________________
(१६४०) जोगसंगह धभिधानराजन्द्रः।
जोगसत्प (आलोयण त्ति)प्रशस्तमोतसाधनयोगसंग्रहाय शिष्येणाऽऽ. पमाए ति ) न प्रमादोऽप्रमादः, अप्रमादः कार्यः २६ । चार्याय सम्यगालोचना दातव्या १(निरवलावे त्ति) प्राचा- (लवालवे त्ति ) कालोपलक्षणं क्षणे क्षणे सामाचार्यनुष्ठानं योऽपि प्रशस्तमोक्षसाधको योगसंग्रहायैव प्रदत्तायामालोच- कार्यम २७ । ( माणसंवरजोगे य सि) ध्यानसंवरयोगश्च मायां निरपलापः स्याद्, नान्यस्मै कथयेदित्यर्थः २। एकारा
कार्यः, भ्यानमेव संवरयोगः २८ । (उदए मारणतिए ति) न्तश्च प्राकृते प्रथमान्तो भवतीत्यसकृदावेदितम् । यथा-"कतरे | वेदनोदये मारणान्तिकेऽपि न कोभः कार्यः २६ । इति मागच्छ दित्तरूवे" इत्यादि। (श्रावईस दढधम्मय सि)| चतुर्थगाथासमासार्थः।। ७६ ॥ तथा योगसंग्रहायैव सर्वेण साधना आपत्सु व्याऽऽदिभेदासु संगाणं य परिणा य, पच्छित्तकरणे वि य । बढधर्मता कार्या, आपत्सु सतीषु, सुतरां दृढधर्मेण भवितव्य
पाराहणा य मरणंते, बत्तीसं जोगसंगहा ।। ७७ ॥ मित्यर्थः ३। (प्रणिस्सिोवहाण ति) योगसंग्रहार्यवानिश्रितोपधानेन भवितव्यम् । अथवा-अनिधितोपधाने च
(संगाणं च परिश्मा यत्ति) समानां च परिक्षा, प्रत्याख्यानएयत्नः कार्यः, उपदधातीत्युपधानं तपः । तदनिश्रितम् ,
रिक्षानेदेन परिक्षा कार्या ३० । (पच्छित्तकरणे वि य ति) निधितं च । तच्च तपधानं चेति समासः४।(सिक्ख त्ति)
प्रायश्चित्तकरणं कार्यम ३१ (पाराहणा य मरणं ते त्ति) प्राराप्रशस्तयोगसंग्रहायैव शिका मासेवितव्या । सा च द्विप्रकारा
धना च मरणान्ते कार्या, मरणान्तकाल इत्यर्थः ३२ । एते द्वाभि
शद्योगसंग्रहाः इति पञ्चमगाथासमासाथः॥७७॥ श्राव०४०। जवति-ग्रहणशिका, भासेवनशिक्षा च ५। (निप्पीडक
साधा। "ते य श्मे बत्तीसं जोगसंगहा-धम्म सोलसविसमय त्ति) प्रशस्तयोगसंग्रहायैव निष्पतिकर्मशरीरेणासेवनीया, न पुनर्नागदत्सबदन्यथा पर्तितव्यमिति प्रथमगाथासमासार्थः
धं,एवं सुकं पि। पते वत्तीसं जोगसंगह त्ति।" पाल्यू. ४०। ॥ ६ ॥ (नागदसदृष्टान्तः 'णिप्पमिकम्मया' शब्दे वदयते)
(भाखोचनाऽऽदीनां योगसंग्रहाणामुदाहरणाऽऽदि तत्तच्छन्दे
दृश्यम्)योगविधिप्रान्ते विखितमस्ति यत्प्राजातिककालो वैराअसायया अलोने य, तितिक्खा अजचे सुई।
त्रिककालखाने स्थाप्यत इत्यत्राकसंध्वादिकारणायैतत्स्थापनमसम्मदिट्ठी समाही य, पायारे विणो वए ॥ ७ ॥ न्यथा वेति प्र?, उत्तरम्-प्राभातिककाला वैरात्रिकका(अमायय त्ति) तपसि अज्ञानता कार्या, यथाऽन्यो न जाना- लस्थाने स्थाप्यतामाकसन्ध्यादिकारणे सति,तथा वैराविकप्राति तथा तपः कार्यम् । प्रशस्तयोगसंग्रहायेत्येतत्सर्वत्र योज्यम् । भातिककालजेदाकसन्यादिसद्भाचे समुद्देशानुझयोमध्ये कार. ७ (अन्नोने यत्ति) अलोनश्च कार्यः। अथवा-प्रोजेन यत्नः णतो पद्यन्तरं जायते, तदा अग्रे दिनमेकं वृद्ध्या दीयते, प्रा. कार्यः। (तितिक्ख त्ति) तितिका कार्या, परीषहाऽऽदि
गाढयोगेतु प्राकसन्धिपुरणानयनाद् यावत् श्राचाम्लमेव काजय इत्यर्थः ।। (अज्जवे त्ति) ऋजो व प्राजवं, तथ क
, गुझिया शुद्ध्यति, योगविध्यादौ तथैव प्रतिपादनादिति । तव्यम् १० । (सुर ति) गुचिना भवितव्यं,संयमवतेत्यर्थः ।। ३० प्र० । सन० १ उवा० । (सम्मदिष्टि ति) सम्यगविपरीता दृणिः कार्या, सम्यग्दर्श-| जोगसच्च-योगसत्य-न० । मनोवाकाययोगेषु सत्यं योगसत्यनयन्द्रिरित्यर्थः १२ । (समाह। यति ) समाधिश्च कार्यः, म। उत्त० २६ ० । योगा मनोवाकायाः, तेषां सत्यमधिसमाधानं समाधिश्वेतसः स्वास्थ्यम् १३। (आयारे विणतो तथत्वं योगसत्यम् । भ०१७ श० ३ उ० । मनःप्रनृतीनामति) द्वारद्वयम् । प्राचारोगमः स्यात्, न मायां कुर्यादि- वितथत्वरूपे सत्यभेदे, प्रश्न ५ संब. द्वार । योगतः संबस्यर्थः १४ तथा विनयोपगमः स्थात,न मानं कुर्यादित्यर्थः१५।। न्धतः सत्यं योगसत्यम् । तथा दण्डयोगाद् दण्डः, छत्रयोगा. इति द्वितीयगाथासमासार्थः ।। ७४ ॥
चत्र एवं उच्यते, इत्येवंरूपे सत्यजेदे च । स्था० १००। घिई मई य संवेगे, पणिही मुविहि संवरे ।
योगसत्यस्य फसं प्रश्नपूर्वकमाहप्रत्तदोसोवसंहारे, सबकामविरत्तया ॥ ७ ॥
जोगसबेणं भंते ! जीवे किं जणयइ जोगसच्चेणं जोगे । धिई मई यति) धृतिर्मतिश्च कार्या, धृतिप्रधाना |
विसोहे ॥ ५॥ मतिरित्यर्थः १६ । (संवेगे सि ) संवेगः संसाराद्भयं, हे भदन्त ! योगसत्येन मनोवाकाययोगानां सत्यं योगसत्यं, मोकाभिलापो वा कार्यः १७ । ( पणिदि ति ) प्रणि- तेन बोगसत्यम मनोवाक्कायसाफल्येन जीवः किं जनयति । तघिस्याज्यो, माया न कार्येत्यर्थः १८ । (सुविहि ति) दा गुरुराह-हे शिष्य ! योगसत्येन योगान् विशोधयति मसुविधिः कार्यः १ए। (संवरो ति) संवरः कार्यः, न तु न | नोवाकाययोगान् विशदीकरोतीति कर्मबन्धाभावानिर्दोषान क. कार्य शति व्यतिरेकोदाहरणमत्र नावि २०। (अत्तदोसोब-| रोतीति नावः ॥५२॥ उत्त० २६ म०। योगः संबन्धः, तस्मात्ससंहारे त्ति) आत्मदोषोपसंहारः कार्यः २१ 1 (सम्बकाम- त्या योगसत्या। छत्रयोगाद् विवक्षितशब्दप्रयोगका त्रामावेविरत्तय ति) सर्वकामविरक्तता भावनीया २२ । इति ऽपि छत्रयोगस्य संनवात् छत्री। एवं दरामयोगादण्डीत्येवंरूपे सतीयगाथासमासार्थः।। ७५ ॥
पर्याप्तभावानेदे, स्त्री-टाप् । प्रका० ११ पद । पच्चक्खाणे विउस्सग्गे, अप्पमार लवानवे।
जोगसमास-योगसंन्यास-पुं० । सामर्थ्ययोगमाधिकृत्य-"द्विमाणसंवरजोगे य, उदए मारणंतिए ।। ७६ ॥
धाऽयं धर्मसंन्यास-योगसंन्याससंकितः।"दा० १६ द्वा० (त. (पच्चबाणेति)मनगुणोत्तरगुणविषयं प्रत्याख्यानं कार्य-| कव्यता 'जोग' शन्दे अस्मिन्नेव भागे १६२७ पृष्ठे गता) मिति द्वारद्धयम् २३-२४ । (विउस्सगे ति) विविध उत्सर्गों | जोगसत्य-जोमशास्त्र-नगपातअश्वाऽऽदियध्यात्मचिन्ताशास्त्रेषु, न्युत्सर्गः, सच कार्य ति व्यभावभेदजिनः २५ । (प्र-द्वा०२३दागयोगविला"पइडिया जोगसत्येन।"योगशाओवध्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org