________________
(१४६०) जिपकप्प अभिधानराजेन्दः ।
जिपकप्प उपदेशः, स्मारणे चैव, तृतीया प्रतिस्मारणा चैव । ततः उन्हें शात यदि पाचगणहारी भवति, स्वम्पचौर्यकारीति भावः। उपदेशेऽवर्तमानं विनेयं गुरुरपि मारमन्यम्वेनास्माभिप्रायेण तथापि सहोड-सलोपत्रो गृहीतःसन्. याचमानोऽपि मोहन बर्जयेत्, परित्यजेदिति नियुक्तिश्लोकसमासाः। अथ विस्तरा। मुच्यते । एवं भवतोऽप्येकवारं महदपि प्रमादपदं तितिक्षितमस्तत्र गुरुमिस्ताम्प्रति वक्तव्यमस्माकमेचा सामाचारी, यनि- स्मानिः इतकतु स्तोकमपिन तितिक्षामहे। इत्थमुक्तोऽपियदि बाबिकल्पादयः प्रमादाः परितम्या एपपदेशः।
प्रमापति,तदास लघुपए वस्वा,द्वितीयं घानाहान्तं कुर्वन्ति। मथ स्मारणामाह
तमेवाहनिदापमायाश्सु, सइंतु खलियस्स सारणा होई।
घट्टिग्जंतं बुरर्क, इति उदिए दंफणा पुणो विश्य । नणु कहिय ते पमाया, मा सीयसु तेसु जाणतो ॥
पथा घुमाद रहितं साबण्यमानं साक्ष्यमानमपि "तुजं'
ति"देशीपदत्यादबदग्ध विनयमिति। बावदेवं भवामप्यस्मानिदैव प्रमादो निकाप्रमावः मादिशमावप्रत्युपेक्षितदुष्प्रत्यु
निरिस्थं स्मारणादिना महमानोऽपि प्रमादमेव सेषितवानिपेक्षिताविपरिग्रहः । तेषु सकदेकवारं स्वलितस्य स्मारणा कर्तव्या प्रवति। यथा-भोमहानाग! नम्बते पूर्वमेवास्माभिस्तव
त्येषमुविते कथिते सति यदि भूवः प्रमाधति, तदा पुनरपि
बएनना मासलघुपावधिता कन्या (विश्वंति) एतत् प्रमादाः कथिताः, ततो जानपि तेषुमा सीदेत्येषा स्मारया।
रिसीयमुराहरणमा मय प्रतिस्मारणामाह
त्वं दलितोऽपि यदि प्रमादाजोपरमते, तदा । फुरु रुक्खं प्रचियत्, गोणो तुदियो व माह पेलेज्जा ।।
सामनारान्तो बकम्बःसज्नं भमो न जाइ, धुव सारण तं वयं जणिमो । पासाणो संवुत्तो, भइरुचियं कुकुम तइए ।। स्फुटं नाम, परतेन प्रमादः कृतः परिस्फुटं माभिधीयते, कि "पासाया" इत्यादि । प्रति प्रतीव हरितं पिएं कम कि बन्पव्यपदेशेन भवितव्यमानामनिपिप्पस यथा-निर्ध- पाषाणः संपत्तः। एवं प्रवानपि महता प्रयासेनप्रतिनोचमानःकि मं!निरक्षर!निःखकरत्यादि,तदपिन वक्तव्यं,यतःस्फुटंक- प्रमत्तः संवृत्त, इत्येषं तृतीयमुदाहरणं कृत्वा, तथैव मासला भिधीयमानमप्रीतिकं जपति । अत्रच गारष्टारतोयथा-गौबलाव दीयते। अथ यदुक्तं प्राक (अविणीयाण विवेगो यति) तदि. वो महता प्रारेण लतितो,लं या बहमानः, प्रतोदनातितादि. दानी भाज्यते । भविनीता नाम, ये बहुश:ऽपि प्रतिनोचमामा: सः सन्तयित्वा भारं पातयति। हलंबा भनक्ति। एवमयमपि
प्रमाचम्ति । ते च छन्द अवसमाना भएयन्ते । तांध पुरय स्फुटार ककभपित्या वा प्रणित, कपायितत्वावसंखक- मात्मन्वन्देन वर्जययुः। ला गच्छात निर्गत । मत एवाह-गौरिव बाशम्बस्योपमा- का पुनरामचन्दो येन ते परिहियन्ते । प्रागबारगाथा. बास्य च सम्बन्धादसावपितुदिता,बरपुरुषभणनप्रतोदेन व्य
सूचितपत्ररशान्तश्च उच्यतेथितः सन्, मा दुनिश्चितं प्रेरयेत् । संयममारंबलादपहस्स्या- तेण परं निच्चुजणा, भाउट्टो पुण सयं परेहि वा। पातयेत् । अत पदच सचस्तत्कालं यदा प्रमादः कृतस्तदैव तंबोलपत्तनायं, नासेहिसि मज्झ अन्ने वि॥ भपयते (धुष सारणं ति)स वक्तव्यो वत्स! ध्रुवमवश्यं कर्त
ततः परंवारत्रयाश्व यदि न निवर्तते, तदा निष्काशना क. मं, संयमयोगेषु सीवतां सारणा। तथा च मौनीषचनम
संन्या, निर्गच्छ मदीयगच्छादिति । अथासौ स्वयं परंण पा "सोवा परो माया,विसं वा परियत्तमोजासियम्बा हिया
प्रकापितः सन्नावृत्त प्रमादात्प्रतिनिवृत्तःप्रतिजणति, भगवन् ! भासा, सपक्चगुणकारिया" तत्तस्मात् जिनाकाराधनाय वय
चमभ्व, मदीयमपराधनिकुरम्बं न पुनरेवं करिष्यामीति । ततो अयम्तमेवं भणामो, न पुनमत्सरप्रवेषादिना।
बद् द्वारगाथायां पत्रकातं, सचितं तपवरपते (तंबोलपत्तप्रय "सचं प्रमोन नमत्ति" पदव्याख्यानाचमाह- नायं ति) यथा तम्बोलपत्रं कुथितं सत् यदि न परित्यज्यते, वदिवसं विश्ए वा, सीयंतो वुच्चए पुणो तइयं ।
ततः शेषारयपि पत्राणि कोषयति । एवं त्वमपि स्वयं बिनटो, एगो वराहो सोद, बीयं पुष ते न विसहामो॥
मम अन्यानपि साधून विनाशयिष्यसीति कृत्वा निष्कासितो. सीदन् सामाचार्या प्रमाचन्, तस्मिन्नेव दिवसे ऽभ्यस्यां चला
ऽस्माभिः। संप्रत्यप्रमत्तैन भवितव्यं,मासगुरु च ते प्रायश्रितम् ।
अथ निष्काशनस्यैव विधिमाहवां विताये वा दिबसे पुनभूयोऽप्युच्यते, तृतीया प्रतिमारणा। एक उपदशी, दितीया स्मारणा , तृतीया प्रतिस्मारणति -
सुहमेगो निच्चुनई, णेगा नणिया वि जइ न वच्चंति। स्वा कथमित्याह-एकस्तव मदानपराधः सोदस्तितितितो
अन्नावएस नवहि, जग्यावण मारि कह गमणं ।। ऽस्माजिर्यदि पुनर्वितीयं स्वल्पमध्यपराधं करिष्यसि ततो।
ते पुनःप्रमाद्यन्ते,पका वा वाऽनेके वा। यकस्ततः सुखनैव नि. वयं तेन विषहामो, न सहिण्यामः ॥
गच्छ मदच्चादित्यभिधाय निष्कास्यताप्रथाने के बहवस्ततस्ते तथा चामंहगणरष्टान्तः क्रियते
बदि निर्गकृतेति भणिताः अपि, वयं बढ़वस्तिष्टाम, इत्यवष्टम्भ गोणा-हरणगहिरो, मुक्को य पुणो सहोदगहियो ।
कत्वा न व्रजन्ति,ततःशवसाधुन् रहस्यंशापयित्वाऽन्येन केना
प्यपदशन मिषेण यथा न तेषां शङ्का भवति, तापधि बिहा. मझोलछगण-हारी, न मुच्चए जायमाणो वि ॥
रयोग्य कारयित्वा अन्यव्यपदेशनैव रात्री चिरं जागरण काराबथा कविचारो गवादिहरणं कुर्वचारककैगृहीतस्ततो मु- पणीया । यथा न प्रातः शीघ्रमुत्तिष्ठन्ति ( सारिक त्ति) साअत, मामेकवारं नाई भूयः स्वल्पमपि चीय करिष्यामीत्युके, गारिका शब्यातरस्तस्याग्रता रहसि कथनीय, यथा वयं प्रभाबबालस्वादपरोपरोधार्मुक्तः पुनाईतीयवेमायां पूर्वांच्यासब-तएवामक प्रामं वजियामि । यदि कोऽपि महता निवन्धन
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org