________________
दुरसील
दुहविबाग
रयमार्ग क्षेत्र गृहोपाध्य चैत्यगृह गतवटिकाऽऽदौ पुरुषाणं वा- दुहओवंका-द्विधावक्रा - स्त्री० । यस्यां वारद्वयं वक्रं कुर्वन्ति याकारित्वात् तथाविध वेश्या दासीर कामुकाऽदीनामव। (त्रिघः ) तं० | जिनदाल श्रावकस्य भार्यायाम्, सा प्रतिमां प्रतिपन्नस्य स्वपत्युर्वेदे लोहकीलकेन व्यथयाञ्चकार ।
o क० ।
( २१०२ ) धनिधानराजेन्द्रः ।
दुस्सु दुःखत अवणं यत्रासः
पृश्रुते, प्रश्न० २ श्र० द्वार दुष्टं श्रुतं दुःश्रुतम् । दुष्टे श्रुते, न० श्राचा० १ ० ४ ० २ ४०
दुसेजा दुःखीःपादकसती १०१०
६ ० ।
-
दुइ-दुःख- न० | " दुःखद किणतीर्थे वा " ॥ ८ । २ । ७२ ॥ शति संयुक्तस्य हः । ' ऽहं । दुक्खं । ' प्रा० २ पाद । नरके, नरकाssवासे, सूत्र० १ ० ५ ० १ ३० । नरकाऽऽदियातनास्थाने १० प्र समवेदनीयोदयात् तीव्र पीडा ऽऽत्मके असते, सूत्र० १० ५ अ० १ ० | असातावेदनीयोदये, सूत्र० १० ५ ० १ ० । पीकायाम्, सुत्र० १ ० ५ ० १ उ० । शरीरमनसोरननुकूले, आचा० १ ० ३ ० १ ० | दुःखोत्पादकेन । सूत्र० १० १० अ० । विपुलककलाय गाढा चंका दुद्धा तिब्बा दुरहिप्यासा । इति एकार्थः । विपा० १ ० १ अ० ।
66
17
दोह - पुं० 1 दुइ-कर्म्मणि घञ् । दुग्धे, "संदोढश्चाप्रमेऽहनि ।” इति स्मृतिः । घ्राधारे धम् दोनपाचे पाच नावे पत्र दोहने, गोदोहनस्याने च । बृ० १ ० ।
द्वितायां तो हि ते, भाचा १ ० ३ ० ३ ० । दुभाग्ये ० १ पाह
दुइओ - द्विधा - अव्य० । प्रकारये, आचा० १ ० ३ श्र० ३
उ० | रा० सुत्र । उत्त० ।
द्विघातस्
- प्रय० । द्वयोना॑गयोः न० १६ श० ६ उ० । उभत्यस्यां वृ० १०००
66
था ।" बहिरन्तश्च गोमयाऽऽदिना लिप्ता । रा०।" बुद्दतो सं विनियमाधियस्वालं । द्विघातयोः पार्श्वयोः संवेज्ञितानि
प्राणि वस्तदपस्तं समयचरं येते तथा तेषाम् । रा० चूर्णित, दे० मा०५ वर्ग । दुष्य-द्विषोन्नत - त्रि० । उन्नते. भ० ११ श० ११ उ० ।
Jain Education International
रिन्द्रियार्थसाधन परे गतिप्रत्यनीके, भ०
बुद्ध दुई वि० दुषं दो दुईत दुहते, आचा० १ ० ३ व दुभंग-० । लुकि बुथा ॥
1
G
अ० ३ ० ।
जी• ।
बुयोला- द्विपाखा-स्त्री० [यतोऽकुश कारायां घेण्या
म्. स्था• ७ जा• ॥ भ० । नाड्या बामपाश्र्वाऽऽदेनडी : प्रविश्य तथैव गत्वा अथा एव दक्षिणपाश्र्वाऽऽदौ ययोत्पद्यते सा ि पानीपतियो मणिपालणाशत्रेयोस्तया स्पृष्टत्वादिति । भ० २५ श० ३ ४० ।
श्रोत - द्विधाऽनन्तक-न० । सर्वाद्धायाम, स्था०१०टा०| दुइ मोझोमा सप्पयोग- द्विधानो काऽऽशंसामयोग - पुं० । नबेमन्द्रस्ततश्चक्रवतीत्येवंरूपेऽथै, स्था० १० वा० भ०
1
सा द्विधावका । श्यं चोर्ध्व क्षेत्रादाग्नेय दिशोऽधःक्षेत्रे वायव्यशिगत्वा य उत्पद्यते तस्य भवति । तथाहि प्रथमसमये श्र वास्तपाति ततस्तव -
यश्यामेवेति । त्रिसमयेयं त्रसनामया मध्ये बहियां भवतीति । भ० २५ श० ३ उ० । श्रेणी भेदे, उभयतो वक्रायां स्थापनायाम् ।
स्था० ७ ना० 1
दुइ दुर्घटने, उपा० २० पा०
१ ० २ ० ।
-
grass-pikir, are ? go! wo
हट्टिय- दुःखार्तित त्रि० । दुःखयताति दुःखं रोयः, तेन श्रार्त्तः पीडितः क्रियते इति दुःखार्तितः । रोगपीरिते, उस० २ ० । दुःखाई दुःखमेवार्थी यसिन् स दुःखान
सूत्र० १ ० ५ अ० १४० ।
दुहण-दुध-पुंट्टकरे, प्रम• ३ आभार मुगरविशेषे च प्रश्न १ ० द्वार उपाय । दोहन- न० | दोई, प्रश्नः २ श्रभ• द्वार ।
दुहतोयावता - द्विधातत्र्यावृत्ता- स्त्री द्वीयजीयमेवे, जी० १ प्रति ।
सोगपरिणीय द्विवालोकप्रत्यनीक-मुं
श० ६ ० |
११९५३
दुर उपसर्गस्य रेफलोपे छत ऊत्वं वा । प्रा० १ पाद । " क घधभाम् " ॥ ८ । ४ । २४९ ॥ इति भस्य हः । "दुमसु वः” ॥ ८ । १ । ११२ ॥ इति गस्य वः । 'दुवो ।' 'बूढो ।' प्रा० ढुं० ४ पाद | वाच० । त्रि । दुष्ट भगं नाभ्यं यस्य । अल्पभाये पति स्नेहशून्यायां स्त्रियाम, स्त्री० । वाच० । मुहविमोयणतर- दुःखविमोचनतर- त्रि. विमोच्ये, भ० १३ श० २ उ० ।
• अतिशयेन दुःख
दुहविभाग दुःखषिपाक-पुं० पाककले विषा
पदमस भंते! सुपरपस दुविवागाणं समनं० जावप के पचे तर सुम्मे अणगारे जंबू अणगारं एवं बयासी एवं लघु बू समरों श्राइ गरे०जाव संपत्तेणं दुहवित्रागाणं दस अज्या पचा- "मित्र, पर, अजों सगमे, बहुस्सई नंदी । लंबरे, सोरियते य देवदत्ताय अंजू व ॥ १ ॥ "
"
(मिव त्यादिगाथा) तत्र (मिडते ) मृगानिधानराज सुनवाभ्यामध्ययनं सुपुत्र एवं एवं सर्वत्र वरम् (उप) को नाम सार्थवाहपुत्र ( अभगत) सूत्रत्वाद भन्नलेन विजयाभिधान चौर सेनापतिपुत्रः । (सगति) शकटाभिधानलार्थ वाढ सुतः । (बइस्सर ति) सूत्रत्वादेव बृहस्पतिइचनामा पुरोहितपुत्रः ( ) सुत्रत्वादेव नन्दिवर्द्धगो राजकुमारः । (उंबर ति ) सूत्रत्वादेव उम्बरको नाम सार्थक सोरिय सरो
For Private & Personal Use Only
www.jainelibrary.org