________________
(१५१५) दिट्टिवाय अन्निधानराजेन्द्रः।
दिहिवाय सोनस तीसा वीसा, पारस आप्पवायम्मि ॥१॥ स्थानप्रवादामिति कष्टव्यम् । प्रत्याख्यानं सप्रनेवं यदतितपारस इकारसमे, वारसमे तेरसेव वत्थूणि।
स्प्रत्याख्यानप्रवाद, तस्य पदप्रमाणं चतुरशीतिपदमकाणि ।
दशमं विद्याऽनुप्रवादं,विद्याऽनेकातिशयसंपना अनुप्रवदति सा. तीसा पुण तेरसमे, चोइसमे पशवीसा उ॥॥
धनानुकूल्यन सिभिप्रकर्षण प्रवदतीति विद्याऽनुप्रयाद, तस्य चत्तारि दुवालस अ-5 चेव दस चेव चूनवत्यणि । पदपरिमाणम, एका पदकोटी दश च पदलकाः । एकादशमश्राश्वाण चउएएं, सेसाणं चूनिया नस्थि ।। ३ ।। वन्ध्य, बन्ध्यं नाम-निष्फलं,न विद्यते वन्ध्यं यत्र तदवयमाकिमुसेतं पुवगए ३ ॥
के भवति?-यत्र सर्वेऽपिज्ञानतपःसंयमाऽऽदयाशुभफमा,सर्वच
प्रमादाऽऽदयोऽशुभफमा यत्र वर्ण्यन्ते तदवन्ध्यं नाम,तस्य पदपरि. (से किं तं इत्यादि) अध किं तत् पूर्वगतम इह तीर्थकर- माणं ट्विंशतिपदकोटयः। द्वादशं प्राणायुः,प्राणाः पञ्चन्छियास्तीर्थप्रवर्तनकाले गणधरान् सकल श्रुतार्थावगाहनसमर्थानधि- णि, त्रीणि मानसाऽऽदीनि बझानि, उच्चासनिःश्वासोच मायुध कस्य पूर्व पूर्वगतसूत्रार्थ भाषते, ततस्तानि पूर्वाण्युच्यन्ते, प्रतीतं, ततो यत्र प्राणा आयुश्च सप्रमेदमुपवर्ण्यते,तदुपचारतः गणधरा: पुनस्तत्र रचनां विदधते आचाराऽऽदिक्रमेण प्राणाऽऽयुरित्युच्यते, तस्य पदपरिमाणमेका पदकोटी षट्पश्चाविदधति, स्थापयन्ति वा । अन्ये तु व्याचकते-पूर्व पूर्वगतसू- शव पदलकाणि । त्रयोदशं क्रियाविशालम्-क्रियाः कायिक्यात्रार्थमहन् भाषते, गणधरा अपि पूर्व पूर्वगतसूत्रं विरचय. दयः, संयमक्रियाउन्दःक्रियाऽऽदयश्च, ताभिः प्ररुप्यमाणाभिर्भाव. न्ति, पश्चादाचाराऽऽदिकम् । अत्र चोदक माह मन्विदं पूर्वापर- शासं,तस्य पदपरिमाप नव पदकोटयः। चतुर्दश लोकविन्दुसारविरुद्धं, यस्मादाचारनियुक्तायुक्तम्-"सब्बोर्स आयारो पढमो" म्लोके जगति श्रुतलोक बाप्रकरस्योपरि विन्दुरिव सारं सोंइत्यादि । सत्यमुक्तम् किं तु तत्स्थापनामधिकृत्योक्तम् । अक्षरर- समं सर्वाक्षरसन्निपातलब्धिहेतुत्वाद लोकविन्दुसार, तस्य प. चनामधिकृत्य पुनः पूर्व पूर्वाणि कृतानि, ततो न कश्चित्पूर्वा- दपरिमाणमत्रयोदश पदकोटयः। (उप्पायपुवस्स णं) इत्यादि परविरोधः। सरिराह-(पुब्वगतो इत्यादि) पूर्वगतं श्रुतं च- काञ्चनवर वस्तु अन्धविच्छेदविशेषः,तदेव बघुनरकुलकंध. तुर्दशविध प्रकप्तम् । तद्यथा-उत्पादपूर्वमिन्यादि । तत्रोत्पादन- स्तु,तानि चाऽऽदि मेष्वेव चतुषु पूर्वेषु न शेषेषु । तथा चाह-"प्रा. तिपादकं पूर्वमुत्पादपूर्वम् । तथाहि-तत्र सर्वव्याणां सर्वपर्या- इलाण चउएर,सेसाणं चलिया नस्थि सेतं पुब्वगए।"तदेतत पू. याणां चोत्पादमधिकृत्य प्ररूपणा क्रियते । प्राह चणिकृत्- धंगतम्। नं०। (अनुयोगव्याख्या अणुप्रोग'शब्दे प्रथमभागे ३४१ "पढभं उपायपुव्वं, तत्थ सब्बदब्याणं पजयाण य उपाय- पृष्ठादारभ्य च्या) (मूलप्रथमानुयोगः 'मूल पढमाणु ओग' मंगीकाउं पावणा कया।" इति । तस्य पद परिमाणमेका प
शब्दे वक्ष्यते) (गाएमकानुयोगव्याख्या गंडियाोग' दकोटी। द्वितीयममायणीयम । अयं परिमाणं तस्य प्रयनं गमनं,
शब्दे वृतीयभागे ७०१ पृष्ठे अष्टव्या) परिच्छेद इत्यर्थः। तस्मै हितमग्रायणीयम्, सर्वव्याऽदिपरिमाणपरिच्छेदकारीति भावार्थः । तथाहि-तत्र सर्वव्याणां सर्वप
से किं तं चूनियाओ? चूनियामो पाइलाणं चनएहं याणां सर्वजीवविशेषाणां च परिमाणमुपवर्ण्यते । यत उक्त
पुव्वाणं, सेसाई पुच्वाइं अचूचियाई । सेतं चून्नियाओ। चणि कृता-"वियं अग्गेणीय, तत्थ सव्वदवाणं पजवाण य दिडिवायस्स एं] परित्ता वायणा, संखिजा अणुओगदारा, सब्ध जीवाण य अम्गं परिमाणं वनिजा।" इति। अग्रायणीय,त.
संखिज्जा बढा, संखिजा सिलोगा, संखिज्जाओ पडिवत्ती. स्य पद परिमाणं पहावतिपदशतसहस्राणि तृतीयं पूर्व विरचयन्ति । पदेकदेशे पदसमुदायोपचारात् बीयप्रवादं तब स
श्रो,संखिज्जाओ निज्जुत्तीओ,संखिज्जाओ संगहणी,से कमेतराणां जवानामजीवानां च वीर्य प्रवदन्तीति वीर्यप्र.
पं अंगठ्ठयाए वारसमे अंगे एगे सुयखंधे,चोद्दस पुच्चाई,संबाद, कर्मणि अयप्रत्ययः । तस्य पदपरिमाणं सप्ततिपदशतस- खिज्जा वत्य,संखिज्जा चूलवत्य,मंखिज्जा पाहुडा,संखेज्जा हस्राणि । चतुर्थम अस्तिनास्तिप्रवादं, तत्र यद्वस्तु लोकेऽस्ति पाहुमपाहुडा, संखिज्जायो पाहुमियाओ,संखिज्जाओ पाधर्मास्तिकायाऽऽदि, यश्च नास्ति खरगृङ्गादि, तत्प्रयदतीत्य
दुढपादुडियाओ,संखिज्जाइं पयसयसहस्साईपयम्गणं संखिस्तिनास्तिप्रवादम | अथवा--- सर्व वस्तु स्वरूपेणास्ति, पररूपेण नास्तीति अस्तिनास्तिप्रवाद,तस्य पदपरिमाण पछिः पदश
जना अक्खरा, अयंता गमा, प्रतापउजवा, परित्ता तसा, तसहस्राणि । पञ्चमं ज्ञानप्रबाद-ज्ञानं मतिज्ञानाऽदिभेदभिन्न पता थावरा, सासया कडनिबच्छनिकाइया जिणपन्नत्ता पश्चप्रकारं तत्सप्रपञ्चं वदतीति ज्ञानप्रवाई,तस्य पदपरिमाणम. भावा आघविज्जति, पन्नविज्जंति, परूविज्जति,दसिज्जंति, एका पदकोटी पदेनैकेन न्यूना । षष्ठं सत्यप्रवाद, सत्यं सं- निदसिज्जति, उवदंसिज्जति। एवं आया, एवं नाया, एवं यमो वचनं बा तत्सत्यसंयम वचनं या प्रकर्षेण सप्रपचं बदतीति सत्यप्रवाद, तस्थ पदपरिमाणम् एका पदकोटी
विधाया, एवं चरणकरण परूवणा प्राधाविज्जति । सेतं बसभिः पदैरधिका । सप्तमं पूर्वम्-आत्मप्रवादमात्मानं जीवमने
दिहिवाए ॥ १॥ कथा नयमतभेदेन यत्प्रवदतीति तदात्मप्रवाई, तस्य पदप्रमा- अथ कास्ताश्चूलाः १ । इह चूसा शिखरमुच्यते । यथा मेरी ण पमिशतिपदकोटयः । अष्टमं कर्मप्रवादं कर्म ज्ञानाऽऽवरणी- चूला,तत्र चूला श्व चला दृष्टिवादे परिकर्मसुत्रपूर्वानुयोगोक्तायाऽऽदिकमष्टप्रकारं, तत्प्रकर्षण प्रकृतिस्थित्यनुभागप्रदेशाss. नुक्तार्थसंग्रहपरा ग्रन्थपतयः। तया चाऽऽद चूर्णिकृत्-"दिदि. दिनिदैः सप्रपञ्चं वदति कर्मप्रवादं, तस्य पदपरिमाणम्- वाए जं परिकम्मसुत्तपुब्बाणुजोगे चूलिन भणिय,तंचलासुजपका कोटी अशीतिश्च घट्स हमाणि, नवम ( पश्चक्खाणं णियं ति।" अत्र सूरिराह-चूना आदिमानां चतुर्णी पूर्वाणाम.शे. ति) अत्रापि पदेकदेकदेशे पदसमुदायोपचारात् प्रत्या- षाणि पूर्वारय निकानि, ता एव चूला, आदिमानां चतुणी पू.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org