________________
( २५११) अभिघांनराजेन्द्रः ।
विद्रुताभास
तत्प्रतिक्षेपप्रमाणमाहात्म्य परामर्शनशून्यानां प्रमातृ ग्धसाध्यव्यतिरेकत्वेनाऽऽभास इति तथैव कथितः (४) ॥७४॥
11 99 || यद्यपि
दिहि
दिदिट्ठपष्टपथ० ट ज्ञानाऽऽदिको मोस्य पन्था येन स दृष्टपथः । दृष्टमोकमार्गे, आचा० १ ० २ ० ६ उ० । दिट्ठपाठी- दृष्टपाठी-पुं० । दृष्टः पाठो येन स दृष्टपाठी । अधी
श्रनादेयवचनः कश्चिद्विवक्षितः पुरुषो रागाऽऽदिमवायः पुनरादेयवचनः स वीतरागः, तद्यथा-शौखोदनिरिति संदिग्ध साधनव्यतिरेकः शौद्धोदनो रागाऽऽदिमवस्य निवृत्तेः संशयात् (५) ॥ ७५ ॥
यद्यपि तद्दर्शनानुरागिणां शौद्धोदनेरादेयवचनत्वं प्रसिकं, त थापि रागादिमश्वानावस्ताियकमाराकम्पतः संदिग्ध एव (५) ॥ ७५ ॥
न वीतरागः कपिलः करुणाssस्पदेष्वपि परमकृपयाऽनपिं निजपिशितत्वात् यस्तु वीतरागः स करुणाऽऽस्पदेषु परमकृपया समर्पितनिजपिशितशकलः, तद्यथा - तपनबन्धुरिति संदिग्धोपयतिरेक इति तपनबन्यो बीतरागस्वा भावस्य करुणाssस्पदेष्वपि परमकृपया तर्पितनिजपिशिशकत्वस्य च व्यावृतेः संदा (६) ।। ७६ ।। वैधः समुपन्यस्तः सन यतै किं रागाऽऽदिधात वीतरागः, तथा करुणाऽऽस्पदेषु परमकृपया निजपिशितशकलाति समर्पितवान वा तनिवाप्रमाणा परिस्फुरणात् ( ६ ) ॥ ७६ ॥ नवीतरागः कविदितः पुरुषलाइ यः पुनर्जी तरागो न स वक्ता यथोपलखएम इत्यव्यतिरेकः ( ७ )
न व्यावृतं तथापि व्याप्याय तिरेकाविरज्यतिरेकाव ( ७ ) ॥ ७9 ॥ अनित्यः शब्दः कृतकत्वादाकाशय दित्यमदर्शितव्यतिरेकः ( 5 ) ॥ ८ ॥
अत्र यदनित्यं न भवति तत् कृतकमपि न भवतीति विद्यमा मोऽपि व्यतिरेक वाहिना स्ववचनेन नोति इत्यप्रदर्शितव्यतिरेकत्वम ( 0 ) ॥ ७८ ॥
अनित्यः शब्दः कृतकत्वाद्यदतकं तन्नित्यं यथाssकाशमिति विपरीतव्यतिरेकः ( ) ॥ ७६ ॥
प्रयोग हिसाच्या प्रायः साधनानायकाम्सो दर्शनीयो, न चैवमत्रेति विपरीतव्यतिरेकत्वम् (९) ॥ ७६ ॥ रत्ना ०६ परि० । दितिय दाष्टतिक प्रथमेऽभिनय, स्था० ४ ०
Jain Education International
४ उ० । ० प्रा० म० ।
दिगुणदृष्टगुण- पुं० [दृष्टाः प्रत्यक्षादिप्रमाणतो
णधर्मा यस्य तस्मिन् स्या० ।
दित्य दृष्टार्थ पु० एताभिरूप येन स दृष्टार्थः । गीतार्थे, बृ० १३० ।
दिदो सपतिता-दृष्टदोषपतिता स्त्री० । दृष्टः दोषञ्चर्थ्याऽऽदिर्यस्याः सा तथा । सा चासौ पतिता च दृष्टदोषपतिता । जास्यादिबहिस्कृतायाम, अन्त० ३० वर्ग ० अ० । चिम्पास्थित धर्मः
चारित्राssस्यो येन स तथा । अवगतधर्मे, सूत्र० १० १३ अ० ।
०००
दिट्ठफल-दृष्टफन - पुं० । दृष्टमेव प्रत्यक्षं फलं पूजा ऽऽदिकं फलमर्थः प्रयोजनं यस्याउसी रफलः अपरोक्षकले विशे० दिट्ठभय-दृष्टभय - पुं० । दृष्टं संसाराद्भयं सप्तप्रकार वा येन स तथा । श्रवगत सप्तप्रकारभये, श्राचा० १ ० ३ अ० २ उ० ।
से हु दिट्टभए मुणी, जस्स मत्थि ममाइयं ।
शरीरा। परिमहात्माकात्पारम्पर्येण वा पर्यालोच्यमानं सप्तप्रकारमपि भयमापनपद्यत इत्यतः परिग्रहपरित्यागे ज्ञानभवत्यमवसीयते। अवगत संसारभये, साचा० १० २
अ० ६ उ० ।
दिपविड राष्ट्र-१०
तासा
चंदती वंदती उ दोसंतो।" वहुषु वन्दमानेषु साध्वादिना के. नचिदन्तस्तमसि वा सान्धकारप्रदेशे व्यवस्थितो मानं विधा योपविश्याssस्ते, न तु बन्द ते दृश्यमानस्तु चन्द 1
-
टादृष्टं चन्दनकम् । वृ० ३ ०० । श्राव । ना० चू० । ६० । दिवसानिय दृष्टलानिक-पुं । दृष्टस्यैव मक्का दे श्रमः स्थापनका दोष निय प्रकाऽऽदेलीनस्तेनानि निज्ञानविशेषयुक्ते, सूत्र० २ ० २ श्र० । ध०० चू० । स्था० ओ० । दिसार- हमार - पुं० । उपलब्धतध्ये व्य० १० उ० । दिमादम्बसाधर्म्य १० ह न पूर्वोपास साथ सामान्यताअनु
दिट्ठा भट्ट - भाषित - त्रि । कृतदर्शनाऽडलापे, भ०३० १३०॥ दिडि रहि स्त्री० [दविशे
अनु० | स्था० । सूत्र । विशे० व्या । प्राचा० । श्रातु० । मंदार्थगते सम्म सू० १ ० ३ ०३ न० 1 तद्धति, प्र० ६ श० ४ ० । धर्मप्रज्ञापनायाम्, सूत्र• १ ०३०३० नीतवस्तुप्रतिपती, प्रज्ञा ३४
पद | जी० । सूत्र । स्था० ।
जीवा
ते ! सम्मादेशी मिच्छा दिडी सम्मामिच्छादिट्ठी ? | गोगमा ! जीवा सम्पद्दिट्ठी त्रि, मिच्चादिट्ठी त्रि सम्मामिच्छादिवि। एवं रया विरकुमारावि एवं चेत्र जावं यणियकुमारा । पुढविकाइयाणं पुच्छा ? । गोषमा विकाश्यानो सम्माहिडी, मिच्वादिडी, को सम्मामिच्छादिट्ठी । एवं० जात्र वणस्सइकाइया । वेइंदिया
णं पुच्छा ? । गोयमा ! वेइंदिया सम्मादिट्ठी वि, मिच्छादिडी वि, नो सम्मामिच्छादिष्ठी । एवं० जात्र चउरिदिया । पंचिदियतिरिषखजोखिममाणमंत रजोइ सियवेपाणिया सम्पदिट्ठी वि, मिच्छादिडी वि, सम्मामिच्छादिट्ठी वि । सिद्धाणं पुच्छा ! । गोयमा ! सिद्धाणं सम्मदिट्ठी, यो मिच्छदिट्ठी, पो सम्मामिच्वदिट्ठी ।
For Private & Personal Use Only
www.jainelibrary.org