________________
(२६८०) धम्म भनिधानराजेन्डः।
धम्म धानां गृहस्थानां साध्वाभासानामपि कथितमपि उक्तं वत्य- विज्ञानमनेकप्रकाररूपाऽऽदिकरण, झानं मतिश्रुताबधिरूपम् । माणं निरर्थकं भवति, ब्रह्मरसोदायिनृपमारकाऽऽदिवत्॥॥ यद्वा-देवेषु रूपाऽऽदयः प्राप्यन्ते,हच (विनाण सि) केवलज्ञान किं पुत्तेहिँ पियाहि य, अत्येण वि पिडिएण बहुएणं । (नाणं ति) ज्ञानचतुष्कं त्रिकं द्विकं चेति ॥ १४ ॥ जो मरणदेसकाले, न होई प्रालंबणं किंचि ॥ १० ॥ देविंदचकत्र टि-तणा' रज्जा' इच्छिया नोगा। पुत्रैरङ्गजैः किं न किञ्चित्, पितृभिर्वा किमयेनापि पिरिमतेन एया धम्ममानो, फझाई जं चावि निव्वाणं ॥१५॥ मीलितेन बहुकेन प्रनतेन किं नन्दमम्मणादिनेव योऽङ्गजाऽऽदि.
देवेन्चक्रवर्तित्वानि राज्यानि गजाश्वरथपदातिभागडागा. कलापः मरणदेशका मरणप्रस्तावेन भवति आलम्बनमाधाररूपं किञ्चिदिति ॥१०॥
रकोष्ठागारवप्रलक्षणानि, यद्वा-स्वाम्यमात्य २ जनपद ३ दुर्ग
बन्न५ शस्त्र ६ मित्राणि ७, ईपिता जोगाः । पतानि धर्मपुत्ता चयंति मित्ता, चयंति भज्जा विणंऽमयं चय।
लाभात् फलानि भवन्ति, यच्चापि निर्वाणमिति ॥ १५ ॥ तं०। तं मरणदेसकाने, न चय सविअज्जिो धम्मो ॥११॥
तथा च महानिशीथेमातापितरं पुत्रास्त्यजन्ति, मिनं मित्रास्त्यजन्ति, सहजमित्रपूर्वमित्रवत्, भााऽपि श्मं प्रत्यकं जीवन्तमित्यर्थः, मृतं वा ।
धम्मे य णमिट्टे पिए कंते परमत्थसही सयणजयस्वकान्तं स्यजति । यद्वा भार्या, णमिति वाक्यामकारे, पार्ष
मित्तबंधूपरिवग्गो धम्मे य णं दिट्टिकरे धम्मे य णं पुहिकरे स्वादकारविश्लेषे, (भमय मिति ) अमृतं जीवन्तं त्यजति, जी. धम्मे यां बनकरे धम्मे यणं नाहगरे धम्मे य णं वस्तमेव स्वकान्तं मुक्त्वाऽन्यत्पुरुषान्तरं जर्तृत्वेन प्रतिपद्यते, व.
निम्माजसकित्तिपसाहगे धम्मे य णं माइप्पजणगे धम्मे य नमा सावत् । यस्मिन् प्रस्तावे ते पुत्राऽऽदयः त्यजन्ति (तमिति) तस्मिन् प्रस्ताचे मरणदेशकाले च न त्यजति (सुइ सि जिना.
णं सुरु सोक्खपरंपरादायगे, से य णं सेवाणिज्जे, से य अक्षापूर्वकदभावेन (विसि) विशेषेण निरन्तरकरणेनार्जितः ।
णं पाराहणिजे,से य णं पोसणिज्जे,से य णं पालणिजे, धर्मः भुतचारित्ररूप इति ॥ ११ ॥
से यणं कारणिज्जे,से य णं चरणिज्जे, से य णं अहिजे,से अथ गाथाचतुष्टयेन धर्ममाहात्म्यं वर्णयतीस्याह- यणं नवश्सणिज्जे,से य कहणिजे,से य एंजणणिजे,से धम्मो ताणं धम्मो, सरणं धम्मो गई पट्टा य । यणं पामवाणिज्जे, से य एं कारवाणिज्जे, से य णं धुवे धम्मेण सुचरिएण य, गम्मइ अजरामरं गणं ॥१॥ सासए अक्खए अच्चए सयलसोक्खनिही धम्मे, से य एं धर्मः सम्यग्ज्ञानदर्शनचरणात्मकः त्राण मनथेप्रति हनन·
मन जणिज्जे से य णं अउन्नवझवीरिए पुरिससतपरक्कमे मर्थसंपादनं च तस्तुत्वात, धर्मः शरणं, रागादिजयनी रुक- संजुए पवरवरे हे पिए कंते दहए सयलसोक्खदालिद्दजनपरिरक्षणं, धम्मो गम्यते, दुःस्थितः सुस्थितार्थमाधीयत इ- संताबुद्देवगअयसदुक्खा संजजरामरणाइअसेसनयनिन्नासगे ति गतिः धर्मः प्रतिष्ठानं संसारगीपतत्प्राणिवर्गस्याऽऽधारः, धर्मेण सुचरितेन सुष्ठासेवितेन, चशब्दादनुमोदनेन, साहा
अणमसरिससहाए तेलोकक्कसामिसाले, ता अलं मुही यदानाऽऽदिना गम्यते, अवश्य प्राप्यते, अजरामरं स्थानं मो
सपणजणमित्तबंधुगणधाधष्ठमुवनाहिरहारयणोहनिही कोक्षलक्षणमित्यर्थः, देवकुमारवत् ॥१२॥
ससंवयाइसकवाविविज्जुनयाऽऽमोवचंचलाए मुमुणिंदनापीइकरो वाकरो, भासकरो जसकरो रइकरो य। अपरिसाए खणदिवाणभंगुराए अधुवाए अमासयाए संअजयकरो निवुइकरो, परत्त बी अजिओ धम्मो ॥१३॥ । सारवुहिकारगाए निरयावयारहेननूगाए मुगक्ष्मग्गविग्धप्रीतिकरः परमप्रीत्युत्पादकः, वर्णकर एकदिन्यापी की. दायगाए अणंतदुक्खपयायगाए रिकीए मृदुलहा हुवे ला. तिकरा, यद्वा वपुषि गौरवत्वाऽऽदिवर्णकरः। यद्वा दुरात्मक- ना धम्मस्स साहणी सम्मइंसणनाणचरित्ताराहिणी निकानकरः, नास्करः कान्तिकरः, यद्वा भाषाकरः वचनपटुत्व.
रुवयाइसामग्गी अमावस्यमहभिसाणसमएहि णं खंडखंमेमाधुर्याऽऽदिगुणकर इत्यर्थः । यशःकरः सर्वदिष्यापिकीर्तिकरः, चशब्दात् श्लाघाशब्दकरः, तत्र श्लाघा तत्स्थान पच सा
हिं तु परिसडइ, आदघोरनिट्ठरा अचंमा जरासणिसधुवादः । अन्नयकरो निर्भयकरः । नितिकरः सर्वकर्म- एिणवायसंचुलिए सहजज्ज रमणे व अकिंचिकरे भवड, क्यभावकरः । (परत्त वि अजिभो ति) परत्र द्वितीयेा नदिहाणादियण इमे तणुकिमलयदलगपरिसंनिय जनविं. जीवानां परलोके हितीय इत्यर्थः धर्मः ॥ १३ ॥
सुमिवामे निमिसभंतरेण बलिफुमन इजीविए अविढत्तपरअमरवरसु अणोरम-रूवं भोगोवभोगरिकीय। लोगपत्थयणाणं तु निप्फो चेव मणुयजम्मे तो भोण खविनाण नाणमेव य, सन्नइ मुकरण धम्मेण ॥ १४ ॥ मे तणुतणुयतरे वि ईसि पियमाए, जो णं एत्थ खबु सअमरवरेषु महामहकिदेवेषु अनुपमरूपं भोगोपभोगकद- वकानमेव समसत्तु मित्त भावेजिवियवं, अप्पमत्तेहिं च पं. द्वयं विज्ञानं ज्ञानमेव च बभ्यते, सुकृतेन धर्मेण प्रदेशीराजमेघकुमारबन्यानगाराऽऽनन्दादिनेव । तत्र जोगाः गन्धरसस्पर्शाः,
चमहव्वयं धारयव्वं । तं जहा-कसिण पाणावायविरती, उपभोगाः शब्दरूपविषयाः, यद्वा-सद्भोगा उपभोगाः, ते
अणलीयत्नासित्तं, दंतसोहण मित्तस्स वि अदिन्नस्स वचापानानुलेपनाऽऽदिरूपाः, ऋष्यो देवदेध्यादिपरिवारजूताः | जणं मणोवयकायजोगेहिं तु अखंडियअविराहियणवगु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org