________________
(१५०६) जिगावर निधानराजेन्द्रः।
जिणसासण जिणवरे" रागवेषमोहजितो जिनाः, पवंभूताश्च सामान्यकेव- साम्राज्यमलंचकार, श्रिय स वः श्रीजिनधीरनाशः "॥१॥ लिनोऽपि भवन्तीति तदृव्यवच्छेदार्थमाह-परा:प्रधानाः चतु- कर्म०१ फर्म । खिशदतिशयसमन्वितखेन । सूत्र.१ भु.१ अ०१ ० "सोकण
| जिणसंकास-जिनमडुनश-पुं० । सर्वज्ञसरशे, कल्प०६ क्षण, जिणवरमयं," जिनवराणां तीर्थकराणां मतमभिप्रायमं । सूत्र० १४.१०१०। द.."जगमत्थयाट्रेयाणं,विप्रसिभव.
सकलसंशयच्छेदकत्व, स्था० ३ वा०२०। "अजिणाणं जिणरमाणसणधराणं । नाणुजोयगराणं, सोगम्मि नमो जिणव.
संकासाणं" । अजिनानामसर्वस्वाद जिनसंकाशानामविसं. राणं ॥१॥"द०५०४५०।
पादिवचनत्वाद् यथापृष्टनिर्वचनस्वाच । स्था० ४ ०४ उ० ।
जिणसंथव-जिनमस्तव-पुं० । “लोगस्सुजोयगरे" इत्यादिजिणवरिंद-जिनवरेन्छ-पुं० । जिनास्थवीतरागाः, तेषां
| पायां जिनस्तुती, दश०५ म०१०। गराः प्रधानाः केवलिना,तेषामिन्हास्तीर्थकरनामकर्मोदयवर्तिस्वादू नानाविधातिशयसमेतरवारच तीर्थकराः। अतस्तेषां, जि
जिएसकहा-स्त्री०-जिनसक्थि-न० । जिनास्पिनि, भ०। नवरेकाणामित्यर्थः । “पूजाए जिणवरिंदाणं।" पचा०४ वि. चमरस्स णं अमुरिंदस्स अमुरकुमाररएणो चमरचंचाए 40। "वंदामि जिणवरिंद" प्रका० १ पद । (जिनवरेन्द्रमिति) रायहाणीए सनाए मुहम्माए माण वर चेइए खंने वइरामजयन्ति रागाऽऽदिशत्रूननिभवन्ति येते जिनाः, तेच चतुर्विधाः। एस गोलवसमग्गपस बमोजिणसकहाभो समिक्खि. तद्यथा-अनजिनाः,भवधिजिना,मनःपर्यायजिनाः, केवलिजिनाः। तत्र केवलिजिनस्वप्रतिपत्तये वरग्रहणं, जिनानां धरा उत्तमाः
त्तानो चिट्ठति ॥ भूतभवद्भाविनावस्वभावावनासिकेवलज्ञानकसितस्वाद जिनम.
(जिणसकहानो ति) जिनसक्थीनि जिनास्थीनि । भ० रा,तेचातीर्थकरा अपि सन्तः सामान्य कवलिना जवन्ति, तत
१० श० ५ उ० । सूत्रे स्त्रीत्वनिर्देशः प्राकृतत्वात् । सू० प्र०१७ स्तीर्थकरत्वप्रतिपत्त्यर्थमिप्रहणम, जिनवराणामिन्छो जि
पाहु० । (सनास्थितजिनसक्थ्यनुरोधादिन्याः सजायां मैनवरेन्द्रः, प्रकृष्टपुण्यस्कन्धरूपतीर्थकरनामकर्मोदयातीर्थकर
थुनं कर्तुं न शक्नुवन्तीति अगमहिषी' शब्दे प्रथमभागे इत्यर्थः । प्रका०१ पद ।
१७५ पृष्ठे उक्तम) जिणवसह-जिनवृषन-पुं० । जिनभ्रेष्ठ, “अस्संजसं जिणव- जिणसासण-जिनशासन-न० । रागद्वेषमोहल कणान् शन सहं ।" असंज्वलं जिनवृषभम् । स०।।
जितवन्त इति जिनाः, तेषां शासनं जिनशासनम । सम्म० १ जिणवाणी-जिनवाणी-स्त्री० । अहंचने, “विलसतु मन
काएक । जिनप्रवचने, दश०१०। वीतरागवचने, “सुचासि सदा मे, जिनवाणी परमकरूपलतिकेव । कल्पितसकसन
णं जिणसासणं । "(२५ गाथा) दश..जिना उशायां
च, “णिक्खंता जिणसासणे।" जिनशासने जिनाऽऽकायाम् । रामर-शिवसुखफलदान पुललिता" ॥१॥चं०प्र०१पाहु।
उत्त.१८०। सूत्र। "देवा देवी नरा नारी, शाबराश्चापि शाबरीम । तिर्यइचोऽ
"समस्तवस्तुविस्तारे, व्यासर्पत्तै लवज्जले । पि हि तैररची, मेनिरे भगवकिरम " ॥ १॥ दशा० १०।
जीयाच्छोशासनं जैन, धीदीपोद्दीप्तिवर्द्धनम् ॥२॥ जिणविज-जिणवैद्य-पुं०। जिनभिषग्बरे, भावः ।
यत्प्रभावादवाप्यन्ते, पदार्थाः कल्पनां विना । जा सबसरीरगयं, मंतेण विसं शिरुभए के ।
सा देवी संविदे नास्ता-दस्तकल्पलतोपमा ॥३॥" उत्त०१मा तत्तो पुणोऽवणिज्जइ, पहाणतरमंतजोगण ॥ १७३ ॥ जं च मे पुच्चसी काले, सम्मं मुद्रेण चेयसा ।। यत्युदाहरणोपन्यासार्थः, सर्वशरीरगतं सर्वदेवव्यापकं,मत्रेण ताई पाउकरे बुके, तं नाणं जिणसासणे ॥ ३२॥ विशिष्टवर्णानुपूर्वीलकणेन, विषं मारणाऽऽत्मकद्रव्यं, निरुध्यते यच ( मे इति) मां पृच्चसि प्रश्नयसि, काले प्रस्तावे, सम्यनिश्चयेन ध्रियते,की,कके तक्कितदेशे, ततो मङ्कात् पुनरपनीयते । क युद्धन अविपरीतबाधवता, चेतसा चित्तेन 'सकणे तृतीया' केन?, इति,मत पाह-प्रधानतरमन्त्रयोगेन, श्रेष्ठतरमन्त्रयोगेने. "ता" इति सूत्रत्वात् तत् (पाउकरि त्ति)प्रामुष्करोमि प्रकत्यर्थः। "मंतजागेहि" इति च पागन्तरम् । तत्र मनायोगाभ्यामित्य- टीकरोमि, प्रतिपादयामीति यावत् । बुझोऽवगतसकलवस्तुर्थः। मात्र पुनर्योगशब्देनागदं परिगृह्यते । इति गाथार्थः ॥१७३॥ तस्वः। कुतः पुनर्बुद्धोऽसि?,अत पाह-तदिति यत्किञ्चिदिह जगति एष रशान्तः, अयमर्थोपनयः
प्रचरति ज्ञान यथाविधवस्त्ववोधरूपं तजिनशासने,अस्तीति तह तिहुअणता विमयं, मणोविसं मंतजोगवझजुत्तो।
गम्यते । ततोऽहं तत्र स्थित इति तत्प्रसादादुकोऽस्मीत्य
भिप्रायः । इह च यतस्त्वं सम्यक् शुझेन चेतसा पृच्छस्यतः परमाणुम्मिणिरुंना,अषणे तो विनिणविजो।१७।।
प्रतिक्रान्तप्रश्नादिरप्यहं यत्पृच्छसि तत् प्रादुष्करोमीत्यतः "तह" इत्यादि । तथा त्रिभुवनतनुविषयं, त्रिनुवनश
पृच्छ यच्चमित्यैदम्पर्यार्थः। अथ वा-अत एव अक्ष्यते यथा रीरालम्बनमित्यर्थः । मन एव भवमरणनिबन्धनस्वाद विषं " अपणो परेसिं च " इत्यादिना तस्यायुर्विनामवगम्य संमनोवि, मन्त्रयोमबलयुक्तो जिनवचनभ्यानसामध्यसंपन्नः,
जयमुनिनाऽसौ पृएः-कि यन्ममायुरिति । ततोऽसौ प्राह-यच परमाणे निरुणीक तथाऽचिन्त्यप्रयत्नाच्च अपनयति, तताऽपि
मां काबविषयं पृच्छसि तत्मागुक्तवान् बुकः सोऽत पव तस्मादपि परमाणाः, कः ?, जिनवैद्यो जिनभिषग्वर इति
तज्ज्ञानं जिनशासने, व्यवच्चंदफलत्वाद् जिनशासन पब, न गाथाथेः ॥ १७४।। भाव०४०।
स्वन्यस्मिन् सुगताऽदिशासन, अतो जिनशासन एवं यनो वि. जिणवीरणाह-जिणवीरनाय-पुं० । महावीरस्वामिजिने, “ब
धयः, येन यथाऽहं जानामि तथा त्वमपि जानीष, शेष प्राम्बग्धोदयादारणसत्पदस्थ,निरोपकारिबवं निहत्य । यः सिकि- दिति सूत्रार्थः ॥ ३२ ॥ उत्त० १० अ० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org