________________
दिडि
( जीवाणं भंते! किं सम्मदि इत्यादि) सुगममापदपरि समाते नवरं सास्वादनसम्यक्त्वयुक्तोऽपि सूषाऽभिप्रायेण पृथिव्यादिपद्यते "उभयाभाषो वासु" इति वचना त् । द्वीप्रियाऽऽदिषु साखादन सम्यक्त्वयुक्त उपपद्यते। ततः पृचिया सम्ययः प्रतिषिका दीद्राऽऽयो भिदिताः ॥ सम्पादष्टिपरिणामः पुनः संभ पाणां तथास्याभाय्यात् । अत येऽपि सम्यगृमिध्यादृष्टयः प्रतिषिद्धाः प्रा०] १६ पद जी० भ० [पये दमच शब्दे प्रथमभागे ६७२ पृष्ठे तकम्) भ न्तःकरणप्रवृत्तौ सुत्र० २ श्रु० २ भ० । बुझौ, उत्त० २ ० । नेत्रे, ग० १ अधि० ।
दिट्टिश्रा - दिष्टया - अव्य० । दिश-यकू
अन्ध्यादि० नि० । वा
66
श्री ही
क्रिया
31
इत्यनेन यापूर्व शकारः
33
०दिया दिया इति विशेषे दिष्टघास्वित् ।। ६ । २ । १०४ ॥ लोकातू स्यानुष्ट्रेष्ट संदष्टे ॥ ८ । २ । ३४ ॥ इति टस्य वः । " अनादी शेषाऽऽदेशयोद्वित्वम् " ॥ ८२ ॥ ८६ ॥ इति कि " कगचजतदपयवां प्रायो लुक 39 110121 १७७॥ इति यलुक्। 'दिठिया ।' प्रा० ० २ पाद । मङ्गले, दर्बे, भाग्येनेत्यर्थे च । वाच० । दिडकीवी० मिनिमलिकान्ततः सर्वतः सबै करोति तावे"दिद्धिकीयो यं विलिमिलितरतो करेति । " नि० चू० ४ उ० ।
-
"
( २५१२)
अभिधानराजे |
दिडिजुक दृष्टियुद्ध
योधप्रतियोधयोपनिर्निमेषाय
स्थाने, जं० २ पक्ष० । दिहिव्विति दृष्टिनिर्वृति-स्त्री० । निर्वर्तनं निर्वृत्तिनिष्पतिः, निर्वृतिः दृष्टिनितिः । दृष्टिनिष्पत्तौ प्र० ।
कविदा णं ते!- दिडिशिन्ती पत्ता || गोयमा ! तिविहा दिट्टिणिती पत्ता । तं जहा सम्मदिडिणिव्वत्ती, मिच्छादिद्विव्विती, सम्मामिच्छादिट्टिणिव्यत्ती । एवं०जान बेमाशिवा जस्स नविदा दिडी न० १६००३० दिडिदंग दृष्टिदण्ड- पुं० [क्रियास्थानभेदे भाव०
।
-
-
दिवस इमो होइ ।
जो मित्तममित्तं ती, काउं घाइज्ज श्रहवा वि ॥ ४५ ॥ गामापासुन मते ते वि वा पाइला । दिविवज्जा से सो, किरिआठाणं तु पंचमयं ॥ ५० ॥ आव० ४ ० । दिड-दृष्टिमत् पु० दर्शनं दृष्टः सनुठानं वा यस्यासी ह ष्टिमान्। श्राचा० १ ० ६ अ०५ ० । यथावस्थितान् प दार्थान् धाने ० ५० १४ अ सम्यदर्शन, सूत्र० १ ० ४ ० १ ० । डिया दृष्टिका (जा) स्वी०
टेजोता रहा। अथवादर्शस्तु निमित्ततया यस्यास्ति सा किरद नार्थे या गतिक्रिया, दर्शनाद्वा यत्कर्मेति सा दृष्टिजा, दृष्टिका वा । स्था० २ बा० १ ३० । प्रा० ।
Jain Education International
दिडिवाय
दिडिराग-दृष्टिराग त्रि० । दिट्टिरागो असियमियं किरिया - फिरियादी माह"मसी विसनट्टी, बेव श्रीसं ।" स्वकीयायां स्वकीयायां दृष्टौ रक्ता होते, यतो "जिणवयबहिरम, रागेण सदमे, मो क्खपदं न तु पवजंति" ॥१॥ स्वकीयायां स्वकीयायां दृष्टौ रक्ते, आ०सू० १ श्र० । “रागेण” (४) दृष्टिरागाऽऽदिरूपेण गोविन्दवाचको मायामिव । ध० २ अधि० आ० म० । दिडिवाय दृष्टिपात (बाद)- पुं०
[दर्शनिया
यन्ते अभिधीयन्ते पतन्ति वा अवतरति दशासी विद दृष्टिपातो वा । प्रवचन पुरुषस्य द्वादशेऽङ्गे, स्था० ४ ० १ ० सम्यक्त्वादि बदनं वादोनां वादोविदः ।
प्र६० १४४ द्वार ।
दृष्टिवाद पर्यायतो दशधाऽऽद
दिट्टिवापस णं दस नामधिज्जा पत्ता । तं जहा-दिहिवाएड या हेवा वा न्यवाए वा तच्चापाना सम्मात्राएड्वा धम्मावाएइ वा मासाविजएइ वा पुब्वगएइ वा ओगगइया पाणभूय जीवस समुदाय वा । हिनोति गमयति जातिममितिदेतु अनुमानोत्याप लिङ्गमुपचारावनुमानमेव वा वाद हेतुवादः तथाभूताः ख
नूताः पदार्थः तेषां वादो नूतवादः। तथा तवानि वस्तूगाणि तेषां बायादः तथ्य वा सत्यो बास्त वादस्तस्ववादः, श्यवादः । तथा सम्यगविपरीतो वादः सम्यग्वादः । तथाधर्मा वस्तुपर्याणां धर्मस्य वा चारित्रस्यवादी धर्मवादः । तथा भाषा सत्याऽऽदिका, तस्था विषयो निर्णयो भाषाविचयः, जाषाया चाचो विजयः समृद्धिर्थस्मिन् स भाषाविजयः । तथासर्वश्रुतात्पूर्व क्रियन्त इति पूर्वाणि उत्पाद पूर्वाऽऽदीनि चतुर्दश, तेषु गतोऽभ्यन्तरीभूतस्तत्स्वभाव इत्यर्य इति पूर्वगतः । तथा अनुयोगः प्रथमानुयोगस्ती थे कराऽऽदिपूर्वमवाऽऽदिव्याख्यानयोगािऽनुयोग भरतनरपतिवंश जागा नुत्तरविमानगमनवकापतान्याख्यानग्रन्थ इति द्विरूपेऽनुयोगे
गतोऽनुयोगपती पूर्वानुयोगन विदयावयवे समुदायोपचारादितिसबि श्वेते व ते प्राणाश्च द्वीन्द्रियाऽऽदयो भूताश्च तरवो जीवास प या सध्या पृथिव्यादय इति छन् सति कर्मधारयः स तस्तेषां सुखं शुभं या प्रतीति सर्वप्राणभूत जीवध्यसुखावह सुखादत्वं च संयमप्रतिपादन हेतुत्वाश्चेति । स्था० १० ठा० ।
से किं तं दिडिवाए । दिडिवाए णं सव्वभावपरूवणा प्राघविज्जइ । से समासच पंचविहं पात्तं । तं जहा - परिक मे १, सुसाइ २, पुत्रगण २, अणुओगे ४, चूलिया ।
यो दर्शनानि बादो यत्र सष्टिवादः अथवा पतनं पातो, हृष्टीनां पातो यत्र स दृष्टिपातः । तथाहितत्र सर्वनयदृष्ट्य श्राख्यायते । तथा चाऽऽह सूरिः " दिट्टिवा
" इत्यादि । दृष्टिवादिनः । अथवा दृष्टिपातेन । यद्वा-दृष्टिसमिति द्वारे सर्वभावप्ररूपणा मा व्यायते ( से समासतो पंचविधे पनते इत्यादि) सर्वमिदं प्रायस्तथाऽपि तो बधागतसंप्रदाय
किि
For Private & Personal Use Only
www.jainelibrary.org