________________
१२५६३) दुप्पणिहाण अन्निधानगजेन्द्रः।
दुफास यदप्पणिहाणे, कायदुप्पणिहाणे। एवं पंचिंदियाणं० जाव | सुपरिवत्तणसीन-दुष्परिवर्तनशील-त्रि० । 'दुप्परिबत्तणसीवेगाणिया ।।
ल'शब्दार्थे, त०। सुप्रणिधानम शुभमनःप्रवृस्पादिसामान्यप्रणिधानवत् व्याख्ये- दुष्परिस-दुष्प्रधृष्य-त्रि। अपरिभवनीये, प्रश्न.५ सेब द्वार । यमिति । स्था० ३ ठा० १ १० । प्रव०। प्रा० चू । भ० । ध० ।। चनविहे दुप्पणिहाणे पएणत्ते । तं जहा-मदुप्पणिहा
दुप्पलिओसहिनक्खणया-दुष्पकौषधिजतणता-स्त्री.। भो
जनतः परिभोग उपजोगव्रतस्यातिचारविशेषे, “टुप्पकोस. णेजाव उवगरणदुप्पणिहाणे, एवं पंचेंदियाएंजाब वे. हिनक्खणया ।" दुष्प का अग्निना अचित्ता औषधयस्तद्भकमाणियाणं । स्या० ४ग०१०।
णता । अति चारता चास्य पक्कबुद्ध्या नक्षयतः। उपा० १०॥ दुपणिहिय-दुष्पपिहित-त्रि । विश्रोतोगामिनि, दश. ८
ध० । ध०र० श्राव।। अ० । स्था। प्राचा०।
दुप्पलितोसहिभक्खाया-दुष्पौषधिभक्षणता-स्त्री०। 'दुष्प. दुप्पणोनिय-दुष्प्रणोद्य-त्रि० । दुःखेन प्रणोद्यते इति दुष्प्रणो-| लिओसहिभक्मणया' शब्दार्थे, उपा० अ० । द्यः। दुस्त्यजे, सूत्र १ श्रु० ३ ० १ उ० ।
दुप्पलिय-दुष्पक-त्रि) । मन्द पक्के, ध०२ अधिः । दुप्पानाज-दुष्पकाप्य-न । दुःखेन प्राप्तुं योग्ये, पुःखेन | दुप्पवियम-दृष्यावृत-त्रि० । परिधानबज्जिते, तं०। धर्मसंझोपदेशेनानाय॑सङ्कल्पानिवर्तन्ते । श्राचा०१०१०ढप्पवेस-दुष्प्रवेश-त्रि०ादुरवगाहे,प्रा०म० अ०२ खण्ड । प्रौ०। ३०१ उ०।
दुप्पवेसतरग-दुष्पवेशतरक-त्रि• । प्रवेष्टुमशक्ये, प्रश्न ३ दुप्पत-दुष्पत-न० । अपतनशीले पात्रविशेषे, “जं ठविजतं
आश्र० द्वार। उठं गायति, चालियं पुण पलोट्टति, तं दुप्पतं ।" नि० चू०पसह-दष्पसह-पुं०। कल्किनृपसमकालिके राजोपद्रुतसर१उ०।
केके स्वनामख्याते प्राचार्य, ती० २० कल्प । “समपजते दुप्पतर-दुष्पतर-त्रि० । दुरुत्तरे, सूत्र० १ श्रु०५ अ० १ उ० । चारसवरिसिभोगवश्य दुहफूलियतरण दसवेयालियागमध. दुप्प,मग-दष्पवर्षक-त्रि० । दुर्धर्ष एव दुर्धर्षकः। उत्त० प्र०
रो अट्ठसिलोगप्पमाणगणहरमंतजावी ?उकितवो दुप्पशत्रुभिर्दुराकलनीये, उत्त० प्र०।
सहो नाम आयरिश्रो चरमजुगप्पहाणो अहवासाई सामान
पालित्ता वासवरिसाओ अहमभत्तणं कथाणसणो सोहम्मे दुप्पमज्जण-जुष्पमान-त्रि. । प्रविधिना प्रमार्जने, ध.३
कप्प पलि प्रोवमाप्रोसरी एगावयारो उप्पिजहद दुप्पसहो सूरी अधि ।
फगुसिरी अज्जा, नाइलो सावगो,सब्यासिरी साविया, एस - दुप्पमज्जिय-दुष्प्रमार्जित-त्रि० । पावाधना अनुपयुक्ततया च पश्चिमो संघो।" ती. २० कल्पा । तिः।
रजोहरणाऽऽदिना विशोधिते,प्रव०६हार | प्राचा० । श्रावका दुप्पसहंतं चरणं, जे जणियं भगवया ऽहं खेत्ते । दुप्पमज्जियचारि (ए )-दुष्पयाजितचारिण-०। पुष्प्रमा
आणाजुत्ताएमिणं, न होई अहुणो त्ति वामोहो॥७॥ जितेऽवस्थाननिपाचनशयनीयकरनिक्केपोच्चाराऽऽदिपरिष्ठापन
( दुप्पसहनमिति ) बुःखेन प्रकर्षप्राप्ततया सह्यत इति कारके, दशा० १ अ०स० । प्रा० ० । प्रश्न ।
दुष्प्रमह, तद्गुणयोगादाचार्योऽपि दुशसहः । यथा दरामदुप्पय-दुष्पद-न । पुष्पकमूलेन प्रतिस्विते, . ३ उ.। योगाद्दण्डः पुरुष इति । स एवान्ते पर्यन्ते यस्य तत्तथा, चरणं दुप्पयारप्पमण-दुष्पचारप्रमर्दन-त्रिका दुष्प्रचाराश्चौराऽऽदयो. चारित्रं भणितं प्रतिपादितं जगवता श्रीमन्महावीरेण, हा. उन्यायकारिणस्तान् प्रमर्दयति यस्तस्मिन् । अन्यायकारि
स्मिन् केत्रे भरतानिधाने यद्यस्मात्कारणात तस्मादाज्ञायुप्रचारनिवारके, कल्प०१ अधि० ३ कण ।
क्तानामपि, न केवलमाझाबाह्यानामिदं प्रस्तुतं चारिन
भवति न जायतेऽधुनेति साम्प्रतं तत्साध्यातिशयदर्शनाच इति पुष्परकंत-दुष्पराकान्त-न० । प्राणिधातादत्तापहाराऽऽदौ क.
तेपामसग्राहगृहीतचेतसां व्यामोहो मृढतेति यावत् । मृढता म्मणि, झा० १६० १६ श्र० ।
च तेषामागमवचनान्यथाकरणादिति गाथार्थः ॥ ५७॥ दर्श. दप्परिअल-देशी-अशक्ये दुगुणे, अनम्यरते च । देना०५
२ तश्च । शत्रुञ्जयतीर्थस्योछारके, "सुमनत्रः शूरसेन इत्यस्यो वर्ग ५५ गाथा।
द्धारकारकाः । अवकू दुष्प्रसहोदन्त,नावी विमानवाहनः।१३." दूपरिकम्मतर-मुष्परिकर्मतर-न० । कष्टकर्तव्यतेजोजननभ- ती.१ कल्प। "अस्याः पश्चिममुद्धार, राजा.चिमबवाहनः । श्री अकरणाऽऽदिप्रक्रिये, न. ६ श० १००।
दुष्प्रसहमूरीणा-मुपदेशाब्धिास्यति । १॥" ती १ कल्प । दुप्परिचय-दुष्परित्यज-त्रि) । दुःखेन परित्यक्तुं योग्ये, उत्त०।। दुष्पस्म-दर्श-त्रि। दुःखेन दर्यत इति दुर्दर्शः । परीष हाss. "दुप्परिचया इमे कामा, नो सुजढा अधीरपुरिसेहि।" उत्त०
दौ दुर्दर्श, “ मक्किमगाणं जिणागं, दुप्परसं दुग्गम भवद।" ८ अ०।
स्था० ५०१ उ०। ('तित्थयर' शब्देऽस्मिन्नेव भागे २२६२ दुष्परियत्नमील-दुष्परिवर्तनशील-त्रि० । महता कष्टेन प- पृष्ठे व्याख्या) आसनशीले, “ मच्छो विव दुष्परियत्तणसीनाओ।" मत्स्य-उपहसय-दु
दुप्पहंसय-दुष्पहंस्यक-त्रिका पुरभिनवे, उत्त ११ अ०। वत् दुष्परिवत्त नशीला महता कष्टेन परिवत्तन पश्चाद्वानयितं दफाम-द्विस्पश-त्रि० । द्वावविरुको स्निग्धशीताऽऽद्यात्मको शानं स्वभावो यासा तास्तथा स्त्रियः । तं०।
स्पर्शावस्येति द्विस्पर्श उत्त• पाई०१०। स्निग्धरूकशीतो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org