________________
( २४५८) दरिसणावरणिज्ज अभिधानराजेन्द्रः ।
दवदप्पसील दरिसणावरणिज्ज-दर्शनाऽऽवरणीय-
नदर्शनं सामान्यार्थ- द्रव-पुं० । द्रु-अण् । रसे, वेगे, गती, पन्नायने, परिहासे, बा. बोधरूपमावृणोतीति दर्शनाऽऽवरणीयम् । दर्शनाऽऽबरणकर्मणि, चः । जले, पि० । विकृति विशेषे, भाव. ६ अ० [सप्तदशबिधे स्थानकं च-"दसणसीने जीवे, दसथायं करे जे कम्मं । संयपेच, कर्मकाविन्यज्वणकारित्वाद् विलय हेतुत्वाचा भा
तं पमिदारसमाणं, सणवरणं भवे जीधे ॥१॥” इति । स्था. चा. १५० १०७ उ० । सूत्र । पानके, वृ० १०० । यच सौ. २०४ उ० । अस्य सर्वा वक्तव्यता 'कम्म' शब्दे तृतीयभागे वारं वाऽऽदिकमझेपकृतं, यश्च दुग्धतैलवसाट्रबघृताऽऽदिक २५६ पृष्ठे अष्टव्या)
ले पकृतं तदुभयमपि भवमित्युच्यते । वृ. ५०नि०.चू० । दरिमाणिज्ज-दर्शनीय-त्रि० । दर्शनाय चायापाराय हितं
गादे, दे० ना.५ वर्ग ३३ गाथा। दर्शनीयम । औ०। यं पश्यंश्चक्तया श्रमं न गच्छति तस्मिन.दवकर-द्रवकर-त्रिका परिदासकारिणि, न०एश० ३३ उ.। स० । का० । नि० । बिपा० । दर्शनयोग्ये, जं. १षक । रा०।
औ०। प्रशा० । रूपातिशये, आ०म० १०१ वराम । आचा०। दवकारी-द्रवकारी-स्त्री० । परिहासकारिण्याम् , ० ११ श. रा० । सू० प्र० । औ० । शोभने, सूत्र. २ श्रु०१ अ० ।
११ उ०। दरिसयंत-दर्शयत-त्रि० प्रकटयति, स० २ अङ्ग ।
दवगंधित्त-द्रवगन्धित्व-न। द्रवस्य गूथस्य कुथितनकाऽऽदे. दरिसावण-दर्शन-न० । कृपायां प्रेरणे, आव०१०
रिव गन्धो यस्यास्ति । तस्मिन्, ध०१ अधि० ।
दवगुम-द्रवगुम-पुं० । अपिण्डीकृते अद्रगुडे, प्रश्न०४ भाश्र. दरी-दरी-स्त्री०। पर्वतकन्दराविशेषे, भ० ३ ० २ उ० । झा । जं.। प्राचा० । आव० । शुगालाऽऽद्युत्कीर्णनूमिविशेषेषु, ।
द्वार । पं० १०। झा०१ श्रु०१ अ०भ०। मूषिकाऽऽदिकृतायां लघ्व्यां खड्डा-।
दवग्गि-द (दा) वाग्नि-पुं० । दवस्य बनस्य अग्निः दवाग्निः। याम, जं० २ वक०।
घाच० । “वाययोत्स्नाताऽऽदायदातः" ॥ ८ । १। ६७ ॥ इति दरुम्मिट्स-न० । देशी-घने, दे० ना० ५ बर्ग ३७ गाया।
आदेराकारस्य अद्वा । "दवगी। दावगी।" प्रा.१पाद । वनो.
गवेऽग्नी, ग्रौल। प्रश्न । उत्त०। "दवग्गिजालाभिहए।" जी0 दल-दद-धा० । दाने, “दस्थडः, मस्य लः । 'दल ।' सूत्र०१
१ प्रति० । " दर्वाग्गणा" दबाग्निना वह्निज्वालनेन निर्दयं यथा भु० ३ ०३ उ.1 आचा० । अंग०।
भवति । प्रश्न १ आश्र० घार। दल-न० । दल-अच् । पत्रे, विशे० । नागे, पं० सं०५ द्वार । दवगिकम्प-दवाग्निकर्म-ना केत्ररक्षानिमित्तं बने दवदाने,प. उपादानकरणे, पञ्चा० ७ विधः । ध। जिनभवननिष्पस्यङ्गके, | थोत्तरापथे दग्धे हि तत्र तरुणं तृणमुत्तिष्ठति । पञ्चा०१ बिवा दर्श. १ तव । शनच्छे दे, अपकृष्टव्ये, तमाल पत्रे, उच्च-दवगिदाण-दवाग्निदान-न । भूमिषु तरुण तृणरोहणार्य बने तायाम्, पड़े, च । वाच० । अपडे, विशे० । सत्सेधव- क्रियमाणे दचकर्मणि, ध०२अधिः। स्तुनि च । पुं० । वाच ।
दवग्गिदावणया-दवाग्निदापनता-स्त्री० । दवाग्नेर्दवस्य दापनं दलयित्ता-हवा-अव्यः । दानं कृत्वेत्यर्थे, आचा०२ श्रु०३चू०।।
दाने प्रयोजकत्वमुपलवणत्वादानं च दवाग्निदापनं, तदेव प्राकदयंती-दलयती-स्त्री. घरट्टेन गोधूमाऽऽदिचूर्णयन्त्याम, पिं०।।
तत्वात् "दवगिदावणया।" कमेत उपभोगपरिजोगवतातिदलयमाण-ददत-त्रि० । दानं कुर्वति, स्था० ३ ० १००। बाररूपाणां पश्चदशकर्मादानानामन्यतमे, ( म०८ श०५ उ०। " हत्थतालं दलयमाणे।" हस्तेन तामनं हस्ततालः, तं "द.
भा०) क्षेत्राऽऽदिशोधमनिमित्तं बनानेबितरणे, उत्त०१ अ. नयमाणे " ददद् यष्टिमुष्टिलकुटादिभिर्मरणाऽऽदिनिरपेक आव०। आत्मनः परस्य वा प्रहरन्निति जावः। स्था.३०४०० ।। दवण-दवन-
नयाने, सूत्र.१ श्रु०१० । "अस्थादाणं दनमाणो त्ति।" अर्थादानं अव्योपादनकारणमष्टावधामग्ग-दवनमागे-पु.। दवनमिति यानं, तन्मागों दवनमा. अनिमित्तं ददत प्रयुजान इत्यर्थः । स्था० ३ ग०४ उ० । गः। तस्मिन् , सूत्र० १ श्रु० १ अ.। दलागणि-दनाग्नि-पुं० । दलानि पत्राणि तेषामग्निस्तहहनप्र
दवदप्पसील-द्रुतदर्पशील-त्रि• । भसमीक्ष्य कारिणि, पं० वृसो बह्निः तस्मिन् , स्था००।
व०४द्वार। दनिअ-न० । देशी-निकूणिताक्षे, दे. ना.५ वर्ग ५२ गाथा।
भासइ दुधे दुभं ग-रछए प्रदरितो व गोविसो सरए । दलिद-दरिष-पुं० । दरिषा-अन् आलोपः। वाच०। हरि
सव्वदुयदुयकारी, फुट्ट व विओ वि दप्पेणं ॥४६॥ सादीनः"॥८।१।२५४॥ इत्यसंयुक्तस्य रस्य लः। प्रा.
दुतं द्रुतम् असमीक्ष्य संभ्रमावेशवशाद्यो नापते,यश्व इतं इतं १ पाद । निर्मने, दीने च । वाच ।
गच्चति । क श्वेत्याह-शरदिदर्पित इव दोगुर व गोवृषो घ. दनिय-दलिक-न । यां प्रकृति बध्नाति जीवस्तदनुभावेन प्रकृ.
श्रीवर्दविशेषः। शरदि हि प्रचुरचारिघ्राणतया,मकिकाऽऽापज्वस्यन्तरस्थं दनिकम् । तस्मिन्, स्था०४ ठा०२ उ० । पं.सं.। रहिततया च गोवृपो मदोद्रेकाहिलः पर्यटतीत्येवमसापरमारावात्मके, पं० सं०५ द्वार । वस्तु दक्षिकं यं योग्यमह- बपि निरङकुशस्त्वरितं त्वरितं गच्छति, यश्च सर्वतद्तकारी मित्यनान्तरम् । श्रा० म० १ ० २ खएम । विशे० । प्रत्युपेकणाऽऽदीनां सर्वासामपि क्रियाणाम्रतित्वरितकारी, यश्व दव-टव-पुं० । दुनोति-दु-अच । वने, वाच० । बनानसे च।। दर्पण तीवोद्रेकवशात स्फुटतीव स्थितोऽपि सन् गमनाऽऽदिका दर्श. १ तच्च । प्रव। उत्तामाबे-अप् । उपतापे, घाच.।। क्रिपामकुर्वन्नपि श्त्यथः । एप दुतदर्पशील उच्यते। बृ० १०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org