________________
(१४७.) जिणकप्प अभिधानराजेन्द्रः।
जिणकप्प पच्दुत्तरवाज्यासंगमुशति । एवं साडी याचाइवक्षितं तपः | सहायः साहाटिकसाधुस्तद्विषये, भारिशदादाचार्यादिविषसात्मीभान बाति, तावत्तदभ्यासं न मुम्चति ।
ये च, बायप्रेमाणि पूर्व तनुकीकृते परिहापिते सति, तसा पतदेवाह
पावादाहारे उपधी, देहेच, न सजनि, न ममत्वं करोति। रको तापत करेइ जह तो कीरमाणेणं ।
ततः किं भवतीत्याहहाणी न होइ अध्या, विहोज उम्पासउवसग्गो ।।
पुग्न निमममत्तो, उत्तरकालं विजमाणे वि।. एक तपस्तावत्करोतिपथा तेन नपसा क्रियमाणेनापि वि.
सानावियाभरे वा, कुसइ दटुं न संगइए। हितानुष्ठामस्य हानि भवति । यदापि कथंचित् भवेत्वएमा- पूर्व वित्रममत्वः सर्वेऽपि जीवा मसरुवनन्तशो वा सर्वसान् याबदुपसों देवादिकतोऽनेषणीयकरणादिकाः, तदा जन्तूनां स्वजननायेन शत्रुभावन च संजाताः । अतः कोऽत्रमा पिपरामासान पायदुपापित प्रास्ते । न पुनरनेषणीयमाहार स्वाको वा परः, इति भावनयात्रुटितप्रेमबन्धः, स तूत्तरका परहाति।
जिनकल्पप्रतिपस्यनन्तरं, व्यापारमानानविसंगतिकान् स्वसपस एक गुणान्तरमाह
जनान् स्वभाविकानितरान् वा वैक्रियशक्त्या देवादिनिर्मिअप्पाहारस्सनई-दियाई विसएस संपवतंति।
तान् बला, न हुज्यति, ध्यानात् न चलति । नेव किनिस्सह तबसा, गसिएसन सज्जए वा वि॥
मत्र रटान्तमाहবব জিম্বাশযান্থাৰুষ বা লন্ডিয়ান্ত স্মিথ
पुफपुरपुप्फकेक, पुष्फबई देवी जुमलय पमुवे । सर्वादिषु संवर्तन्त, न बकाम्यति,बाधामनुभवति । तपसा - पुत्तं च पुष्फलं, धूमं च सनामियं तस्स ।।
रसिकेषु मधुरेषु अशनादिषु सजति, सऊं करोति । - सहफियाणुरानो, रायत्तं चेत्र पुष्फचूलस्म । परिजोगाभाबनादराभावात् ।
घरजामाए दाणं, मिलए निसि केवलं तेणं॥ अपिच- . तपजावणाई पंचिं-दियाणि दंतानि जस्स बसमिति।
पवजा य नरिंदे, अपचयणं च णेगत्ते ।।
बीमंसा उसग्गे, विमा समुहिं च कंदण्या ॥ इंदियजोगायरियो, समाहिकरणार कारणए ।
पुष्फपुरं नयरं । तत्थ पुष्फळ राया। पुष्फबई देव।। साम-. तपाभावनया हेतुभूतया पोते संख्याकानीन्द्रियाणि दा. तानि सन्ति । यस्य वशमायनतामागसन्ति । स इन्छिययो
या, जयसं पस्या। पुष्फलो दारो। पुष्फच्मा दारिया। ताकि
दोषि सहक्कियाणि। परापरं आईव 'अणुरत्ताणि। माया पुष्फ. ग्याचार्यः, इम्झियगुणनक्रियागुरुः समाधिकरणानि समाधि
मोराया पबश्यो।अणुरागणं पुष्फला विजगिणी पव्याया। म्यापाराणि कारयतीन्छियाणि । यथा यथा सानादिषु स
सो य पुष्फचूलो। अनया जिणकप्पं पमिज्जिकामो। एगमाधिपद्यते, तथा तथा तानि कारयतीत्यर्थः । उका तपो
सजावणाए भपाणं भावहाइभो य पगेणं देणं बीमसणाप्रावना । वृ० १७०।
निमित्तं पुष्फचूनाए अज्जाए वं विम्वियं । तं धुत्ताधरिसि (१४) तुलनाभावनापञ्चके चतुर्यकत्वभावनामाह- पबत्ता । पुष्फचूलो य भणगारो तेणं प्रोगासेणं बोसा । साहे जर वि य युबममसं, वि साहि दारमाई म ।
सा पुष्फला प्रज्ञा जेजसरणं भवाहिति। बाहर, सोय
प्रगवं बुनिसपेमवंधणो"एगाहंणऽस्थि मे को बि, माहमआयरियाइममतं, नहा वि संजायए पच्छा ।।
नस्स कस्स वि" चा पगत्तभावणं भावितो गयो सपषि प-पूर्व गृहवासकासनावि ममत्वं साधुभिरा-1 हाणं । पर्व पगभावहार अप्पाणं भावयम्यो सि। गाथाकल तन्वादिग्रहणारपुत्रादिषु चिन्नमेव । तथाऽप्याचार्यादिवि. करयोजना स्वेद-पुष्पपुरे,पुष्पकेत् राजा । पुष्पवती देवी,युग. पयं ममत्वं पश्चात प्रवज्यापर्यायकाले संजायते तब कथं सं प्रसूते । वर्तमाननिर्देशस्तकालवियतया पुत्रं च पुष्पचन परिहापयितम्यम्।
दुहितां च तस्य समामिकां समानानिधानां तयोश्च सहब. उच्यते
तियोरनुरागो। राजस्वं चैव । पुष्पचूलस्य पुष्पचूलायाभर दिद्विनिवायालावे, अपरोप्परकारियं स पमिपुच्छं। हजामात्रे दानं। सा च नेन भी सम वसं निशि राधी मिसन्ति । परिहासमिहो य कहा, पुवपवित्ता परिहावे ॥ प्रवज्या व मरेन्जपुष्पम्य। तदनुरागेणानुपवाजनं च पुष्पचूला. गुवादिषु ये पूर्व धिनिपाताः सस्निग्धावलोकनानि ये घ
याः। तनो जिनकलां प्रतिपित्सुरेकत्वभावनां भावयितुं सनः। वि. तैः सहाशापास्तान् । तथा परस्परोपकारितां मियो भक्तपा
मर्शपरीक्का । तदर्य देवेनोपसर्ग क्रियमाणे विटैः सम्मुखी - नंदानग्रहणायुपकारं प्रति पृच्छन् सूत्रार्थाविप्रतिपृच्छया स
पचूलां कृत्वा घर्षणं कर्तुमारब्धं, ततः क्रन्दनाम । आर्य! श. हित, परिहास हाय, मिथः कथाश्च परमारवातो, पूर्वप्र.
रएं शरणमिति ।
अत्रोपसंहारमाहपत्ताः सर्वा अपि परिहापयति । ततश्च
. एगत्तभावणाए, पकामनोगे गणे सरीरे-णो। साईकयम्मि पुर्व, वाहिरपेम्मे सहायमाईमु ।
सज्न वेरगगओ, फासे मणत्तरं करणं ।। माहारे उपाहिम्मि य, देहे य न सज्जए पच्छा। पकत्वभावनया भाव्यमानप्रकामभागेषु शब्दादिषु गणेग.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org