________________
(१६०० ) अभिधानराजेन्द्रः |
जोइसिय
अत्र ( समचकोणसंतिय ति ) समाश्चत्वारः कोणा यत्र तत् समचतुष्कोणं, समचतुष्कोणं संस्थितं संस्थानं यस्याः सा तथेति विग्रहः ३ । (विसमचउकोणसंतिय सि ) विषमाश्चन्वारः कोणा यत्र तद्विषमखतुष्कोणं, तत्संस्थितं संस्थानं यस्थाः चन्द्रसूर्यसंस्थितेः सा तथा श्रन्येषामभिप्रायेण वक्तव्या । सा चैवम"पगे मासु विमोजिया मसुरियर्समहं४। समयकालसंडियस) सम चक्रवालं समचक्रवासरूपं संस्थितं संस्थानं यस्याः सा तथा । परेषामभावेण संस्थितिम्या सा "गेमा समय मि पता, एंग एवमाहंसु" ५। (विसमचक्कवालसंवियसि ) वि. मचक्रवालं विषमचक्रवालरूपं संस्थितं संस्थानं यस्याः सा तथा । अन्येषां मतेन चन्द्रसूर्यसंस्थितिर्वक्तव्या । सा चैव पुण पचमासु-दिसमवायाद या मंत्रिय सि) चकस्य रथाङ्गस्य चकवालस्थाई त संस्थितं संस्थानं यस्याः सा तथा अन्येषामभिप्रायेण वक्तव्या । सावन-संयादि मसूरियसंपन्नता, पगे एवमाहंसु " ७ । "गे पुष" ६त्यादि । एके पुनराहुः छत्राऽऽकार संस्थिता चन्द्रसूर्य संस्थितिः प्रकृता । अत्रैवोपसंहारः- "एगे एवमाहंसु" ८ (गेट संठियति) गेहस्येव वास्तुविद्योपनिषद्धस्येष संस्थितं संस्थानं यस्याः सा तथा । अपरेषां मतेन चन्द्रसूर्य संस्थिति कन्या । सा चैवम्"गेमा डिपिए
मासु गायण संजिय) गृहयुक्त
प
विद्यानं यस्याः सा तथा । अन्येषामप्रायेण बभ्यासाचं पुनामेहायमसंडिया दिमत्यपि पचमासु" १० । (पासायसंतिय (स) प्रासादस्येव संस्थितं संस्थान यस्याः सा तथा अन्येषामजिप्रायेण वक्तव्या । सा चैवम्- "एगे पुचमापासाया बंदिमसूरियां पता
१३ ।
११. गोपुरसंजय (स) गोपुरस्य संस्थित संस्थानं यस्याः सा तथा अन्येषां मतेनाभिधातव्या । सा चैषम् - "दमा गोरखाप पगे पथमाहंसु " १२ । ( पेच्छाघरसंतिय स ) प्रेक्षागृहस्थेच वास्तुविद्याप्रसिद्धस्य संस्थितं संस्थानं यस्याः सा तथा अपरेषां मतमा निधातव्या । तद्यथा-"एगे पुण पबमाहंसु पिच्छाघरसंठिया दिमसूरियसंईि पत्ता, एगे एवमाहंसु (स) सभ्या व प्राणामाथि सं संस्थानं यस्याः सा तथा । अन्येषां मनेनाभिधातव्या । सा चैवम" पं पुणाईला दिसू संचिताको पथमा १४ सय न तस्य तमुपरितनो प्रायस्तस्थे ब संस्थितं संस्थानं यस्याः सा तथा अपरेषामभिप्रायेण सम्पुर्ण पत्रमा ल संठिया बंदिमसुरियसंठि पद्मत्ता, एगे एवमाहंसु " १५ । पलिया) बालापतिको देशीशब्दस्वादाकाशे तमागमध्ये व्यवस्थित क्रीडास्थान लघुप्रासादमाह, तस्या इव संस्थितं संस्थानं यस्याः सा तथा अपदेषां मतेन अभिधानीया । तद्यथा-"गे पुरा पवमासु वास
39
Jain Education International
जोइसिय
पतिपािदिमरिया" १६ । तदेवमुक्ताः परतीर्थकानां प्रतिपत्तयः, एतासां च मध्ये या प्रतिपतिः समीचीना तामुपदर्शयति-"सत्य" इत्यादि । तत्र तेषां पोशानां परतीर्थिकानां मध्ये ये ते वादिन पवमाहुः समवतुरस्रसंस्थिता चन्द्रसूर्यस्थिति ए तेन नयेन नेतव्यम् - एतेनाभिप्रायेणास्मिन्मते ऽपि चन्द्रसूर्यसंस्थितिरवधार्येति भावः । तथाहि इह सर्वेऽपि कालविशेषाः सुषमादयो युगमूला युगस्य चाऽऽदौ भावले मासि बहुतकप्रतिपदि प्रातरुदयसमये एकः सूर्यो दक्षिणपूर्वस्यां दिशि व संते, तद् द्वितीयस्त्वपरोत्तरस्याम, चन्द्रमा अपि तत्समये एको
म
गया : समरस्तावम तं वैषम्यं यथा-सूर्याय म
मसौ सर्वबाह्य इति तदल्पमिति कृत्वा न विवक्ष्यते । तदेवं यतः सकलकालविशेषाणां सुषमसुषमाऽऽदिरूपाणामादिनुतस्य युगच्या समचतुरखताः सूर्याचन्द्रमसौ भवन्ति ततस्तेषां संस्थितिः पाता अन्यथा बा संप्रदायं समचतुरस्रसंस्थितिः परिभावयेति । (मो इरहित ) तो चैव नैव, इतरैः शेषैर्नयैश्चन्द्रसूर्य संस्थिति तेषां मिध्यात्यचन्द्रसूर्यथितिः। सू० प्र० ४ पाहु० [सं० प्र० । जं० जी० । (चन्द्रविमाना 55• दोगां संस्थामाऽऽदि 'जोयमाणशब्दे से बहते (२९) मद्राऽदिलवारा बांया इति, ततस्तद्विषयं प्रश्नसूत्रमाद
ता कहूँ ते चारा अहिता ति वदेज्जा ।। तत्य खलु इमा विहा चारा पत्ता । तं जहा आदिवचारा य, चंद
-
चारा य ॥
46
39
ता कहं ते 'इत्यादि । 'ता' इति पूर्ववत् कथं केन प्रका रेण किंप्रमाण्या संख्यया १, इत्यर्थः । चारा आख्याता इति व देत ? जगवानाह - "तत्थ" इत्यादि । तत्र चारविचारविषये व विमे वक्ष्यमाणस्वरूपा द्विविधा द्विप्रकाराश्चाराः प्रकृप्ताः । द्वैविध्यमेवाह तथा दन्द्रादी पर स्परसमुच्चये ।
प्रचारपरिहाना सूत्रमाह
ता कहूं ते चंदचारा आहिते ति वदेज्जा ।। ता पंच संवच्छरए जुगे भिक्खसे समसचारे चंदे सदि जो जोति ॥
"ता कई ते" इत्यादि । 'ता' इति प्राग्वत् कथं केन प्रकारेण, कया संख्यया ?, इत्यर्थः । त्वया जगवन् ! चन्द्रचारा आख्याता इति वदेद ? जगवानाद-"ता पंच" इत्यादि । 'ता' इति पूर्ववत्, परिचन्द्रानियत चन्द्राि समिति
पि न्याय देसाई यांग युनकि योगमुपपद्यते कि भवति चन्द्रोऽभिजिनकत्रेण सह संयुक्ता युगमध्ये सप्तषष्टिसंख्यान् चारान् चरतीति । कथमेतदवसीयते इति चेत् ? । उच्यतेइद योगमधिकृत्य सकलनक्षत्रम एकली परिसमाप्तिरंकेन नक्षत्रमासेन भवति नचासाथ युगमध्ये समष्टिः पानाव
For Private & Personal Use Only
www.jainelibrary.org