________________
दादुधिय
(२४८) अनिधानराजेन्द्रः।
दाण
दादुधिय-दंशोघृत-त्रि। उत्खातदंष्ट्रे, दश०१ चू० । सोइयऽधेगविधं पुण, लोनत्तरियं इमं तत्थ ॥ २०॥ दाण-दान-न० । दा--भावे ल्युट् । वितरणे, प्रव० ६ द्वार ।। समासतो दुविहं दाणफलं-बोश्य, बोत्तरियं च । सोय पश्चा०प्रश्नका लब्धस्याऽन्नाऽऽदेर्लानाऽऽदिभ्यो वितरणे, प्रश्न अणेगविहं-गोदानं, नूमिदान, हिरएणदानं, नक्तप्रदानाऽऽदि । ३संब. द्वार। अशनाऽऽदिप्रदाने, प्राप०अगस्वपरानुग्रहार्थ- सोउचरियं श्म। मर्थिने दीयत इति दानम् । सूत्र०१२०११ अ०। उत्त । कल्प।
गाहाकर्म । याचकाभीप्सितार्थे धने, कल्प.५ कण । उत्त०। "दाने. असे पाणे नेस-ज्जपत्तवत्ये य से ज्जसंथारे । न महाभोगो, देहिनां सुरगतिश्च शीलेन । भावनया च विमुक्ति
भोजविहि पाणऽरोगे, जायणनूमाधिविहसयणा ॥१०॥ स्तपसा सर्वाणि सिद्ध्यम्ति "॥१॥ सूत्र. १ श्रु० १२ १०। "दाणं च तत्थ तिविहं, नाणपयाण च अभयदाच।
पाणाऽऽदियाण सत्तरहं पच्छद्धणं जहासंखफला । अधम्मोवग्गहदाणं, चनाणदाणं इमं तत्थ ॥१॥"
मदाणे भोज्जविही नवति,पानकदाने साक्षापानकविधी,नेस" सरिसे विमणुयजम्मे, पयं सयलं पि केह कयपुन्ना ।
जदाणेण प्रारोग्गो, पत्तदाणेण भायणविधी, वत्थदाणेण वि. ज जाणंति जए तं, सुनाणदाणप्पनावेण || ६४ ॥
भूसणविधी, सेजादाणेण विविहा, संधारगदाणेण अणेग. दितो य नाणदाण, नुवणे जिणसासणं समुद्धर।
भोगंगादिसेन्जाविहाणा नवति । सिरिपुंडरीयगणहर, श्व पावइ परमपयम उलं ॥१५॥
संखेवो वा फसं श्मता दायब्वं नाणं, अणुसरियवा सुनाणिणो मणिणो ।
अहवाऽवि समासेणं, साधणं पीतिकारओ पुरिसो। नाणस्स सया भत्ती, कायव्वा कुसल काहि ।। ६६॥
शह य परत्य य पावति, पीदीओ पीवरतराओ॥२१॥ घीयं तु अभयदाण, तंह अभएण सयल जीवाणं ।
अहवासद्दो विगप्पवायगो । समासो संखेबो, साधूणं जत्तपाभभउ त्ति धम्ममूलं, दयाधम्मो पसिद्धमिण ।। ६७॥ इक चिय अभयपया-मित्थ दाऊण सम्वसत्ताणं।
रोहिं पीतातो नपाणतो इहलोए परलोए य पीवरात्रो पाती.
प्रो पावति, पीवरं प्रधानं, तरशब्दः श्राधिक्यतरकर्मवाचकः, घज्जावह व्व कमसो, सिकंति पहीजरमरणा ॥६॥
सर्वजनाधिक्यतरा प्रीत्यः, प्राप्नोतीत्यर्थः। शेषं पूर्ववत्, णवरंनाऊण श्म जयनी-कयाण जीवाण सरणहियाणं । साहीणं दायब्व, भविपहिं अन्नयदाणमिणं ।। ६६ ॥
एसेव गमो णियमा, दुविधा नवहिम्मि होति णायन्यो। धम्मोवग्गहदाणं, तश्यं पुण असणवसणमाईणि ।
पुव्वे अवरे य पदे, मेजाऽऽहारे वि य तहेव ॥२१२॥ आरंभनियत्ताण, साहूण हुँति देयाणि ॥ १० ॥
दुविहे उपकरणे-ओहिए, उवग्गहिए य। उस्सग्गाचवाएहिं तित्थयरचक्रवट्टी, बलदेवा वासुदेवमंडलिया।
पसेव गमो, सेजमाहारेसु वि एसेव विही जाणियबो। नि जायंति जगम्भहिया, सुपत्तदाणप्पनांवेण || १०१॥
चू० २००। जह भयवं रिसहजिणो, घयदाणबत्रेण सयलजयनाहो।
दशविधं दानम्जाओ जह जरहवई, नरहो मुणिभत्तदाणेण ॥ १०॥
दसविहे दाणे पछत्ते । तं जहाअवि य
"अणुकंपा संगहे चेवा-ऽभया कालुणिए ति य । दसणमित्तेण वि मुणि-वराण नासह दिणकयं पावं । जो देइ ताण दाणं, तेण जए कि न सुविढतं ॥ १०३ ॥
लज्जाए गारवेणं च, अधम्मे पुण सत्तमे ॥ १॥ ते सुपवितं भवणं, मुणिणो विहरंति जत्थ समभावा ।
धम्म य अट्ठमे वुत्ते, काहि य कयंति य।" स्था०१०म०। न कया वि साहुरहिश्रो, जिणधम्मो पायडो होइ ॥१०४॥ (अनुकम्पादानव्याख्या 'अणुकंपादाण' शब्दे प्रथमभागे ३६० ता तेसि दायव्व. सुकं दाणं गिहादि जत्तीए ।
पृष्ठे अश्या)(संग्रहदानविस्तरः 'मंगदाण'शब्दे वक्ष्यते ) अणुकंपोचियदाणं, दायव्वं निययसत्तीए ॥ १०५॥
(अभयदानव्याख्या 'अभयदाण' शब्दे प्र० भागे ७०६ पृष्ठे किंच.
प्रतिपादिता) (कारुणिकदानव्य ख्या ' कानुणिय ' शब्द न तयो सुछ गिहाणं, विसयाऽऽसत्ताण होइन हु सीलं ।
तृतीयभागे ५०२ पृष्ठे अश्या ) ( लज्जादानविस्तर: सारंभाण न भावो, तो साहाणं सया दाणं ॥ १०६॥
' लज्जादाण' शब्दे बक्ष्यते ) ( गौरवदानव्याख्या श्य तिविहं पिदु दाणं, नरबर! संखेवो तुहऽपखायं ।
' गारवदाण ' शन्दे तृतीयभागे ८७१ पृष्ठे अश्व्या )
(अधर्मदानव्याख्या 'अधम्मदाण'शब्दे प्रथमभागे ५६० पृष्ठे वियरियसिवसुहसीलं, सेप सीखे निसामेसु ॥ १०७॥ ध० र० (७०)!
गता ) ( धर्मदानव्याख्यानम् ' धम्मदाण ' शब्दे व
यते ) ( करिष्यतिदानविस्तरस्तु ' काहीइदा' शब्दे दाणफलं लवितणं, लावावे तु गिहिअतिथीहिं।
तृतीयभागे ५०६ पृष्ठे प्रव्यः ) ( कृतदानविषयः जो पादं नपाए, वंगविटुं तु तं होति ॥२०॥
'कयदाण' शब्दे तृतीयभागे ३५४ पृष्ठे समुक्तः) १० ॥ दाणफलं अप्पणा कहेति, गिहिअम्मतिथिपहिं वा कहावेत्ता
शिष्येभ्यो विसर्जने, बिशे० । (लोके दानप्रकारश्च प्रथममृषजो पादं उप्पादेति, एयं लवंगविटुं भष्मति ।
नस्वामिना प्रवर्तित इति 'सह' शब्दे द्वितीयभागे ११२७ तस्सिमे विहाणा
पृष्ठे उक्तः ) दाने लौकिका प्राहु:-" वारिदस्तृप्तिमानोति, सु.
खमकयमन्त्रदः । तिलप्रदः प्रजामिष्टा-मायुष्कमभयप्रदः "॥१॥ लोइय लोनत्तरियं, दाएफलं तु सुविधं समासण। अत्र चैकमेव सुनाषितमभयप्रदानमिति, तुषमध्ये कणिकावत् ।
६५३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org