________________
जिपकप्प अनिधानराजेन्छः।
जिणकप्प 'च निवतावश्यंभाविनी सूत्राययोः पौरी, कदाचिदस्माकं ध.
सर्वेशामप्येषां विधिमाहमकथाविण्यप्रतापप्रार्थयाव्याघाताऽपि जवन्तं प्रबंदिस्यर्थः।
पामत्याइकिए, पालोयण होई दिक्खपनिईनो । तदेतत्सर्वमपि वपनीका मुत्साहः ततः प्रतिपयध्वमुपसंपदमिति।
संविग्गपुराणे पुण, जप्पभिई चेव प्रोसो।।
समानमसमाने, जप्पभिई चेव निग्गभोगच्न। अत्तणियपरे चेब, तुमणा उभयथिरकारणे बुत्ता।
सोहि पमिचिऊगं, सामायारिं पयंती ॥ मात्मविषया परविषया च तुलना भयोरपि स्थिरताकारखा स्थिरीकरणार्थमेवमुक्ता । गतं स्थिरस्वतारम् ।
बः पार्थस्थादिनिरेव मुष्मितस्तस्य दीकाप्रभृति कादि(0) तत्रतीय प्रतीकनाद्वारं तच्च सोपनयेन स्नुषार
नादारभ्य प्रलोचना भवति । यस्तु संविनमुपिडतवात् पूर्ण शान्तन सहोपवर्णितम्
संविग्नः पधादयसनीभूतः स पुराणसविन उच्यते। गापायां
प्रारुतत्वात बत्यासेन पूर्वपरनिपातःस यत्प्रभृति यहिनादारपडिबजते चेव, करिति सुपडाए दिलुतं ।
भ्याबसनः संजातस्तत्प्रनृत्येवालोचनादाप्यते ॥ यस्तु संविनः ... "पडियचंते"श्त्युचराई सर्वमनम्तरोक्तमर्थ बदि प्रती- सविधा-समनोकः साम्भोगिको समनोहः सांभांगिकः ।। सकप्रतिपयन्ते। तदानुषया वारशान्तमाचार्याःकुर्वन्ति। द्विविधोऽपि यत्प्रनति स्वगच्छानिर्गतस्तत एव दिनादारम्भ तमेवाह- .
प्रलोचनांदापयितव्यः। ततः शोधिमालोचनांप्रतीच्छनीयो यत. मासरहाई प्रोलो-यणाइभीयाऽऽनुले अपेहंती।
परछेदं मुलं वा प्रायश्चित्तमापनस्तस्य तदस्वा स्वकीयां सा.
माचारीमाचार्याः दर्शयन्ति । सकुलघरपरिचएणं, वारिज्जा मसुरमाईहिं॥
किं कारणमिति चेदित्याहखिसिजा हम्मइ वा, नाणिजइ वा घरा भगयति । भवि गीयसुगहराणं, वाइज्जताण मा दु अचियत्वं । नीया पुण से दोसे, गयंति न निच्चुनते य ।।
मेरामु य पत्तेयं-मा संखड पुबकरणेणं ॥ . बथा-काचिदः स्वकुलगृहस्य स्वकीयपितृगृहस्य संबन्धी यः |
ये गीतार्थाः भुतधरा बहुभुता गणिवाचकाविशम्दाभिधमा परिचयो रमणीयवस्तुदर्शन हेबाकस्तनाश्वरथान् । प्रादिग्रह- त्यर्थः तेषामपिकि पारतरषामित्यपिशब्दार्थः । धितथसानहस्स्यादीन, अवलोकनं गवाहस्तेन प्रादिशब्दाद परण बा
माचारीकरणेनोद्यच्छमानानां मैवं सामाचारीमन्ययाकारंकाजालकादिना भीतीनाकुलाँच जनान् प्रेक्षमाणा सती वार्यते।
वॉरित्यादिवचनैर्मा नूत् (अचिय) अप्रीतिकं यतोऽन्योऽन्य पुत्रि!मामवमोकिष्ठा,इति प्रतिषिभ्यते। स्वपुरादिभिःमा भूदस्याः गच्यानां काश्विदनीरश्यः सामाचार्यस्ततः प्रत्येक पृथा पृथक प्रसङ्गतः परपुरुषविषयोऽप्यवलोकनदेवाक इति । यदि बारिता
मर्यादासु सामाचारीषु वर्तमानासु प्रवाढतः पूर्वन्यस्ताया एव सती नोपरमते ततः (खिसिज्जा ति) निन्द्यते-श्राः कुलपां- सामाचार्याः करणन प्रतिनोदितानां मा (असंखडं) कल हो सुसे!किमेवं करोषीत्यादि । तथापि यदि न निवर्तते ततो
भवेदित्यस्मात्सा चक्रवालसामाचारी कांयतव्या । इम्यते । केशादिनिस्ताव्यते एवमपि यदि न, ततोऽतिष्ठन्ती गृ
बाद कथं पुनरभिधीयमानेऽप्रीतिकं भवेदुच्यतेहात निष्काश्यते।मा भूदपरासामपि गृहमहेनानामस्या:प्रसा.
गच्छइ वियारमा- वायो देह कप्पियारं से। जनित एवंविध एव कुहेवाक इति कृत्वा ये तु तस्या निजकाः पितृगृहसबकाः स्वजनाः (से) तस्याः दोषान् कादयन्ति
तम्हा उ चकवासं, कहिंति प्रणहिमिय निसिं वा ।। कथंचिपासम्भप्रदानादिना गदयन्ति । अपि न गृहानि
भयं वाचको विचारभम्याम । मादिशब्दात् जपानग्रहणाकाशयन्ति । गौरवाईत्वात्तत्र तस्याः। एष स्नुषारशाम्तः।।
दी गच्चति, प्रतो ददत, कलिग्तारं कमपि कल्पकं साधु (से)
तस्य बाचकस्य येन सामाचारी दर्शयति । एवमभिधीयमाने तस्य प्रथाोपनयमाह
पाचकस्य महदप्रीतिकं नवति । यथा हो स्वगणं विमुच्य परपरिसिज्ज अप्पो वा, सगणे दंगो न या विनिमुनम् । मणमुपसंपन्ना वयमप्येवं परियामहे इति, यत पवं तस्माषकअम्हे पुण न सहामो, सुमुरकुझं चेन सुएहाए ।
वालसामाचारी प्रतिदिनक्रियाकलापरूपां तेषां पुरत प्राचा
योः कथयन्ति । यथा ते कल्पिका जवन्ति, यावच्च सा ते से प्राचार्या भणन्ति-प्रायः पितगृहस्थानीयो युष्माकं स्वग
प्रमप्यते । तावत (अणहिडिय त्ति ) ते निवार्थ न दिएमाप्यछः स्वसुरस्थानीया वयम अश्वरथाद्यवलोकनस्थानीयं प्रमा
न्ते,मा नूतेषां सामाचारीशिकणव्याघातः। अथ न संस्तरन्ति, दासेवनं , गवाहादिस्थानीबान्धपुष्टालम्बनानि, तो युष्माकं
ततो निशि रात्री ते सामाचारी पाहायतम्या इति । गतं प्रतीस्वगणे स्वगच्छे प्रमादासेवनं कृतमपि मृश्यते कम्यते । अयो
उछनाद्वारम् । वारमा प्रायश्चित्तलकणः प्रमादप्रत्ययो नवांतत्र दीयते, न
(६) तत्र चतुर्थ वाचनाद्वारं तच्चोपदेश-स्मारणा-प्रतिस्मारचमहत्यपि अपराधे गमात निष्काशनं, गौरवाईतया भवतां
णाभिः त्रिविधम । घट्टनादिष्टान्तत्रयण, निष्काशनादिविभवति। वयं पुनः स्व मप्यपराधं भवतांन सहामः । श्वसुरकु-:
धिना स्थिरीकरणाय राजरष्टाम्तेन सहदर्शितम गृहीनसासमिव स्नुपाया बवाः संबधिनमपराधमित्युक्तेः। यदि ने प्रती माचारीकाणां सूत्रार्थवाचनादातव्या,वाच्यमानानां च तेषां साछका भणेयुः। एवमेतद्यदादिशम्ति भगवन्तः, ततस्ते प्रती
माचारीकरणे प्रमाद्यतां यो विधिस्तमभिधित्सुहार श्लोकमारधन्तापते च द्विधा,पविस्थादयो वा जवेयः,संविग्ना वा। तत्र थे पावस्थादयस्ते पाश्वस्थादिमुएिकता वाऽपि समनोशा वा
बएमो सारणे चेब, तइया पमिसारणा। अमनोका था।
गंदे अबढमाणं जं, अप्पच्छदेण बज्जेज्जा ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org