________________
दुम्मय
दुसय पुर्नय - त्रि० । स्वायंप्राहिणि इतरांशप्रतिक्षेपिणि, इग्या० ५ अभ्या० । नयाऽऽभासे, श्रा० म० । यस्तु नयान्तरनिरपेकः स दुर्नयो नयाभास इति ।
तथा चाऽऽहाकलङ्क:
( २५५८ )
अभिधानराजेन्द्र
"मेदाभेदाभेदानेदाभिसन्धयः ।
ये स्वयन्ते, यास्ते यदुर्नयः ॥ १ ॥ "
श्रस्याः कारिकाया लेशतो व्याख्या-नेदो विशेषोऽभेदस्तु सामान्यं तदस्म के सामान्यविशेपाम के प रिमेामेदाभिः सामान्यविशेषयोः पुरुषा माया अपेक्षा नया व्याः किमुक्तं भवति ? - विशेषसाकाङ्क्षः सामान्य ग्राहकाऽनिप्रायो विशेषपरिग्राहको वा सामान्यसापेक्षो नयः, इतरेतराकाङ्गारदितस्तु दुर्नयः ॥ श्र० म० १ श्र० २ खरम | इतरप्रति केपी तुनयना दुष
"प
पुनरपि सहनीयोऽन्यत्र तेस् त्रयमनुपदमापो
नयदु
यो सुनोति दिगम्बरस्थान नययोरथविशेषात् । नयो । परामशी श्रभिप्रेतधर्माबधा रणामकता शेषधर्मतिरस्कारेण प्रर्तमान दुयादुत्युरुमदेसी-पुरुषे, कलशीमायां खियां च । दे० मा० ४ मश्नुवते । स्था० । पते मिथः परस्परं पृथग् भिनं निनं प्रतिपादनामिति नयाः दुर्नया इत्यर्थः । अष्ट० ३३ श्रष्ट० ।
वर्ग ४७ गाथा |
दुदंसण द्विदर्शन- १० इयेोईशनयोः समादारो दिनम चक्षुर्दर्शनाचक्षुर्दशनद्वये, कम्मं० ४ कर्म० ।
-
दुदंत - दुर्दान्त त्रि० । दमयतुमशक्ये, उस० २७ श्र० । चक्षुषि, चत्त० ३२ प्र० । श्रा० म० । बुम बुम० उ० १० स्वनामस्यतेऽभ्य ग्रीवराजदूते, श्रा० क० । दम्म - देशी- देवरे, दे० ना० ५ वर्ग ४४ गाथा ।
33
दुसा दुर्दशा स्त्री० [दीनावस्थायाम, [अ० अ० ० ॥ बुद्दिष्ठ दुष्ट ० ० ० ४ ० २४० । पुद्दिण - दुर्दिन - न० । मेघतिमिरदिने, पि० । दोसी देश की ३०० वर्ग ७३ गाथा ० क-गट क त द प श ष स क पार्श्व दुख- दुग्ध-- न० बुक्" K ८ । २ । ७७ ॥ इति संयुक्तवर्णाऽऽदिनुतस्य गकारस्य लुक् । प्रा० २ पाद । " श्रनादौ शेषाऽऽदेशयोर्द्वित्वम् ८ । २ । ८६ ॥ इत्यनादौ वर्त्तमानस्य शेषस्य प्रकारस्य द्वित्वम् । 'दुद्धं । प्रा० २ पाद । तीरे, दुग्ध पञ्च भेदं गोमडिपीकर गति कारिका ४ "पांसरू इति नाम्ना द्वार उस० भ० म० । प्रसिकस्य दुग्धस्य भक्षणे कोऽपि दोषो न वेति प्रश्ने, उत्तरम् का दोषः भूपतेन स्वास्मीयत ८० प्र० । लेन० २ ० । अथ पं० नगर्षिगणिकृतप्रश्नदुसरं च यथा उत्तमप्रमादचकिया निर्विकृतस्येति
भवशतगति दे तुर्जायतेऽनिच्कृतस्ते ॥ १ ॥ " आचा० १० ५ श्र० २ उ० । सर्वे सावधारणाः सन्तो दुनेयाः, अवधारणविर द्वितास्ते सुनयाः सर्वैश्च सुनयः स्याद्वादः । अनु० । दुमदुमदुमदुम इतना भेदे भ० १२० ५ ० । दुम्मामधिज्ज-दुर्नामधेय - त्रि० । पुराणः पतित इति कुत्सितनाम -
ये दश० १ ० १
०५ गाथा ।
दुमिदुर्निष्कम दुःखेन नितरां क्रमः क्रमयं यत्र त स्मिन, भ० ७ ० ६० । दुख-देखते दुई ० ०५ वर्ग ४५ गाथा | दुम्सि द्विनि इद्रियोः समाहारो द्विनिम निद्रा प्रचलालक्षणे निद्राद्विके, कर्म० ५ कर्म० ।
दुर्नी दुमदुम दुष्कृते १० अ० । अप्रावृने, नि० चू० १ ० । दुष्टिवत्थ- देशी - जघन वस्त्रे, जघने व दे० ना० ५ वर्ग५ ३ गाथा | दुरवरून दुर्निरीक्ष्यरूप ० ० त्रिविले निर्भरे, नि०० ११० पुष्टिवोह दुर्निबोध- त्रि० । दुष्प्रापके, सूत्र० १ ० १५० । दुम्मिनंदिया-वृर्भिपद्या स्त्री० । दुःखहेतुस्वाध्यायभूमौ भ०
१६ २० २३० 1
Jain Education International
दुखकाय
दुछेय- दुर्ज्ञेय - त्रि० । दुखगमे, आव०४ अ० । मा० म० । दुर्लक्ष्ये, दश० ४ ० ।
-
3
दुत द्रुत त्रि० । शीघ्र, पञ्चा० ७ बिब० । स्वरिते, स्था० ७ वाय पो० ९०। दुत्तर- दुस्तर - त्रि० । दुर्लध्ये सूत्र० १० ३ श्र० । उत्त० । दुति - देशी शीघ्र दे० ना० ५ वर्ग ४१ गाथा | दुतितिक्ख- दुस्तितिक्ष- त्रि० । परीषदाऽऽदौ दुःसहे, "पुरिमपचित्राणं जिणाणं दुग्गमं जवछ । तं जहा श्राइक्खं दुविभजं दुखित "स्था ५०१० तिथपर शब्देऽस्मिन्नेव भागे २२६२ पृष्ठे व्याख्या )
उत्तोस - स्तोष त्रि० । यस्य तुष्टिः कर्तुं न शक्यते तस्मिन् त्तोस-ष-त्रिविम
दश० ५ अ० । • । दुर्गते, स्था० ३ उ० । जघने, दे० ना० दुत्थ-दुस्थ-त्रि• ५ वर्ग ४२ गाथा |
दुत्याह- देशी दुभंगे, दे० ना० ५ वर्ग ४३ गाथा ।
-
म् धूमादितियकरण दिप्राप्तं च भवति तत्रिविकृतिकं भवतीति । १०० प्र० । सेन०
२ उन्ना० ।
देशी समूहे. दे० ०५ वर्ग ४२ गाथा
दुद्धकाय - दुग्धकाय - पुं० | दुग्धघटकाये, परिहरणायां दुग्ध
घटकाय दृष्टान्त उक्तः । श्राब० ३ ० | आ० क० ।
For Private & Personal Use Only
www.jainelibrary.org