________________
(२४३) दाण प्रन्निधानराजेन्द्रः।
दाण वा देवा, देयंतं वा साइजइ ।। 60 || जे जिक्खू पास
सज्ज गाहा (!)त्यस्स असणं वा पाणं वा खाइमं वा सामं वा पमिच्छ,
जो पासत्यादिमाण देति तस्स पासत्थादिलु रागो लक्विज, पमिच्छंतं वा साइज ॥८॥ जे भिक्खू पासत्यं वत्थं वा
जो पुण तेसि हत्था गेएहति तस्स तेसु मज्भेयं पाती लक्खि. परिगहं वा कंबलं वा पायपुंडणं वा देयक, देयंत वा साइ
जति, तम्हा ते जा बाणगहणे रागपाती, सा बज्जेयम्बा । जहाजे जिक्खू पासत्यं वत्यं वा पमिग्गडंबा कंबलं कम्हा?, जम्हा ठसंगातो बहू दोमा, अहससम्गातो य गुणा वा पायपुंछणं वा परिच्छइ, पढिच्छंतं वा साजा ॥३॥
भवति। तम्हा ते घट्टससम्गिकते दोसे परिहरेजा। गाहा
शवि रागो गाहा (?)
सुहसीलजणो पासस्थादी, तेसुण वि रागो, ण विदोसो। जे भिक्खु पासत्यो-साणकुसीलाण नितियवासाणं ।
अस्थ चोदकः-पवं अत्थावत्तीमोणज्जति, तेमु संसम्मि पमुच्च देजा अहव पमिच्चे, सो पावति प्राणमादीणि ॥२७॥
णाम्बा, णाधि पडिसेहो। जति प्रहापवसीए संसग्गी भवति, पासत्यस्स असणं वा पटिच्छद इत्यादि, एवं मोसमे विदो भवतु णाम, ण दोसो? । उच्यते-जति वितहिण रागोण दोसो सुत्ता, ससत्ते वि दो, णितिए विदो। पतसिं जो देति, तेसिं बा, तहा बितेहिं जा संसगी सा बखणिजा। कहं ! । उच्यतेबा हत्यारो परिच्छति, तस्स आणाऽऽद।।
वणे सुको वणसुको, वणचरेण षा गहितो सुको बलमुको, तेण अहवा
कयं उवमं सवारणं, तंदळूण जाणिऊण बुधा पंमिता पतिपासत्यादी पुरिसा, जत्तियमेचा नाहिया मुत्ते । करो संसग्गी, तंणेच्कंति । जेणाणभुविहियाणं,ण होति करणेण समणुमा २७८।
“ माताप्येका पिताऽप्येको, मम तस्य च पक्षियः।
महं मुनिभिरानीतः, सच नीतो गवाशनैः ॥१॥ कंग।
गवाशनानां स गिरःशुणोति,पयं च राजन् ! मुनिपुचानाम् । किं कारणं तेहिं समाणं दाणग्गहणं पमिसिज्झति । भवति
प्रस्थवमेतद्भवताऽपि हवं, संसर्गजा दोषगुणा भवन्ति ॥२॥" पासत्थमहाछंदे, कुसीने ओसान संसत्ते ।
भयं च पमिसिकं तिस्थकरेटिं, जहा अकुसीलेण सदा उग्गमउपायणए-सणा य वातालमबराहा ।। २७४
भवियम्, पुणो पडिसिज्झति-जो कसीलो शेण सह सं. अम्हा जबमाणाणं साधूणं ते पासस्थादी करणेणं ति कि सम्गो णकायबो, एस पडिसेहो । भसंधिग्गस्स पाहुणस्स रिचार समामा सरशा न भवन्ति, सम्हा दागहणं तिमि बार देति माश्ट्ठाणविमुक्को । तस्स पाउदृतस्स परिस पडिसिज्झति । महवा-जम्हा ते करणेणं तुजाण प्रति, मासमई, दो तिमिव वारेवि मासलहुं ततियवारामो पर सम्हा तेहि सह समणुराणया ण भवति, संभोगीण भवती
नियमा मास्स मासगुरूं,विसंनोगेय जीतं भविमुकं संजत्यर्थः । किं चान्यत् । पासस्थगाहा-ते पासस्थादी उम्गम- ति,तस्स चपगुरुगादरे सोबारणं काउति भोतके प्रदेमं दोसेसु सोसससु उपायणादोसेमु य सोलससु दससु य संभोतिबा गता, तन्थ एणे गंतुमहापुजा-ते म्हं किसएसणादोसेसु एतेसु बाबालमवरादेसु णिशं बट्टति, भतो भोतिया। तत्थ पायरियो जति पगतेख भणति संभोतिया, तो देतेण तेति ते सातिजिजता, भगुमोदिता श्यर्थः। तेसिंहस्था- मासमा मह भणति-असंतोदया,तो विमासन, असंबमादी भो गेरहंतेण उम्गमदोसा पमिसेविता नवति ।
दोसा । तम्हा मायरिएणं साधारणं काबबं, भो सुण-संत्रोती गाहा
होश्या दाणि न णज्जति, तुम्मे जाई जेजह । जम्मा उग्गमनप्पायण-सणा यतिविहेण तिकरण विसोही। एवमादी दोसगुणा नवति तम्हा तेसिंण दोबन्च, जावि तेसि पासत्ये अहाबंदे, कुसीले नितिए वि एमेव ॥ २०॥ हत्याओ पमिस्त्रियवं। उग्गमाऽऽदियाणं तिएहं पितिकरणविसोहि ति सयं ण करें।
श्मो मषवादोति,अमंपिप कारति,अमच करतंण समणुजाणतिा एकक असिने प्रोमोयरिए, राय भए व गेल एणे । मणवयणकापदि तिविहं । एवं तिकरणविसोहि ण करेंति त्ति
एएहि कारणहि, देज व गिएहेज जयणाए ॥२०॥ पक्सेसं । एवंण करति पासत्थादी चउरो महादपंचमा । णितियवासी पुण किरियकसावं जति वि असेसं करोत, तदा
मदाणम्मि विवित्ता, हिमदेसे सिंधु एव प्रोमम्मि । विणितियवासित्तणो एवं चेव दहचो।
गेक्षएण कोहकंवन्न-अहिमाइ पमेण प्रोम्जे ॥८॥ एयाणि गाहा (?)
गाहा कंठा। "पतेहि असुपडिसे-वया य प्रविसुद्धे 3 गुरुगा।"
जऊण गाढा(?). एमाई सेहार ते पासत्यादी गणासाधिते से मग्गणं करोतिति
जाऊण मासिएहिं ति। जे उ उद्देसिबमादी ठाणा तेसु पुष्वं वुत्तं भवति । सो णियचरितविसोहेहाएपसुपुण असुद्धसुनिय
गिराहति सि वुतं भवति, जता तेसुण सम्भति तदा पासत्यादि मा चरितमेदो, अशुद्धिरित्यर्थः। चरित्तेणं असुदेणं मोक्खा
उदिसु गिहेसु गिरहेति,तहावि अप्लतीए,ताहे पुष्वगतो पाजावो, तेण पमिकुटुं दाणकरणं पतेसु, जो पुण पतेसु तिकरण
सत्यो परिचियघरेसु दबायेति, तहा बि असतीए पासत्थसं. विसोदि करेति सो णियमा चरित्तं विसोहेति ।
धामेण हिंडति, पसा तेसिं समीवातो गहणे जयणा, सिपा उम्गमदोसा गाहा (?)
असंघरे देउजा, ण दोसो। जम्हा जग्गमादिदोसा पासत्यादीण पति,तम्हा विसुकिति
जे भिक्खू प्रोसास्त असणं वा पाणं वा खाइम वा साइमं चारित्तविमुकीत इच्चतो तपिपासत्यादी वजेजा,एसणियमो।। वा देयइ, देयंतं वा साइजइ॥॥ जे भिक्खू ओसम्मस्स
६२४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org