________________
जोइसिय
जोइसिय
प्रनिधानराजेन्द्रः। चनलागाई मंगलाई चरति, एगं चचीससयभागं (४) साम्प्रतमृतुमासमधिकृत्य चन्द्रादीनां मण्डलमंडलस्स । ता चंदेणं मासेणं सूरे कति मंगलाई चरति ?।
निरूपणां करोतिसा पम्मरस चनजागृणाई मलाई चरति, एगं च चन
ता उनणा मासेणं चंदे कति मंडलाई चरति। ता चोरसमबीससयभागं मंडलस्स । ता चंदेणं मासेणं णक्खत्ते कति |
डलाई चरति, तीसं च एगघिभागे मममस्स । ता उउणा मंगलाई चरति १। ता पारस चनभागृणाई मंगलाई।
मासेणं सूरे कति मंडलाई चरति ? | ता पणरस मंझलाई चरति, बचउबीससतनागे मंगलस्स ॥
चरति । ता उनणा मामेणं एक्खत्ते कति ममलाई चरति ।। " ता चंदणं" इत्यादि । 'ता' इति पूर्ववत् । चन्द्रेण मा
ता पणरस समझाइंचरति,पंच य बावीससतभागे मंडलस्स । सेन प्रागुक्तस्वरूपेण, चन्छः कति मामलानि चरति भ.
"ता उमासेणं चंदे " इत्यादि । ऋतुमासेन कमान मवानाह-"ता चउद्दस" इत्यादि । चतुर्दशस्य चतुर्भाग
चकः कति मामलानि चरति ?। नगवानाह.." ता चोइस" मण्डलानि चतुर्नागसहितानि मामलानि चरति, एकं च इत्यादि । चतुर्दश मण्डलानि चरति। पञ्चदशस्य च मममस्थ चतुविशतितमं मण्डलस्य । किमुक्तं भवति ?-परिपूणानि विशतमेकषष्टिभागान् । तथाहि-यदि एकपष्टया कर्ममासरी चतुर्दश मएफलानि, पञ्चदशस्य च ममनस्य चतुर्भाग चतु
शतानि चतुरशीत्यधिकानि मएकलानां सभ्यन्ते,तत एकन कर्म. विशत्यधिकशतसत्कैत्रिंशद्भागप्रमाणम, एकं च चतुर्विंशयः |
मासन किं सन्नामहे ।राशित्रयस्थापना-६१।८८४।१मत्राधिकशतस्य भागं द्वात्रिंशतं, पञ्चदशस्य मण्डलस्य चतुर्वि |
न्त्येन राशिना एकलकणेन मध्यराशेगुणनं, जातः स तावाकात्यधिकशतभागान् चरति । तथाहि-यदि चतुर्वि
नेव । तस्य एकपष्टया जागहरणं, लब्धानि परिपूर्णानि चतुशत्यधिकेन पर्वशतेनाष्टौ शतानि चतुरशीत्यधिकानि मण्डलानां |
दश मामलानि, पञ्चदशम्य च मण्डलस्य त्रिंशदेकपष्टिसभ्यन्ते, ततो द्वाभ्यां पर्वाभ्यां किं मनामहे ? राशित्रयस्थापना
भागाः । १४ ।" ता उउणा मासेणं " इत्यादि सूर्यविषय १२४ागण्वाराअत्रान्स्येन राशिना द्विकलक्षणेन मध्यराशेर्गुणनं,
प्रश्नमत्रं सुगमम । भगवानाह-" ता पणरस " इत्यादि। जातानि सप्तदशशतान्यष्टपटवधिकानि १७६७। तेषां चतुर्विशत्य
पञ्चदश परिपूर्णानि ममलानि चरति । तथाहि-योकपण्या धिकेन शतेन भागहरणं,लब्धानि चतुर्दश मण्डलानि, पञ्चदश.
कर्ममासैनव शतानि पञ्चदशोसराणि सुर्यमण्डलानां लभ्यन्ते. स्य च मएमसस्थ काशिचतुर्विशत्यधिकशतजागाः।१४३३३ ।
तत पकन कर्ममासेन किलभामहे |राशित्रयस्थापना-६१ । "ता चंदणं" इत्यादि सूर्यविषयं प्रश्नसूत्रं सुगमम् । "ता
११५।१। अत्राम्त्येन राशिना मध्यराशिगुण्यते,जातः सतावापन्नरस" इत्यादि । पञ्चदश चतुर्भागन्यूनानि मण्डलानि चरत्ति,
नेव,तस्यैकपटचा भागहरणं, लब्धानि परिपूर्णानि पन्चदशमएकं च चतुर्विशत्यधिकशतभागं मालस्य । किमुक्तं भवति?
पालानि। १५ । "ता उणा मासेणं"इत्यादि नवत्रविषय प्रमचतुर्दश परिपूर्णानि मण्डलानि, पञ्चदशस्य च मण्डलस्य
सूत्रं सुगमम । भगवानाह-"ता पणरम" इत्यादि । पञ्चदशम. चतुर्नवतिचतुविशत्यधिकशतभागान् चरति । तथाहि-यदि
एमलानि चरति षोडशस्य च ममलस्य पञ्चद्वाविंशतिशतमा. चतुर्विशत्यधिकेन पर्वशतेन नव शतानि पञ्चदशोत्तराणि
गान् । तथादि-यदि द्वाविंशेन कर्ममासशतेनाष्टादश शतानि प. मरमलानां लभ्यन्ते, ततो द्वाज्यां कि सभामहे ॥राशित्रयस्था
त्रिंशदधिकानि मण्मयानि नक्कत्रस्य लभ्यन्ते,तत एकन कर्मपना-१२४ । ११५। २ । अत्राम्त्येन राशिना मध्यराशेर्गुणनं,
मासेन किं लभामदे? राशित्रयस्थापना-१२।१०३५।१।प्र. माताम्यष्टादश शतानि त्रिंशदधिकानि । १८३० । एतेषामायेन
पान्त्येन राशिना मध्यराशगुणनं,जातःस तावानेव,तस्याऽऽयेन राशिना चतुर्विशत्यधिकेन शतेन नागहरणं, बन्धानि चतुर्दश
सशिना द्वाविंशत्यधिकशतरूपेण नागहरणं.लब्धानि पञ्चदश मामलानि, पञ्चदशस्य च मामलस्य चतुर्नवतिचतुर्विशत्य
मएमलानि, पोमशस्य च पञ्चद्वाविंशशतनामाः । १५॥ गरे । धिकशतनागाः । १४१४ा इति। "ता चंदेणं" इत्यादि मक- (४५) संप्रति सूर्यमासमधिकृत्य चन्काउदीनां मधमलानि विषयं प्रश्नसूर्य सुगमम् । जगवानाह-"ता पसरस" इत्यादि।
निरूपयतिपञ्चदशमएम्नानि चतुर्भागन्यूनानि चरति, षट्चतुर्विशत्य. ता प्राइच्चेणं मासेणं चंदे कति मंडलाई चरति । ता धिकशतभागान्मएकलस्य । किमुक्तं प्रवति ?-परिपूर्णानि चोहमयंगलाई चरति, एक्कारस य पत्ररसजागे मंगझस्स। पतर्दशमएफलानि चरति, पञ्चदशस्य च मामलस्य नवनवांतचतुर्विशत्यधिकशतभागान् । तथाहि-यदि चतुर्विशत्य
ता प्राइच्चेणं मासेणं सूरे कति ममलाई चरति ।ता धिकेन पर्वशतेनाष्टादश शतानि पञ्चत्रिंशदधिकानि अर्क
पणरस चउभागाई मंडलाई चरति । ता प्राइचेणं मासेणं मण्डलानां सभ्यन्ते,ततो द्वाज्यां पर्वभ्यां किं लभामहे ? राशि- एक्खत्ते कति ममलाई चरति । ता पणरस चउजागार्ड अयस्थापना-१२४ । १८३५।। अत्रान्स्येन राशिना द्विकप्रक- मंगलाई चरति, पंचतीसं च वीससतनागे मंगलस्स ॥ णेन मध्यराशर्गुणनं, जातानि षट्त्रिंशतानि सप्तत्यधिकानि । ____" ता प्राइचणं " इत्यादि । 'ता' इति पूर्ववत् । श्री. ३६७० । एतेषामाधन राशिना चतुर्विशत्यधिकशतरूपेण नाग- दित्यन मासन चन्द्रः कति मण्डलानि चरति!। भगवाहरणं, बन्धा एकोनत्रिंशत, शेषास्तिष्ठन्ति चतुःसप्ततिः । इदं नाह-चतुर्दश मण्डलानि चरति, पञ्चदशस्य च मएमथाखंभण्डलगतं परिमाणम् । द्वाभ्यां चार्द्धमएमलाभ्यामेकं लस्य पकादश पञ्चदश भागान् । तथाहि-यदि परचा सपरिपूर्ण मण्डलं,ततोऽस्य राशक्षिकेन भागहारः, सम्धानि चतु- यमासैरष्टौ शतानि चतुरशीयधिकामि मण्डलानां चन्द्रस्य ल. देश मण्डलानि, पञ्चदशस्य च मण्डनस्व नवनवतिश्चतुर्वि। ज्यन्त, तत एकन सूर्यमालेन कि लभामहे ।राशित्रयस्थापनाप्रात्यधिकशतभागाः।१४।।
.10 अत्रामन्येन राशिमा मध्यराशेर्गुणनं, जातः स ४०३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org