________________
(24 ) दुष्पमियार अभिधानराजेन्द्रः।
दुप्पागहास हे श्रमण ! हे आयुष्मन् !, समस्तनिदेशोवा-हे श्रमणाऽऽयुष्मा कयाई दरिदीढ़ए समाणे तस्स दरिदस्म अंतियं हन्नपाचिति भगवता शिष्यःसम्बोधितः। अम्वया मात्रा सह पिता जन- गच्छेज्जा । तए णं मे दागिद्दे तस्स नहिस्स सन्चस्मं वि का अम्बापिता,तस्यैकं स्थानम, जनकत्वेनैकत्वविवकणात्। तथा (भट्टिम्प्स तिन ः पोषकस्य,स्वामिन इत्यर्थः। इति द्वितीयम् ।
दलयमाणे तेणावि तस्स दुप्पडियारं जव । धर्मदाताचार्यों धर्माचार्यस्तस्येति तृतीयम् । आह च "दु.
कश्चित् कोपि, महती ऐश्वरलकणाऽचा नाला पूजा वाय. प्रतिकारौ माता-पितरी स्वामी गुरुश्च सोकेऽस्मिन् । तत्र गुरु
स्य । अथवा-महांश्वासावर्थपतितयाऽर्चश्च पृज्य इति महारिहामुत्र च, सुदुष्करतरप्रतीकारः ॥१॥” इति । तत्र जनक- चों, महायों वा, माहत्य महत्वं, तद्योगान्मादन्यो बा, ईश्व. दुष्प्रतिकार्यतामाह-(संपाओ त्ति) प्रातः प्रभातं तेन संयुतः र इत्यर्थः । दरिफमनीश्वरं कश्चन पुरुषमतिदुःस्थं समुत्कर्षयेत् संप्रातः, संप्रातरपि च प्रभातसमकासमपि च, यदेव प्रातः
धनदानाऽऽदिनोत्कृष्ट कुर्यात, ततः समुत्कर्षणानन्तरं स दरिः संवृत्तं तदैनेत्यर्थः । अनेन मर्यान्तराव्यग्रतां दर्शयति, संश
समुत्कृष्टो धनाऽऽदिभिः (समाणे त्ति) सन् (पच्छत्ति) पश्चात् दस्यातिशयार्थत्वाद्वाऽतिप्रभाते, प्रतिशब्दार्थत्वाद् वाऽस्थ काले (पुरं च ण ति) पूर्वकाले च, समुत्कर्षणकाल एवेत्यर्थः । प्रतिप्रजातमित्यर्थः। कश्चिदिति कुशीन एव, न तु सर्वोऽपि,पु.
अथवा पश्चात् भर्तुरसमकं. पुरश्च भत्तेः समकं च, विपुलया रूपो मानयो, देवतिरश्चोरेवंविधव्यतिकरासम्भवात् । शतं पा.
भोगसमित्या भोगसमुदयेन समन्वागतो युक्तो यः स तथा, स. कानामौषधिक्काथानां पाके यस्य, औषधिशतेन वा सह पच्यते
चापि विहेरत वत्तते, ततोऽनन्तरं स महाञ्चों भत्ती । (स. यत, शतकृत्वो वा पाको यस्य, शतेन या रूपकाणां मूल्यतःप.
ब्वस्सं ति), सर्व च तत स्वं च व्यं चेति सर्वस्वं, त. च्यते यत्तच्छनपाकम,एवं सहस्रपाकमपि, तान्यां तैनाभ्याम् ।
दपि प्रास्ताम, अल्पमिति । (दलयमाण त्ति) ददन्, न कृतप्र. (अभिपित्ता) श्रन्पङ्गं कृत्वा । (गंधपणं ति) गन्धाटकेन गन्ध.
स्युपकारो भवेदिति शेषः। अतम्तेनापि सर्वस्वदानेन स. व्यक्तादेन, उहत्याद्वलनं कृत्वा, त्रिनिरुदकैर्गन्धोदकोष्णोदक
स्वदायकेनापि वा दुष्प्रतिकरमेवेति । स्था० ३ ग १ उ० । शीतोन कर्मजयित्वा स्त्रापयित्वा. मनाई कामोदनाऽऽदि,स्थाली
अथ धर्माचार्यदुष्प्रतिकार्यतामाहपिपरी तस्यां पाको यस्य तत्तथा । अन्यत्र हि पक्कमपकं वा न के तहारूनस्म समास्स वा माहणस्स वा नियमेगतथाविधं स्यादितीदं विशेषणमिति । शुकं भक्तदोषर्जितं, स्था. मवि आरियं धम्म सोचा निसम्म कालमासे कानं किलीपाकं च तच्चद्धं, स्थाझी पाकेन धा शुद्धमिति विग्रहः । प्र- च्चा अन्नयरेस देवलोएमु देवत्ताए उववन्ने । तए णं से शादजिर्लोकप्रतीतर्य अनैः शालनकैः सुपाऽऽदिभिव्याकुलं स. कासे यत्तत्तथा । अथवा-अष्टादशभेदं तयजनाऽऽकुलं चेति।
देवे तं धम्मायरियं दुग्जिक्खाओ वा देसाओ सुनिक्खं अत्र नेदपदलोपेन समासः, भोजनं भोजयित्वा ।
देसं साहरेज्जा, कंतारामो वाणिकंतारं करेज्जा, दीहपते चाष्टादश भेदाः
कालिएणं वा रोप्रातकेण अभिन्नूयं विमोइज्जा, तेणा"सूबोदगोश् जयहां ३, तिन्नि य मंसा६ गौरसो७ जूसोम। | वि तस्स धम्मायरियस्स दुप्पमियारं भव। भक्खागुल लावणिया१०.मूसफला११हरियगं१२सागो१३ ॥१॥ (केइ श्त्यादि) (रिय ति) पापकर्मज्य पाराद्यातमिति हो रमालूइतहा१४, पाणं पाणीय१६ पाणगं चेच १७।
पार्यमत एवं धार्मिमकमत एव सुवचनं श्रुत्वा श्रोत्रेण निशम्य अटारसमो मागो१८, निरुवहओ लोश्रो पिमो ॥२॥" मनसाऽवधार्य, अन्यतरेषु देवलोकेष्वन्यतरदेवानां मध्ये इत्यअस्य व्याख्या-मांस त्रयं जनजाऽऽदिसत्कंजूषो मुद्नन्दुमजी- यः । देवत्वेनोत्पन्न इति । दुर्सजा भिका यस्मिन् देशे स पुर्भिक्ष. रककटुभापमाऽऽदिरसः,जदयाणि खएखाद्याऽऽदानि,गुलला. स्तस्मात्संहरेत् नयेतोकान्तारमरण्यं निर्णतः, कान्तारानिष्काचाणका गुलपर्पटिका लोकप्रसिद्धा, गुमधाना चामलफनान्ये- न्तो निष्क्रान्तारस्तं, निष्कामितारं वा, दीर्घः कालो विद्यते कमेव पदं दरितकं जीरकाऽऽदि, शाको वस्तुलाऽऽदिभर्जिका, यस्य सः दीर्घकालिकस्तेन रोगः कालसहः कुष्ठाऽऽदिरातङ्क: रसालू मजिका। नल्लतणमिदम्-"दो घयपना महुपलं, दहिस्स कृच्चजीवितकारी सद्योघातीत्ययः, शूक्षाऽऽदिः,अनयोर्द्वन्द्वकत्वे भकाढयं मिरियवीसा । दस स्वमगुलपलाई, एस रसाव निव- रोगाऽऽतङ्क, तेनेति धर्मस्थापके न तु नवति कृतापकारः । शेष जोगा ॥१॥" इति । पानं सुरादि,पानीयं जझं, पानकं द्राक्षा- सुगमम् । स्था० ३ ग० १ उ० । पानकादि, शाकस्तऋसिक इति ।
दुप्पडिलेह-दुष्पत्युपेक्ष्य-त्रि० । यच सम्यक् न शक्यते प्रत्युयावजीवं यावत्प्राणधारणं पृ? स्कन्धे अवतंस वावतंसः शेस्वरस्तस्य करणमवतंसिका पृष्टयवतंसिका, तया परिवहेत,
पेक्षितुं तस्मिन्, प्रव० ०४ द्वार । पृष्ठ्यारोपितमित्यर्थः। तेनापि परवाहकेन परिवहनेन वा त
| दुप्पडिलेवण-दुष्पत्युपेक्षण-त्रि०ादुधमुभ्रान्तचेतसा प्रत्युपेकस्याम्बापितुर्दुष्प्रत्युपकरमशक्यप्रतीकार इत्यर्थः । अनुभतोपः। ण दुष्प्रत्युपेकणम । आव ४० । दुर्निरीकणे, आव०४ कारतया प्रत्युपकारकारित्वात् । श्राह च-"कय वयारो जो | भ० । आ० चू० । हो- सज्जणो होउ को गुणी तस्स? वयारबाहिरा जे, हवंदप्पमिलोहिय-दुष्प्रत्युपेक्षित-त्रि. दुनिरीक्विते, प्राचा० १ तिते सुंदरा सुराणा ॥१॥" इति । स्था० ३ ठा०१ उ०। । श्रु०१०।। अथ नर्तुर्दुप्रतिकार्यतामाद
दणखिहाण-दुष्पणिधान-न । प्रणिधानं प्रयोगः, दुई प्र. समणाउसो! केइ महच्चे दरिदं 'समकसेज्जा, तए से | णिधानं दुष्पणिधानम् । श्राव० ६अ। अशुभमनःप्रवृश्या. दरिदे समुक्ति समाणे पच्छा पुरं च णं विनमनोगसमि- दिरूपे प्रयोगे, स्था० । इसमम्मागर यावि विहरेजना। तर से महच्चे अन्नया। तिबिहे दुपणिहाणे पपत्ते । तं जहा-मण दुप्पणिहाणे,व
६४१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org