________________
जीव
( १५४३ ) अनिधानराजेन्द्रः ।
असुरकुमारप्रकरणं ( पहिलोमा भंग ति ) नारकप्रकरणं हि कोकण कनसुकुमारा करादिनाऽसी कार्य इत्यर्थ
विताव होजा लोहोबत्त त्ति) देवा हि प्रायो लोनवरतो भवसुकुमारा सोभोपयुधः स्युः । द्विसंयोगे तु परमेयायोगे त्यां बरं ग्राम
ही कोशिका का जाणियां ति नारकाणामसुर कुमाराऽऽदीनां च परस्परं नानात्वं कात्या प्रश्न सुनाएयुत्तरसूत्राणि चाध्येयानीति हृदयम् । तनारकाणामसुरानां च संहनन संस्थान
ति । तच्चैवम्-" चनसठीय णं भंते । असुरकुमारावासस्यसदस्येषु पगमेसि असुरकुमारावासंसि असुरकुमाराणं सरीरगा किं संघयणी १ । गोयमा ! असंघयणी, जे पोग्गला सिंघा परिणमति पाचि णवरं नवधारणिज्जा समचउरंससंठिया, नत्तरवेनग्विया श्र संधिया एवं साविक लेखाओ पाओ है। मोयमा ! चत्तारि । तं जहा कण्हा नीला काऊ तेऊन्नेसा । चन्छ सठीय मं०जाव कराहले साथ वट्टमाणा किं कोहोबत्ता १०४ गोयमा ! सव्वे वि ताव होज्ज लोहोवउत्ता " इत्यादि । एवं " नीलकाकतेक वि" । नागकुमाराऽऽदिप्रकरणेषु तु "चुलसीप नागकुमारावास व्यसहस्त्रेसु " येथे पडली असुराणं नागकुमाराण दोह चुलसी" इत्यादेवचनात् खषु इत्यादेर्वचनात्प्रश्नसूत्रेषु प्रवनसङ्ख्यानानात्वमवगम्य सूत्रानिलापः कार्य इति ।
सं
भंते! पुढविकाइपास एगोगांस पुढविकाइयावासंसि विकाइया पाठि पता है। गोगमा ! असंखेचा विद्वाणा पाता। तं जहान वि० नाव तप्पाउकोसिया दिई । ते विकायानामसमे सिवाना माशा पुढविकाया किं फोटोवरचा माणोपा माया सोजोवरता १। गोमा ! कोहोबत्ता वि, माणोवउत्ता वि, मायोवनत्ता वि, लोहोबत्तानि । एवं पुढविकाइयाण सव्र्व्वसु वि ठाणेसु अजंग, नवरं तेनुलेस्साए असीगंगा एवं आउ काइया वि, उकायवाङकाइयाणं सब्बैसु वि ठाणेसु अभंग फरकाइया नाविकाइया ।
( एवं पुढविकाश्याणं सव्त्रेसु ठाणेसु अभंगय त्ति ) पृथिवीकायिका एकैकस्मिन् कषाये उपयुक्त बहवो लज्यन्त इत्यभकुकं दशस्यपि स्थान ले पृथिवीकायिकेषु लेश्याद्वारे तेजोलेश्या वाच्या । सा च यदा कोनेको वा पृथिवीका कन्याऽऽदितिर्मा
तिथियायिक प्रकरणेस्थितिस्थाद्वा
णवर
33
तमेवास्ति, शेषाणि तु नारकवठाच्यानि । तत्र न नाणसं जाणियध्वं इत्येतस्यानुवृत्तेर्नानात्वमिह प्रश्नत उसरतापसेयम्। तथा शरीरादिषु
तापास
Jain Education International
जीव
विकाइयाण कर सरीरा पत्ता ? गोयमा ! तिनि । तं जहाओरालिए तेय, कम्मए ।" एतेषु च "कोहोबउत्सावि, मागोवत्ता व " इत्यादि वाच्यम् । तथा-"असंखेने गं० जाव पुढविकाइयाणं सरीरंगा कि संघपणी " इत्यादि तथैव । णवरं पोग्गला मपुष्षा श्रमष्ठा सरीरसंघाय साप परिणमति । " एवं संस्थानद्वारेऽपि किं तुमरे "डा" साथ देव वाच्यम्, न तु "दुविहा सरीरंगा पष्ठत्ता । तं जहा भवधारविज्ञाय उरइत्यादि तदभावादिति । इयाद्वारे पुनरेवं वाच्यम" पुढवीकाश्याणं भंते ! कइ लेसाओ पत्ताश्र है। गोयमा ! बत्तारि । तं जड़ाकसा जाब लेखा" तासु च तिष्यभङ्गकमेव. तेजोलेश्यायां त्वशीतिनेङ्गकाः, पतश्च प्रागेवोक्तमिति । दृष्टिद्वारे इदं वाच्यम्-" असंखेखेसु० जाव पुढविकाश्या किं सम्महिमिडिडी सम्मामिट्टी है। गोषमा ! मिि शेष तथैवाद्वारेऽपि तय किया ते ! किं नाणी, प्राणी? । गोयमा ! नो नाणी, अनाणी नियम अन्नाणी" योगद्वारे नम् याणं भंते 1 किं मणजोगी, जोगी, कायजोगी ? । गोयमा ! नो मणजोगी, नो नजोगी, कायजोगी " ( एवं श्रावकाशया पृथिवीकायिककायिका दशस्वपि स्थानकेध्यायां वाऽशीतिक बन्को, यतस्तेष्वपि देव उत्पद्यत इति । " तेउकाइय " इत्यादौ स्थितिस्थानाऽऽदि
1
क्रोधापकानामेकबहुना देवा न्त इति तेजोलेश्या तेषु नास्ति । ततस्तत्सम्भवान्नाशीतिरपीभवति । एतेषु व मूत्राणि पृथिवीकाधिक समान फेय वायुकायसूत्रेषु शरीरद्वारे पचमध्येयम्-"असंखे णं भंते! जाव वाचकाश्याएं कइ सरीरा पष्ठत्ता ?। गोयमा ! चस्तारि । तं जहा श्ररालिए, वेतेय, कम्मपत्ति" । 'वणष्फइकाइया' इत्यादि । वनस्पतयः पृथिवी कायिकसमाना वक्तयाः, दशस्त्रपिस्थान काभावा पाय व वाशीतिभङ्गकसद्भावादिति । ननु पृथिव्यम्बुवनस्पतीनां दृष्टिद्वारे मारवा नमान सम्यक कर्मन्ये
रे मतिज्ञानं श्रुतज्ञानं चादपाचैत इत्येवमशीतिर्नङ्गाः सम्यग्दनामिनिधानेषु चन्तु मदि स्वादन जावस्यात्यन्तविरत्वेनाविवक्तित्वात् । तत एवाच्यते"भयाभावो पुढवा - इएस विगलेसु होज्ज उववषो।" इति । उभयं प्रतिपद्यमानपूर्वतिरूपमिति ।
19
वेदियतेइंदियच नरिंदियाणं जेहिं ठाणेहिं नेरव्याणं असी गंगा, हिंगणेहिं असीई चेव, नवरं अमहिया सम्यते भिगोविना सुपना एप असी भंगा जिया सत्तावीस जंगा, तेस सब्बे अजंगयं ।
,
"वेइंदिय" इत्यादावेव मकरघटना-" जेहिं गणाई नेरव्याणं गाईदियतेदिदिया सी ईतकादिपातान्ाधिका व्यस्थिती, तथा जघन्यायामवगाढनायां च तत्रैव च संख्ये यान्तप्रदेशवृषायां ३, मिश्र ४ च नारकाणामशीनिङ्गका उक्त विकलेन्द्रियाणामप्येतेषु स्थानेषु मिश्रदृष्टि जेवर्शीति
"
For Private & Personal Use Only
www.jainelibrary.org