________________
(१६५५) जोण अभिधानराजेन्सः।
जोणि जोण-योन-पुं० । अनार्यप्राये देशभेदे, का।
श्रीन्द्रियेषु, दे चतुरिन्छयेषु । तथा चतस्रो योनिलका नारजोणयपमहवियइसिणियथोरुणियलसियसनसियदावडि
काणां, स्वतस्रो देवानां, तथा तिर्यक्षु पश्चेन्द्रियेषु चतस्रो बो.
निलकाः । तथा चतुर्दश योनिलका मनुष्येषु । सर्वसंख्यायाध सिंहलिप्रारविपुलिदिपकणिपन्हिमुरुडिसबारपारसीहिं।
मीलने चतुरशीतियोंनिलक्का भवन्ति इति । न च वक्तव्यम, योनिकाभिः, पहविकातिः, इमिनिकाभिः, थोरुनिकाभिः,
अनन्तानां जीवानामुत्पत्तिस्थानान्यप्यनन्तानि प्राप्नुवन्ति, यतो ससिकाभिः, बकुसिकान्तिः, द्राविकीभिर, सिंहसीभिः, पार.
जीवानां सामान्याऽऽधारभूतो लोकोऽप्यसंख्येयप्रदेशात्मक एव, बीभिः, पुसिन्दीभिः, पाणीभिः, बाहिकानिः, मुरुपडीभिः,
विशेषाऽऽधाररूपाण्यपि नरकनिष्कुटेवेव च, येन प्रत्येकनाधाशबरीमिः, पारसीभिः, नानादेशीभिरनार्यप्रायदेशोत्पमानि
रणजन्तुशरीराएपसंख्येयान्येव, ततो जीवानामानन्त्येऽपिकथरित्यर्थः का०१०१०।
मुत्पत्तिस्थानानन्त्यम् । भवतु तहसंख्येयानीति चेत् । नैवम् । जोणि-योनि-पुंगस्नीका उत्पत्तिस्थाने, उत्त० ३ ०। सूत्र। यतो बहून्यपि तानि केवलिरष्टेन केनचिहणोऽदिना धर्मेण मयादीनामुत्पत्तिखाने पाकरे,वायाकारणे,पञ्चा०विव०। सरशान्येकैव योनिरिष्यते,ततोऽनन्तानामपि जन्तूनां केवलिवि. उत्पत्तिहेती, प्रश्नपत्राद्वार। उपाये, स्था०३ ग० उ०।। वकितवर्णाऽऽदिसारश्यतः परस्परान्त वचिन्तया चतुरशीति(मर्थबोनयः 'प्रत्यजोणि' शब्दे प्रथमभागे ५०१ पृष्ठे भाविता)। सकसंख्या एव योनयो भवन्ति, न हीनाधिकाः ॥९८२२६०३॥ 'यु' मिश्रणे इति वचनाद युवन्ति तेजसफार्मणशरीरवन्तः
पतदेवाऽऽहसन्त भौदारिकाऽऽविशरीरयोग्यस्कन्धसमुदायेन मिश्रीनव- समवप्माइसमेश्रा, बहवो वि दु जोणिलक्खभेाभो । न्ति जीवा यस्यां सा योनिः। न.१.२०१०। औणाऽऽदि.
सामन्ना घेप्पति दु, एकगजोणीऍ गहणणं एन्धा को निप्रत्ययः। जीवानामुत्पत्तिस्थानविशेषे, स्था० ७ ठा० ।
समैः सहशैः,वर्णाऽऽदिभिर्वर्णगन्धरसस्पर्शः, समेता युक्ताः, प्रधानाचा प्रज्ञानं०।स।प्रभ । असुमतामुत्प
समानवर्णगन्धरसस्पर्शा इत्यर्थः। बहवोऽपि प्रभूता अपि, योचिस्थानं योनिर्भणनीयेति । सूत्र.१९० १२मायोषि
निभेदबक्षाः, हुनिश्चितम,इह एका योनिर्जातिग्रहणेन गृह्यते । बचान्यदेशे, मनु०। सा च स्मरकूपिका ।
कुतः,सामान्याद्व्यक्तिभेदतःप्रानूत्येऽपि समानवर्णगन्धरसतल्लक्षणम्
स्पर्शसद्भावेन सादृश्यादिति । ननु योनिकुत्रयोः कः प्रतिवि. इत्थी' नानिदिहा, सिरादुगं पुप्पनालियागारं । शेषः। उच्यते-योनिः जीवानामुत्पत्तिस्थानं,यथा-वृश्चिकाss तस्स य हिहा जोणी, अहोमुहा संठिया कोसा । ए॥| देोमयादि । कुलानि तु-योनिप्रभवाणि।तथाहि-पकस्यामेव खिया नार्याः, नारधोऽधोभागे, पुष्पनालिकाऽऽकारं सुम
योनावनेकानि कुलानि भवन्ति, यया छगणयोनी कृमिकुलं, मोवृन्तसहश, शिराहिकं धमनियुग्मं वर्तते, च पुनः तस्य शि
कीटकुलं वृश्चिककुयमित्यादि । यदि वा तस्यैव वृश्चिकाऽऽदेगोरातिकस्याधो योनिः स्मरकूपिका संस्थिताऽस्ति । किंजूता!,
मयाऽऽकयोनित्वनोत्पन्नस्यापि कपियरक्ताऽऽदिवर्णभेदादनेअधोमुखा । पुनः किंभूता?,-(कोससि)कोशा खपिधान
कविधानि कुलानीति । प्रव० १५१ द्वार। समाचा० । काssकारेत्यर्थः॥६॥ तं०।
योनिभेदा:योनिसंख्या यथा
तिविदा तिविहा जोणी, अंमा पोया जराउया चेव । चोरासीश्जोणिप्पमुहसयसहस्सा पड़ता।
वेदिय तेइंदिय, चउरो पंचिंदिया चेव ॥१५४॥ चतुरशीतियोंनयो जीवोत्पत्तिस्थानानि. त पव प्रमुखानि
" तिविहा " इत्यादि । अत्र हि शीतोष्णमिश्रभेदात्तथा द्वाराणि योनिप्रमुखानि, तेषां शतसहस्राणि सक्षाणि योनिप्र- सचित्साचित्तमिश्रभेदात्तथा संवृतविवृततपुभयनेदात्तथा सी. मुखशतसहस्राणि प्राप्तानि । स०४ समः।
पुनपुंसकजेदाच्च इत्यादीनि बहूनि योनीनां त्रिकाणि संभपुदवि दग अगणि मारुअ, इकिके सत्तजोणिलक्खाओ ।
वन्ति । तेषां सर्वेषां संग्रहार्थ विविधा विविधेति वीप्सापण पत्ते अणंते, दस चउदस जोणिलक्खाओ।एन्॥
निर्देशः । तत्र नारकाणामाद्यासु तिसृषु मिषु शीतैव योनिः,
चतुर्णामुपरितननरकेषु शीता, अधस्तननरकेषष्णा, पञ्चमीषविगलिदिएमु दो दो, चनरो चउरो अनारयमुरे ।
ष्ठीसप्तमीषणैव, नेतरे, गर्भव्युत्क्रान्तिकतिर्यङ्मनुष्याणामशेषतिरिपमु हुंति चनरो, चउदसलक्खाउमणुएमुंह देवानां च शीतोष्णा योनिर्नेतरे, द्वित्रिचतुःपश्चेन्द्रियसंमूर्छन'यु' मिश्रणे, इत्यस्य धातोः, युवन्ति नवान्तरसंक्रमणकाले
जतिर्यामनुष्याणां त्रिविधाऽपि योनि:-शीता, उष्णा, शीतो. तैजसकार्मणशरीरवन्तः सन्तो जीवा औदारिकाऽऽदिशरीर- ष्णा चेति । तथा नारकदेवानामचित्ता, नेतरे, द्वीन्धियाऽऽदिसंप्रायोग्यपुलस्कन्धैर्मिश्रीभवन्त्यस्यामिन्यौणादिके 'नि' प्र- मूर्छनजपञ्चेन्जियतिर्यकमनुष्याणां त्रिविधाऽपि योनिः सचिस्पये योनिः ; जीवानामुत्पत्तिस्थानमित्यर्थः । तत्र पृथिव्युद- त्ताचिनमिश्रयोनिर्नेतरे। तया देवनारकाणां संवृता योनिनकाग्निमरुतां संबन्धिन्येकैकस्मिन् समूहे सप्त सप्त योनिल- तरे, द्वित्रिचतुरिन्द्रियसंमूर्छनजपञ्चन्छियतिर्यकमनुष्याणां विका भवन्ति । तद्यथा-सप्त पृथिवीनिकाये, सप्तोदकनिकाये, वृता योनिनेंतरे, गर्भव्युत्क्रान्तिकतिर्यकमनुष्याणां संवृतविवृता सप्ताग्निनिकाये, सप्त वायुनिकाये । वनस्पतिनिकायो द्विविधः। मोनिर्नेतरे, तथा नारकानपुंसकजपश्चनियतियश्मनुष्याणां सांचा-प्रत्येकोऽनन्तकायश्च । तत्र प्रत्येकवनस्पतिनिकाये दश विवृता योनिर्नेतरे, गर्भयानय एव। तिर्यचस्त्रिविधाः-स्त्रीपुनपुं. योनिलक्षा, अनन्तवनस्पतिनिकाये चतुर्दश। विकनेन्द्रियेषु सकयोनयोऽपि मनुष्या अप्येवं त्रैविध्यनाजः। देवाःस्त्रीपुयोनय द्वाधियाऽऽदिषु द्वीन्छियत्रीन्धियचतुरिन्कयरूपेषु प्रत्येक दे एव । तथा परं मनुष्ययोनेस्वैविध्यम् । तद्यथा-कूमानता,तस्यां वे योनिलचाः। तद्यथा-वे योनिल केहीन्छियेषु, द्वे योनिखके चाहनचक्रवादिसत्पुरुषाणामुत्पत्ति तथा संस्थाऽऽवर्चा, सा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org