________________
जिणकप्प प्रन्निधानराजेन्द्रः ।
जिणाकप्प अथैनामेव विवरीषुराह
उवहिं च अहागडयं,गेएह जाव ऽणुप्पाए । अणुपालि भो य दीहा, परियाअोवायणा विमे दिना।।
अापकरणद्वारमाह-" उदि च " इत्यादि । यावदम्य निप्फाध्या य मीसा, मेमोहियमप्पणो काउं॥
जिनकल्पप्रायोग्यं शुद्धषणायुक्तं प्रमाणापेतं चोपधि वस्त्रातेनाचार्यण सत्रार्थ योरव्यवचितिं कृत्वा. पर्यन्ते प्रांपररात्र- दि,नोत्पाद यति, तावद्यथाकृतमव गृहाति । ततः स्वकल्पप्रायोकालसमये धर्मजागरिकां जाग्रतेत्धचिन्तनीयम् । यथा अनुपानि | ग्य उपकरणे लब्धे सति प्राक्तनमुपकरणं व्युत्सृजतीति । गततो मया दीर्घः पर्यायः प्रव्रज्याम्पा. वाचनापि मया दत्ता, म. उपकरण द्वारम् । चितेयः । निपादिताच यांसः शिष्याः । तदवं कृता तीर्थ
(१२)तत्र चतुर्थ परिकमद्वारम् । अस्य द्विविधस्वमस्यैवा. स्याव्यवचितितकरणेन विहितमात्मन ऋणमोचनम् । अत
धिकारस्य (१६) अङ्के मष्टव्यम् । का भ्रयः प्रशस्यतरं ममात्मना हितं कर्तुम।
परिफर्मेति वा भावनेति वा एकार्थ। तत भात्मानं भावनाभिः किं नाम हितामिति चेदुच्यते
सम्यक जावयति । माह-सवेऽपि साधवस्ताबद्भावितान्तराकिं तु विहारण ऽन्नु-जएण विहरामि ऽणुत्तरगुणणं ।। स्मना भवन्ति । श्रतः किं पुनर्भावयितव्यम? सच्यतआउ भन्भुजयमास-गोग विहिणा अणु मरामि ॥ । इंदियकसायजोगा, विनियमिया जइ वि सन्चमाहहिं । किंतुरिति वित। ज्युद्यतविहारण जिनकल्पादिना, अनुत्त.
___ तह रि नयां कायन्बो, तजयसिधिं गणं तेणं ।। रगुणनानुत्तरा अनन्यसामान्या गुणा निर्ममत्वादयो यस्मिन् स तथा, तेनाहं विरामि । ( आउत्ति) ताहो (अनुज्ज
यद्यपि सर्वसाधुनिरिन्डियकषाययोगान, विविधैः प्रकारनियपसासणेणं ति) सूत्रत्वात् सत्रस्य अन्युयतमरणविशेषेण शा
मिता जितास्तथाप जिनकल्पं प्रतिपत्त कामेन पुनरेतेषां जयः सनोकेन विधिनानिये। अनु पश्चात् संलेखनाद्युत्तरकालं मर•
कर्तव्यः । तहिकाऽमुमिकापायपरिभावनादिना इन्ष्यिाणां गं प्रतिपद्येऽहमिति । (७०)
जयस्तथा कर्तव्यो, यधेयानिविषयषु गोचरमुपागतेषु रागइह चायं विधिः । यदि स्तोकमवायुवशिष्यते. ततः पादपो
षयोरुत्पत्तिरव न भवति । कपायाणामपि जयस्तथा कर्तव्यो,
यथा-मापा दर्वचनश्रवणादि बाह्य कारणमवाप्यान्वितेषु पगमनादीनामेकतरमभ्युद्यतमरणं प्रतिपद्यते । अथ प्रचुरमायुः परं जबलपरिक्षीणः, ततो वृक्षावासमभ्यास्ते, अथायुदधि
तेषामुपचय एच माविर्भवति । योगानामपि मनःप्रभृतीनां जचन जवाबलकीणस्तदाज्युद्यतविहारं प्रतिपद्यत इति, गतम
यस्तथा पतितव्यं, यधा-तेषामार्तध्यानादिकं दुष्प्राणिनामिच ग्यवरिकृत्तिमनोवारम।
नांदयमासादयति । अथ किमर्थमित्थमिन्छियकवाययोगाना (११)तत्र हितीयमाचार्यादिरूप-पश्चतुलनात्मकम ।
जयः कर्तव्य इत्याद-तेषामिनियादीनां जयस्तजयन सिकि. पानामाचार्योपाध्यायप्रवर्तकस्थविरगणावच्छेदकानां तुलना
र्जिनकल्पपारप्राप्तिस्तां गणयता मन्यमानेनेन्द्रियादीनां जबः भवति । यथा त्रयाणां अभ्युद्यतविहाराणां कतरं प्रतिपद्या.
करणीयः । १०१ उ०। (इतोऽग्रे 'भावणा' शब्द) महे। चैत पत्र प्रायोऽभ्युशतचिहारस्याधिकारिण इति कृत्वा
(१३) तत्र पञ्चमं तपादिपञ्चकानां पश्चतुलनाभाषनारूपति सापानियमः कृतः। इत्थमामानं तातयित्वा यदि जि
पम । द्वितीया सत्वभावना 'सत्तनावणा' शम्दे । तृतीया भकल्पं प्रतिपित्सुस्तदा इत्थं विधि करोति
सूचनाबना 'सुत्तन्नावणा' शब्द । गणनिवेचिरिओ,गणिस्स जो वठविओ रिंगणे।
तावत् प्रथमांपोनाधनामाहगजिन प्राचार्यस्य गगनिज्ञः। त्वरः परिमितकालापनो भ.
बवेण सत्तेण मुत्ता, पगत्तेण बलेण य।। पति । यो बा उपाध्यायादिर्यत्र स्थाने पदे स्थापित, स तत्प.
तुमगा पंचहा वुत्ता, जिणकप्पं पम्विन्जभो ॥ दमकतुल्यगुणे साधायित्वरनिक्षेपेण निकिति । श्राह-किम- तपसा, सत्वेन, सूत्रेण, एकत्वेन, बलेन च, एवं तुलना भामसावित्वरं गणादिनिक्षेपं विदधाति, म यावजीविकम् ?
वना पञ्चधा प्रोका । जिनकल्यं प्रतिपद्यमानस्येति नियुक्तिगा. उच्यते-इह च काकविवरगामिता शिलीमुखेन वामलोचने थासमासार्थः। पुत्रिकाया वेधनमिव दुष्करं गणाचनुपालनमा प्रतः पश्या
अथ विस्तरार्थम भधिन्सुगदमस्ताबदेतानबी-55चार्यप्रभृतयः किमस्य गणादरनुपालन कर्नु यथावदशने, वा न वा। यदि नेशते। ततो मया न प्रतिप.
जो जेए अणन्जत्यो, पारिमिमाई तवो उ त तिगणं । सम्यो जिनकल्पः! यता जिनकल्पानपासनादपि श्रेष्ठतरमित- कुग छुहाविजयडे. गिरिणइसीहो य दिलुतो ॥ रम्य यथाविधस्थानावे सूत्रोक्तनीत्या गणाद्यनुपालनं। बहुत- ययेन पौरुष्यादिकं तपोऽनभ्यस्त सामीभावसमानानीतं तत् रमिअंरानाभकारणत्वात् । न च बहुगुण परित्यागेन स्वरूपगुणो- त्रिगुणं,कान्वारान् करोति । यथा-प्रथमं पौरुषी वारत्रयाऽसेवपादा विदुषां कर्तुमुचितं । सुप्रतिष्ठित कार्यारम्भकत्वासपा- नेन मामीभावमानीय ततः पूर्वाद्ध तथैवासेव्य सात्मीनावमामित्यभिधाय, स भगवानिवरं गणादिनिक्षेपं विदधातीति। नयति । एवमेकामननिर्विकनिकादिष्वपि द्रष्टव्यम । किमर्थमि- ' बच पावस्तुशास्र इव प्रकने श्रीहरिभद्रपूज्य:- त्याह-शुद्विजयाथै यथा तुत्परोपहसहने सात्म्यं भवतीत्यर्थः।
“पिच्चासु ताव पप, करिसगा दोति अस्स 'खाणऽस्स। प्रय गिरिनदीसिदेन रष्टान्तः यथा-असौ गिरिनदी तरन् परजागाण विपापणं, निवडणं दुक्कर दान
तट चिकगेति । यथा मुष्कप्रदेश वृक्काद्युपलकिने मया गन्तम यबहुगुणचापणं, अप्पगुणपमाहणं जर वुहाणं ।
मिति संचरन् तीनोदकवेगनापहियते । ततोव्यावृत्य सूयः काउंकज-सलाण सुपरष्टियाऽरंभा"। (गतं पश्यतु- प्रगुणमेवात्सरति । यदि हियते । ततो भूयः तथैवोत्तरति । एवं बनाद्वारं)
बाबत मकमामपि गिरिनहीं प्रगुणमेवोत्तरीतुं न शक्नोति, ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org