________________
दाण
।
"
श्राचा० १ ० १ ० १ उ० दाणा सेडुं श्रभयप्रयाणं ।" (२३) सूत्र० १ श्रु० ६ श्र० । "मध्य तु सत्पात्र - दानपूर्ये तु भोजनम् । (६५) सत्पात्रं साध्वादि, त स्मिन् दानपूर्व दानं दत्यर्थ भोजनमयदर कारार्थः । ततः सत्पादनपूर्वमेव भोजनमिति निष्कर्षः। (६५) ६० २ अधि० ( साधुच्यो दानप्रकार: ' अइहिसंविभाग' शब्दे प्रथमभागे ३३ पृष्ठे उक्तम ) इह तत्रानुतं तत्स्वरूपम्आहारवपात्राऽऽदे, मदानपतिर्मुदा । नदीरितं तदतिथि- संविभागवतं जनैः ||४०||
अतिथेः साधो मुदा यतिशयेन ननु कम्पाऽऽदिनेत्यर्थः । प्रदानम् प्रकर्षेण मनोवाक्कायशुद्ध्या दानं विधानम् कस्य? आहाराऽऽ नाहारोऽशना
चतुर्विधः पापादिमा दिशा वसतिपीठफलकशास्तारकाम अनेन दिरादिदाननिषेधः तेषां पतेरनधिकारित्वात्। तइतिथिसंगितम् । जनैः उदीरितं प्रतिपादितम् । चाकमनिस्वारिं शद्दोषरहितो, विशिष्ट भागो विभागः पश्चात्कर्माऽऽदिदोषपरिहारायाशनदानरूपोऽतिथिमंविभागः, तद्रूपं व्रतम् । अतिथिसंगितमहाराज्याबार्जितानां प्रापणीया
चिकूण
देशकालाकारकमपूर्वकमरमानुष
यदि तत्र शास्यादिनिष्यति भागो देश: १, सुमादिः कालः २,विशुद्धश्चित्त परिणामः श्र द्धा ३, अभ्युत्थानाऽऽसनानवन्दनानुवजनाऽऽदिः सत्कारः ४, यथासंजय पाकस्य पेयाऽऽदिपरिपाट्या प्रदानं क्रमः ५, तत्पूर्वक देशकाल 5 चचियेनेत्यर्थः " नायागयाणं कप्पणिजाणं श्रन्नपाणणं दवाएं देसकाल सद्धासक्का रकमजुनसीपी संजयादा अविहिसंविभागो ।
अनूदितं तत श्रीमन:"प्रायः शुधनिधि प्रापणीये. नयेः । काले प्राप्तान् लदनमसमश्ररूया साधुवर्गान् धन्याः केचित्रमविदिता ममानयन्ति ॥ १ ॥ प्रशनमखिलं खायं स्वाद्यं भवेदथ पानकं, पतिजनहितं वस्त्रं पालनम्। वसतिफलकप्रख्यं मुख्य चरित्रविवर्द्धनं, निजकमनलः प्रीत्याधायि प्रदेयमुपासकैः ॥ २ ॥ ”
66
66
66
तथा
साहू पनि
किंचित
धीरा जहुत्तकारी, सुसावगा तं न मुंजति ॥ ३ ॥ वसहीसयणाऽऽसणभत्तपाणभे सज्जवत्थपायाई ।
जर विन पजत्तघणो, थोत्रा वि हु धोवयं दिज्जा ॥ ४ ॥ " वाचक मुख्य स्त्वाह
किश्चित् शुकल्ण्यम कल्यं स्यादकमपि कल्प्यम् । पिएमः शय्या वस्त्रं, पात्रं बा बजाऽऽद्यं वा ॥ १ ॥ देशं कालं पुरुषम-वस्यामुपयोग शुष्पिरिणामान् ।
Jain Education International
( २४०० ) अभिधानराजेन्द्रः ।
दाम
प्रसमीक्ष्य भवति कल्यं, नैकान्तात् कल्पते कल्यम् ॥ २ ॥
ननु यथा शास्त्रे आहारदातारः श्रूयन्ते न तथा बस्त्राssदिदातारः, न च वस्त्राऽऽदिदानस्य फलं श्रूयते तन्न वस्त्राssदिदानं युक्तम् । नैवम् । भगवत्यादौ वस्त्राऽऽदिदानस्य साकादु कत्वात् । यथा-" समणे निग्गंधे फायर सणिज्जेणं अणपाखामा मेणं वत्थमिही ढफलग सिज्जासंधारपणं पमिलाजेमाणे विहरति । इत्यादारवत्यमाऽऽचारशरीरोपकारकत्वादयोऽपि साधुज्यो देयाः । ध०२ अधि० । पञ्चा० । (पोषधं पारयता श्रावके नियमात्साधुभ्यो दयामिति रणशि
"
-
काले देशे कल्यं, घायुक्तेन शुद्धमनसा च । सत्कृत्य च दातव्यं दानं प्रयताऽऽत्मना सद्भयः ॥ १ ॥ "
तथा
"दाने
के नियन चटकणिकेव महान्तं न्यग्रोधं सत्फलं कुरुते ॥ २ ॥ इत्यादि ।
"दुःखमुद्रं प्रास्तानि दानेन । लघुतेक १ ॥
श्रु० ८ ० २ ० ।
यदाह
"पपनस पुस्तकवस्तुभिः। प्रतिदिनं कुरुते य उपग्रहं स इद सर्वविदेव भवेन्नरः ॥ १ ॥ " लिखित पुस्तान्यो पूर्व व्याख्यापनं व्याख्यापनार्थ दानं व्याख्यायमानानां च प्रतिदिन पूजापूर्वक अवेतनानुसारेण सम्य चारित्रमनुपालय मनुष्यजन्म सफल पर्य व
आचा० १
तीन पावतानामतीर्थकर
नदी यो योतितपश्चा धनवपनं यथा उपयुज्यमानस्य चतुर्विचारा न हि तदस्ति कालावाडनुपकारकं नाम, तत्सर्वस्वस्याऽपि दानं साधुधर्मोद्यतस्य स्वपुप्रदेश समर्पणं च । ६०२ अधि० प्र० । स्था० । दश० । धमणेभ्योऽनेनाऽयुप्रासुकानन दीपपुरिति 'आज' द्वितीयभागे १२ पृष्ठे प्रतिपातितम्) "दानीि सुवाखादानात्सीमानाकामार्थमोक्षः स्य दोनधर्मो वरस्ततः ॥ १ ॥ पञ्चा० वि० ।
"
" दानेन सत्वानि वशभिवन्ति, दानेन वैराण्यपि यान्ति नाशम् । परोऽमुपैति दाना
For Private & Personal Use Only
तस्माद्धि दानं सततं प्रदेयम् ॥ १ ॥ " ध० २०१ व्यायामपि हि त्यानुरोधतो महादानम् । दीपस्यादी गुवा दानमभ्यं ॥ १३ ॥ न्यायाऽऽत्तं ब्राह्मणचत्रियविाणां स्वजातिविदितम्यायोपासम्मदिकमपिदिभृत्यानुरोधतो नृत्या नुपरोधेन पोष्यवर्गाविघातेन, महादानं विशिष्टदानम्, दीनपित्रादिपुरुषानुक्रया दे विशेषणं तन्महादानम् । दानमन्यत्तु न्यायाऽनुपात नृत्याद्युप
www.jainelibrary.org