि सीतोसिणा जोणी।
शीतस्पर्शपरिणामपरिणतानि,स्तोकान्युग्णस्पर्शपरिणामपरिण
तानि,येषु च प्रस्तटेषु नरकाऽऽवासेषु शीतस्पर्शपरिणामान्युप“कतिविहा ते ! जोणी" स्यादि । कतिविधा कतिप्रकारा, पातक्षेत्राणि,तेषु तव्यतिरेकेण चान्यत्सर्वमुष्णस्पर्शपरिणामं,तेषु णमिति पूर्ववत, नदन्त! योनिः प्रज्ञप्ता?|श्रय योनिरिति कःश- प्रस्तटेषु नरकाऽऽवासेषु चोपपातक्षेत्रापयुष्यणस्पर्शपरिणामानि, मार्थः । उच्यते-"यु" मिश्रणे,युवन्ति तैजसकर्मिणशरीरबन्तः तेषु तस्यतिरेकेण चान्यत्सर्व शीतस्पर्शपरिणाम, तेन तत्रत्या सन्त औदारिकाऽऽदिशरीरप्रायोग्यपुनस्कन्धसमुदयेन मिश्री- बहवो नरयिकाः शीतयोनिका उष्णां वेदनां दयम्से, स्तोका भवन्त्यस्यामिति योनिरुत्पत्तिस्थानम् । औणादिको निप्रत्ययः। उम्णयोनिकाः शीतबेदनामिति । धूमप्रनावां बहन्युपपातकेभगवानाह-गौतम! त्रिविधा योनिः प्राप्ता । तद्यथा-शीता, त्राणि उष्णस्पर्शपरिणामपरिणतानि, स्तोकानि शीतस्पर्शपरिसष्णा, शीतोष्णा । तत्र शीतस्पर्शपरिणामा शीता, उ- जामानि, येषु च प्रस्तटेषु येषु च नरकाऽऽवासेषु चोष्णस्पर्शपणस्पर्शपरिणामा उष्णा, शीतोष्णरूपोजयस्पर्शपरिणामा | रिणामपरिणतान्युपपातकेत्राणि, तेषु तपतिरेकेणान्यत्सर्व शीतोष्णा।
शीतपरिणामं, येषुच शीतस्पर्शपरिणामान्युपपातकेत्राणि, ते.. योनिविशेषप्रतिपादनायाऽऽह
वन्यत्सर्चमुष्णस्पर्शपरिणाम, तेन च तत्रत्या बहब उनेरइयाणं ते! किं सीता जोणी,नसिणा जोणी.सीतो- योनिकाः शीतवेदनां वेदयन्ते, स्तोकाः शीतयोनिका सिणा जोणी । गोयमा! सीता वि जोपी, उसिणा वि ।
उष्णवेदनामिति । तमःप्रभायां तमस्तमःप्रभायां चोपपात
क्षेत्राणि सर्वाण्यप्युष्णस्पर्शपरिणामपरिणतानि, तस्यतिरकेण जोणी, नो सीतोसिणा जोणी। अमरकुमाराणं भंते ! किं
चान्यत्सर्व तत्र शीतस्पर्शपरिणाम, तेन तत्रत्या मारका उसीता जोणी,उसिणा जोणी,सीतोसिणा जोणी? गोयमा! णयोनिकाः शीतवेदनां वेदयितार इति।भवनवासिनो गर्जव्यु. नो सीता जोणी, नो उसिणा जोणी, सीतोसिणा जोणी, कान्तिकतिर्यपश्चेन्द्रियगर्नन्युत्क्रान्तिकमनुष्याणां प्यन्तरएवंजाव थणियकुमाराणं । पुढवीकाइयाणं ते! किं सीता
ज्योतिकवैमानिकानां चोपपातत्राणि शीतोष्णरूपोभयस्पर्शजोणी, उसिणा जोणी, सीतोसिणा जोणी । गोयमा !
परिणामपरिणतानि,तेन तेषां योनिरुभयस्वभावा-न शीता,ना.
प्युष्णा। एकेन्द्रियाणामग्निकायिकवर्जावां द्विमिचतुरिन्द्रियसं. सीता वि जोपी, सिणा वि जोणी, सीतोसिणा वि
मूछिमतियकपञ्चेन्द्रियसंमूधिममनुष्याणां चोपपातस्थानानि जोणी । एवं प्राउवाचवणस्सवेदियतेंइदियचउरिंदिया- शीतस्पर्शाभ्युष्णस्पर्शान्युभयस्पर्शान्यपि भवन्तीति, तेषां त्रिविण वि पत्तेयं भाणियन्वं । तेउकाइयाणं नो मीता, उसिणा, धा योनि:-तेजस्कायिका उष्णयोनिकाः, तथा प्रत्यक्कत उपलनो सीतोसिणा । पचिंदियतिरिक्खजोणियाणं ते ! किं
म्धेः। प्रज्ञा०८पद। (पतेषामल्पबहुत्वम् 'अप्पाबहुय' शब्द प्र.
थमभागे ६५० पृष्ठे गतम) शीताऽऽदियोनिमकरणार्धसंग्रहस्नु सीता जोणी, नसिणा जोणी,सीतोमिणा जोणी । गोय
'प्रायेणैवम-“सीमोसिणजोणीया, सब्वे देवा य गम्भवकमा ! सीता वि. जोणी, उसिणा वि जोणी, सीतोसिणा वि ती। उसिणा य तेउकाए, दुह निरए तिविद सेसेसु ॥१॥" जोणी । समुच्छिमपंचिंदियतिरिक्खजोणियाण वि एवं | (गम्भवक्कंति त्ति) गर्भोत्पत्तिकाः । भ०१० श०२ उ० स्थान चेव । गन्जवतियमणुस्साणं ते ! किं सीता जोणी,
नूयोऽपि प्रकारान्तरेण योनीनां त्रैविध्यं प्रतिपिपादयिषुराहउसिणा जोणी, सीतोसिणा जोणी ? । गोयमा ! नो
__कतिविहा णं भंते ! जोणी पसत्ता गोयमा ! तिविहा सीता जोणी, नो उसिणा जोगी, सीतोसिणा
जोणी पएणता । तं जहा-सचित्ता, अचित्ता, मीसिया। नोणी। मास्साणं जन्ने ! किं सीता जोणी, नसिणा
' “कविदा गं ते! जोणी पनत्ता?।" इत्यादि । सचित्ता
जीवप्रदेशसंघका, अचित्ता सर्वथा जीवविप्रमुका, मिभा लोणी, सीतोसिणा जोणी। गोयमा! सीता वि,
जीवविप्रमुक्ताविप्रमुक्तस्वरूपा। उसिणा वि, सीतोसिणा वि जोणी । समुच्छिमममुस्साणं नेरइयाणं भंते ! किं सचित्ता जोणी, अचित्ता जोणी, भंते ! किं सीता जोणी, नसिणा जोणी, सीतोसिणा मीसिया जोणी गोयमा!नो सचित्ता जोणी, अचिजोणी ?। गोयमा ! तिविहा विजोणी। वाणमंतरदेवाणं | ता. नो मीसिया जोणी । असुरकुमाराणं भंते ! किं सकिं सीता जोणी, उमिणा जोणी, सीतासिया जोणी चित्ता जोगी, अचित्ता जोषी, मीसिया नोणी गोयमा!
४१४
४ा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org