________________
(२६७९) धम्म अन्निधानगजेन्द्रः।
धम्म बया, माणुम्माणपमाणपमिपुन्नमुजायसव्वंगसुंदरंगा, स
तुला तथा जनपदेसु मगधा ऽऽदिदेशेषु मानानि कुमवसेसिसोम्मागारकंतपियदंमणा, मनावसिंगारचारुरूवा, पा.
निकादिप्रमाणानि विषमाणि असमानि जातानि,चशब्दाद
नेकप्रकारवञ्चनानि । तथा-विषमाणि अनेकान्यायकारकाणि साईया, दरसणिज्जा, अनिरूवा, पमिरूवा, ते णं मणु
राजकुलानि वर्तन्तेऽद्य तेन कारणेन तुशब्दोऽप्यर्थः। वीण्यपि या श्रोहस्सरा मेहस्सरा हंसस्सरा कोचस्सरा नंदिस्सरा | संवत्सरापयपि विषमाणि दुःखरूपाणि जातानीति ॥ ३॥ नंदिघोसा तीहस्सरा सीघोसा, मंजुस्सरा मंजुघोसा मु- विसमेसु य वासेसुं, हुंति असारा ओसहिवलाई। स्सरा मुस्सरघोसा अनोमवाउवेगा कंकग्गहणी क- ओसहि सुब्बल्लेण य, ऊ परिहायइ नराणं ॥४॥ वायपरिणामा, सउणीपासपितरोरुपरिणया, पउमुप्प- विषमेषु वर्षेषु सत्सु भवन्तीति असाराणि सारवजितानि समुगंधसरिसनीसाससुरभिवयणा छवीनिरायंका, उत्तम
औषधिषलानि गोधूमाऽऽदिवीर्याणि औषधिपुर्बलत्वमे नराणा
मन्येषामपि आर्युजीवितं परिहीयते कीयते इति ॥४॥ पसत्य अइससेनिरुवमतणू, जसमवकलंकसेयरययदोमवन्जि.
एवं परिहायमाणे, लोए चंदु ब्व कालपक्खम्मि । यसरीरा, निरुवनेवा, गया नज्जोवियंगमंगा, वज्जरिस
जे धम्मिया मणुस्सा, सुजीवियं जीवियं तेसिं ॥५॥ हनारायसंघयणा, समचउरंससंगणसंठिया, छधणसह
एवमुक्तप्रकारेण परिहायमाने लोके कृष्णपके चन्व स्साई, उषं उच्चत्तेणं पसत्ता, ते णं पणुया दोएहउप्पएण- ये धार्मिका धर्मयुक्ता मनुष्यास्तेषां जीवितं जीवितकालः गपिढिकरंडगसया पएणत्ता, समणानसो! ते ए मणु- सुजीवितं सुष्ठ जीवितं ज्ञातव्यमिति ।। ५ ॥ तं०। या पगइनच्या पगविणीया पगनवसंता पगइपयणु- एवं निस्सारे मा-गृसत्तणे जीविए अविहरति । कोहमाणमायझोभा मिनुमद्दवसंपन्ना अब्बीणा जद्दया वि- न करेह चरणधम्म, पच्छा पच्छाणुतप्पिह हा ॥२४॥ पीया अप्पिच्छा असंनिहिसंचया अचमा असिमसिकि
एवम उक्तप्रकारेण निस्मारे असारे मानुषत्वे मनुजस्के, तथा
जीविते आयुषि रत्नकोटिकोटिनिरपि अप्राप्ये अधिपतति सिवाणिजविवजिया, विमितरनिवामिणो, इच्छियकाम
समये समये क्षयं गच्चतीत्यर्थः, न कुरुत ययं चरणधर्म कामिणो, गेहाकाररुक्खकयनिन्नया, पुढवीपुप्फफलाहारा ते ज्ञानदर्शनपूर्वकं देशसर्वचारित्रं दा इति महत्खेद, पश्चावायु:णं मणुयगणा पमत्ता,आमीय समणाउसो'पुटिन मणुयाणं क्षयानन्तरम आयु कयचरमकणे वा पश्चात्तापं कायवाश्मनोउनिहे संघयणे पामते । तं जहा-बजरिसहनारायसंघय- जिमहाखेदं करिष्यथ, नरकस्थशशिराजवदिति ।। २४ ।। णे १ रिमहनारायसंघयणेश नारायसंघयणे ३ अद्धनारा- नव्याः प्रश्नयन्ति कथं वयं नात्मस्वरूपं जानीमः, इत्युक्त यसंघयणे ४ कीनियासंघयणे । छेवसंघयणे ६ संपा
गुरुराह
घुटम्मि सयं मोहे, जिणेहि वरधम्मतित्यपग्गस्स । खलु आनसो! मणुयाणं बेवढे संघयणे वट्ट, आसिय
अत्ताणं च न यापह, इह जाए कम्मनूमीए ॥ २५॥ आनसो! पुधि मणुयाणं छबिहा संगणा पएणत्ता, तं
धर्मस्य जिनोक्तरूपस्य, तीर्थ पवित्रकरणस्थानकं,तस्य मार्गों जहा- समचउरंसे निग्गोहे साए वामणे खुज्जे वामणे
ज्ञानदर्शनचारित्ररूपः, वरश्वाऽसौ धर्मः तीर्थमार्गश्च संघः, त. हुंढे संपइ खलु आनमो ! मणुयाणं झुमे संगणे वट्ट । था तस्मिन् प्राकृतत्वाभिक्तिपरिणामः| जिनैः रागाऽऽदिजेतृभिः (१८) अथोपदेशं ददातीत्याह
स्वयमात्मना "घुझम्मीति "कथिते निरूपिते सति भास्मानं न संघयणं संगणं, उच्चत्तं आउयं च मणुयाणं । यूयं जानीत,कति? मोहे सति तीब्रमिथ्यात्वमिश्रमोहनीयक. अणुसमयं परिहायइ, ओसप्पिणिकालदोसणं ॥१॥
मोदये सतीत्यर्थः। वह कमजूमौ जाता अपि, अगम्यमानस्वा
दिति। अस्या अर्थोऽन्योऽपि सद्गुरुप्रसादात्कार्य इति ॥२५।। तं सहननं संस्थानं शरीराऽऽदेरुश्चत्वमुच्छयमानमायुश्च मनुजाना, चकारादन्येषां च अनुसमय समयं समयं प्रति परिदीयते अब.
एवं खु जरामरणं, पक्खिवइ वग्गुरं च मियजूहं ॥ सपिणीकालदोषणेति ॥ १॥
नयणं पिच्चह मिच्छ, संमूढा मोहजालेणं ॥१७॥ कोहमयमाणलोभा, ओसन्नं बकुए य मणुयाएं।
पतज्जरामरण,खु निश्चये,जीवमृगयूथं परिकपति परिवेष्टयति, कुडतुनकुममाणा, तेऽणणुमाणेण सव्वं ति ।।३।
च श्वार्थे, यथा बागुरा मृगगूथं परिक्कपति. न च पश्यत यूयं
प्राप्त जरामरणं मोहजालेन संमूढा मोहं गताः श्रीगौतमप्रति. क्रोधमानमाया लोभाइच (ोसन्नं ) प्रवाहेण वर्द्धन्ते ।
बोधितदेवशमद्विजवदिति ॥२७॥ तं । पूर्वमनुष्यापेकया विशेषतो वर्कयन्ति, मनुष्याणां कटतुलानि कूटतोलनाऽऽद्युपकरणानि कूटमानानि कूटकुमवप्रस्थादिमानानि
प्रयोपदेशान्तरं ददातीत्याहच वर्द्धयन्ति,तेन कूटनुलाऽऽदिनाऽनुमानेनानुसारेण (सब्ब ति) जहाणं वहाणं, निम्विन्नाणं च निविसेसाणं । याणकवाणिज्याऽऽदिकं कूटं वर्द्धते इति ॥२॥
संसारसूयराणं, कहियं पि निरत्ययं हो ॥४॥ विसमा अज तुलाओ,विसमाणि य जणवएमु माणाणि ।
जहानां द्रव्यनावमूर्खाणां बट्टानां केषाश्चिन्मठपारापतसरविसमा रायकुलाई, जोग न विसमाई वासाइँ ॥३॥
शानां वृकानां निर्विज्ञानां विशिष्टज्ञानरहितानां निर्विशेषाणाम. विषमा अर्पणायान्यग्रहणायान्याश्च मध दुम्पमा काले । पवादोत्सर्गज्येष्ठतरादिविशेषरहितानां संसारशूकराणामेषवि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org