________________
(२४५२) भन्निधानराजेन्द्रः।
दाण
दाण
कचे स्नुषाः पुनः स्वधू-नीत्वाऽसौ तत्र मुच्यताम् ॥३७॥ कचिरेऽथ स्नुषा नैतदू, युज्यते श्वश्रु ! साध्वदत। यूयं जाताः सपुत्रिएयः, कार्य किमधुना ऽमुना ? ॥३॥ प्रकृत्यमपि कार्यात्कि. कृत्वा पश्चान्न मुच्यते । अजय भुक्तमत्याा , तकि भक्ष्यं सदैव तत् ॥३६॥ दुग्धभ्रान्त्या चन्द्रकान्तां, पायवित्या स शायितः। तत्कान्तानिः शम्बलार्थ, मोदका रत्नगर्भिताः ॥४०॥ तस्याकियन्त लोहेन, मुक्ता उच्छी पेके च ते। अथोत्पाट्य यथा नीतो, मुक्तस्तत्र तथैव सः ॥४१॥ प्रबुद्धोऽचिन्तयद्याव-त्ततः कथमिहागमम ? तावत्सत्राऽऽगते पल्यौ, तथैव तमपश्यताम ॥ ताभ्यामचेऽथ कि नाथ!, व्योम्नोऽकागिताऽऽगतम् । मार्गच्छाया न काऽप्यत्र, दृश्यते ऽङ्गेषु येन वा (?) ॥४॥ ददी शून्यान् स हुङ्कारान्, धृष्टोऽहमिति चिन्तयन् । अथोत्थाय ययौ गेहं, प्रियाऽऽत्ततलाशम्बलः ॥४४॥ पाययौ देखशालायाः, पितरि स्माति चाऽऽत्मजः। तस्यादाद्दतो वेश्या, शम्बत्राम्मोदकं करे ॥४५॥ सोऽनन्यया बहिस्तात्त, तत्र रत्नं विलोक्य च । आर्पयत्कान्दविकस्य, प्रत्यहं मोदकाऽऽप्तये ॥४६॥ जलान्तःक्षेपणाद् झातं, जसकान्तं च तेन तत्। भुजाना मोदके नग्ने, दृष्ट्वा रत्न प्रियाऽवदत् ॥४७॥ रत्नीकृत्य लाघवार्थ- मर्जनां किं प्रियाऽनयः ? । हुमित्युक्त्वा प्रवियोऽन्त-स्तत्प्रियाप्रेम भावयन ॥४८॥ इतश्च सेचनाऽऽस्ये नो, नद्यामग्राहि तन्तुना । मन्त्रिणा पदहोऽदायि, योऽधुना जलकान्तदः ॥४॥ तस्य राजा निजां पुत्री, राज्याई च प्रयच्छति । तदाऽर्पयन्कान्दविक-स्तं तु तेनामुचद्गजम् ॥५०॥ पृष्टः कान्दविको राज्ञा, कुतस्तेऽभूदिदं वद ?। चौर्यादाप्तं स भीत्याऽऽह, ददौ मे कृतपुण्यजः॥५॥ राजो न चेद् वेद य-तत्वं व्रज निजे गृहे । अकार्षीत् कृतपुण्यस्य, देशं पुत्री च दत्तवान् ॥५२॥ स विजार्यानुनम् भोगा-नन्यदाऽभयमूचिवान् । प्रियाचतुष्टयोदन्त-मयपूर्व यथा तथा ॥५३॥ अचीकरत्ततश्चैत्यं, द्विद्वारमन्नयो बहिः। कृतपुण्यसमं तत्र, लेप्ययक्ष न्यवेशयत् ॥५४॥ सापत्याभिः समस्तानिः, स्त्रीजियकोऽयमय॑ताम् । भावी रोगोऽन्यथानीणा-मिति चाऽघोषयत्पुरे ॥५५॥ अन्नयः कृतपुण्यश्च, निविष्टौ यत्तमण्डपे । प्रायान्तीः पश्यतः पौरी-यांवत्ताः समुपागताः ॥५६॥ यकं पतिमिव प्रेक्ष्या-वस्ताः प्रेमसाश्रयः । यशोत्सङ्गेऽपि नृधिया, तदपत्यान्युपाविशन् ॥४७॥ उपनयानयो वुध्या, स्यविरांतामर्जियत् । कृतपायस्य ताः पन्नीः, सर्वस्वमपि चापयन् ॥५॥ पत्नीभिः मप्ततिः मार्क, संसारसुखमन्वभूत् । कृतयुगयो यथार्थाऽऽख्यो, मसोके उपमय॑वत् ॥५॥ भन्यदा समवासार्षीत, श्रीवरस्तंत्र तीर्थकृत् । कृत पायो नमस्कृत्य, स्वामिनं पृश्यान् सुधीः ॥६॥ मपत्तिश्च विपत्तिश्व, कथमामीन्मम प्रभो !। स्वाम्यूचे हन्त ते जझे, नक्ष्मीः पायसदानतः ॥६११
रेखा द्वयविधानाच, बभूवान्तरिकाद्वयम् । तच्या तत्वमात्सर्व, सामायिकमुपाददे ॥२॥" श्रा०क०। "नो कप्पा अजप्पभि" इत्यारज्य " तेसि असणं वा दाउ अणुप्पदाउं" इति सम्यक्त्वग्रहणममये प्रत्याख्यायते। अत्राऽऽ. ह-रह पुनः को दोषः स्यायेनेत्थं तेषामन्ययथिकानामन्नाऽऽदि. दाने प्रतिषेध इति ?। उच्यते-तेषां तद्भक्तानां च मिथ्यात्वस्थिरीकरण, धर्मबुध्या ददतः सम्पक्त्वलाञ्छना, तथा प्रारम्भादिदोषाश्च । पुनरापनानामनुकम्पया दद्यादपि ।
यत उक्तम्-- " सब्बेहि पि जिणेहि, पुजयजियरागदोसमोदेहिं । सत्ताएकंपणटा, दाणं न कहिं वि पमिसिद्ध " ॥१॥ तथा च भगवन्तस्तीर्थकरा अघि त्रिभुवनैकनाथाः प्रविवजिषवः सांवत्सरिकमनुकम्पया प्रयच्छन्ति दानमित्यलं विस्तरे. ण । आव० ६ ० । प्राचा० । उपा० ।
से समाणुएणे अममस्म असणं पाणं खाइमं साइम वा पो पाएज्जा, पो णिमंतेज्जा, णो कुज्जा वेयावमियं परं आढायमाणा ति वेमि। (से समणुष्णे इत्यादि ) न केवलं गृहस्थेभ्यः कुशीमेच्यो वाऽकम्प्यमिति कृत्वाऽऽहाराऽऽदिकं न गृह्णीयालमनोकः, अस मनोशाय तत्पूर्वोक्तम् अशनादिकं न प्रदद्याद, नाऽपि परमत्यर्थमाप्रियमाणोऽशनाऽऽदिनिमन्त्रणतोऽन्यथा वा तेषां वैयावृ. प्य कुर्यादिति । वीमीतिशब्दावधिकारपरिसमाप्त्यर्थी।
किंनुतस्तहि किंभूताय दद्यादित्याहधम्ममायाणह पवेदियं वकमाणेण ममया, समारणे समणुएस्स असणं वा पाणं वा खाइमं वा साइम वा वत्थं वा पायं वा सेजं वा० पाएज्जा, णिमंतेजा, कुज्जा वेयावमियं परं पादायमाणे त्ति वेमि। (धम्मं त्यादि) धर्म दानधर्म जानीत यूयं प्रवेदितं कथितं, केन श्रीवर्कमानस्वामिना?,किंभूतेन ?. मतिमता केवलिना । किनतं धर्ममिति दर्शयति-यथा समनोक्षः साधुरुयुक्तविदारी, अपरस्मै समनोज्ञाय चारित्रवते सविनाय सांभोगिकार्यकसामाचारीप्रविष्टायाशनाऽऽदिकं चतुर्विधं तथा वस्त्राऽऽदिकमपि चतुही,प्रदद्यात् प्रयच्छेत् । तथा तदर्थ च निमन्त्रयत्, पेशलमन्यद्वा वैयावृत्यमनमर्दनाऽऽदिकं कुर्याद, नैतविपर्यस्तेच्यो गृहस्थेच्या कुतीथिज्यः पार्श्वस्थाऽऽदिभ्योऽसविग्नेभ्योऽसमनोझेन्यो वत्यैतत् पूर्वोक्तं कुर्यादिति । किं तु समना भ्य एव, परमत्यमाझियमाणस्तदर्थसीदने परमुत्तप्यमानःसम्यग् वैयावृ. स्यं कुर्यात, तदेवं गृहस्थाऽऽदयः कुशी लास्त्याज्या इति निदर्शि. तम् । अयं तु विशेषः-गृहस्थेभ्यो यावद्वज्यते तावद् गृह्यते, केबल कल्पनीयं प्रतिषिच्यते, असमनोझेभ्यस्तु दानग्रहणं प्रति सर्वनिषेधः। श्राचा० १ श्रु० ८ ० २ उ० । ( 'अम्म उ. स्चिय' शब्द प्रयमभागे ४६३ पृष्ठे तभ्योऽशनाऽऽदिदानप्रतिपेधपराणि सूत्राणि प्रतिपादितानि)
पावस्थाऽऽदित्योऽशनाऽऽदि न देयम्जे भिक्खू पापत्यस्स अस वा पाणं वा खाइसंवा साइम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org