________________
(२०५७) दया अभिधानराजेन्डः ।
दरिसपरइय तिता ॥१॥" इत्युक्तलकणे इच्छान्नेदे, बाच० । कृपायाम् ,हा०२४ | दराजिमिम-दराजिमित-त्रि० । अनुक्ते, बृ० ३००। अष्ट । प्राचा० । स० सूत्र । अनुकम्पायाम् , दश० १ ० १७० । भाव । प्रश्न । जीवरक्षायाम , दश०१०च्या
दरदिम-दरदत्त-त्रि । ईषद्वितीर्ण, पञ्चा० १०वि०॥ नावस्वपरप्राणरक्षणायाम्, अष्ट० २० अष्ट० । दु:खितजन्तु
दरपटावित-दरप्रस्थापित-त्रिका अर्क प्रस्थापिते,नि.चू०१६ उ० दुःखत्राणानिला, ध० १ अधि। “न तहानं न तद्ध्यान, | दरमत्त-पुं०। देशी-बशात्कारे, दे० ना०५ वर्ग ३७ गाथा | न तज्ज्ञानं न तपः। न सादीका न सा भिका, दया यत्र न विद्यते ॥१॥" संथा।
दरवंदिय-दरवन्दित-न। द्वाविंशइन्दनकदोपे, " देसीकह
वित्तंते, कदेति दरवंदिप कुंचो।" देशीकथावृत्तान्तान् यत्र क. दयाइअ-न० । देशी-रहिते, दे. ना०५ वर्ग ३५ गाथा । । रोति तरि परिकुश्चितम् । वृ० ३७०।। दयालु-दयालु-त्रि० । दव-पालुच् । कृपायुक्ते, वाच०। दरविंदर-पुंoादेशी-दीर्धे, विरने व । देखना०५ धर्ग५२ गाथा।
दयावत्-त्रि० । “प्राल्विालोखास-वन्तमन्तेत्र-मणा मतो" दरसण-दर्शन-न० । मते, यथा-"पागारमावसंता पा, घरसे ।। ७ । २ । १५ए ॥ इति मतोः स्थाने प्रामु इत्यादेशः।
पा विपन्वया । इमं दरसणमाव, सन्नदुक्खा चिमुचई मा०२ पाद । सघृणे, दर्श०२ तव । सश्वानुकम्पके, ध०
॥१॥" अनु०।
॥५॥ अतु। र० । इखितजन्तुत्राणाभिलाषुके, प्रव० २३६ द्वार । दरसज्जि -दर्शनीय-त्रि० । इष्टुं योग्ये, • प्र०१८ पाहु । संप्रति दशमं गुणं प्रयिकटयिषुराह
पश्यचक्षुन भ्राम्यति तस्मिंश्च । भ.१श० ५ उ०। मूलं धम्मस्स. दया, तयागयं सव्वमेवऽपुट्ठाणं । दरहिंपिय-दरहिरिमत-त्रि.। अर्द्धपर्यटिते, वृ०४ १०। सिर्फ जिणिदममए, मग्गिज्जइ तेणि दयालू ॥१७॥ हरिश-पं0 देशी-हप्ते, दे० ना० ५ वर्ग ३५ गाथा। मूलमाचं कारणं धर्मस्योक्तनिरुक्तस्य दया प्राणिरहा । यदुक्तं
दरिद-दरि-त्रि० । धनविहीने, स्था० ४ ग. ३..। भनीश्रीभाचाराणसूत्रे-"से वेमि जे धईया,जे पडुप्पना, जेय श्रागमिस्सा घरहंता भगवंता ते सखे पवमाक्खति, एवं भासंति,
श्वरे, दुस्थे च । स्था० ३ ठा० १०.। एवं पनवेति, एवं परूवयति-सब्वे पाणासन्वेभयासवे जीवा
दरिदकुल-दरिकुन-न । अनीश्वरे, स्था० ग.। निनसव्वे सत्ता न हंतचा,न वज्कावेयवान परितावेयब्धा, न सव.
कुझे । कल्प०१क्षण। हधेयवा, एस धम्मे सुके निश्ए सासए समिश्च स्रोयं स्नेयन्नेदि
| दरिद्दबेर-दरिस्थचिर-पुं०। कृताङ्गलानगरीवास्तव्ये समहिपाए।" इत्यादि । यतोऽस्या एवरक्षार्थ शेषव्रतानि तथा चाऽवाचि-"अहिंसेष मता मुख्या, स्वर्गमोक्षप्रसाधनी । अस्याः
ले साऽऽरम्भे स्वनामख्याते स्थबिरे, मा०म० भ०२ खम्म । संरक्कणार्थ च,न्याय्यं सत्याऽऽदिपालनम ॥१॥" इति। अत एव
दरिद्दीय-दरिद्रीजूत-त्रि. । अदरिने दरिलतां गते, स्था० ३ तदनुगतं जीवदयासहजावि, सर्वमेव विहाराऽऽहारतपोवैयावृ.
ठा० १ उ०। त्यादि सदनुष्ठान, सिद्धं प्रतीतं,जिनेन्समये पारगतगदित
दरिय-दृप्त-त्रि० । हप-क्तः। "मरिदृप्ते" ॥८।१।१४४ ॥ रत. सिकान्ते । तथा चोक्तं श्रीशय्यभवसूरिपाद:-" जयं चरे जयं
शब्दे ऋतोऽरिरादेशो नवति । 'दरिमो' । प्रा०१ पाद । "हप्ते" चिके, जयमासे जयं सर । जय भुजंतो भासतो, पावं कम्म
।।शए। दृप्तशरद शेषस्य द्वित्वं न भवति । "भम धम्मि. न बंधर ॥१॥" (दश०) इति। अन्यैरप्युक्तम् "न सा दीक्षा न सा
प! बीसत्थो, सो सुणश्रो अजमारियो तेण । गोदाराईकच्छभिका,न तहानं न तत्तपः। न तद्नानं न ध्यान,रया यत्र न कुंज-वालिमा दरियसी हेण ॥१॥" (इति गाथासप्तशत्याम)प्रा. विद्यते ॥१॥" इति । मृग्यते अन्धिध्यते तेन कारणेनेह धर्मा- २ पाए । गर्षिते, वाच। औलादोऽऽध्माते,रा. प्रभ०।"द. धिकारे दयाबुदंयाशीलस हिकिल स्वल्पस्याऽपि जीवध- रियनागदप्पमहण।।" हप्तनागदर्पमधना । प्रश्न.४ प्राभा द्वार । स्य यशोधरजीवसुरेन्ऽदत्तमहाराजस्येव दारुणविपाकमवबुरियम-नामह-पु०। चाशए ध्यमानो न जीववधे प्रवर्तते इति ॥१७॥ध०र०।
वपाकमवारियम-प्रसह-jo। विशिए कासे दपात्पूजायाम, प्राचा दयावण-पुं० । देशी-दीने, देना०५ वर्ग ३५ गाथा।
त्रु०१० १ ० १ उ.।
दरिस-द-(धा० चाक्षुषझाने, ज्वा०-पर०-सक-अनिदयामूरि-दयासूरि-पुं० । द्रव्यानुयोगायोपदेशके तपागच्चप्र
र । पाच । "वृषाऽऽदीनामरिः" ॥ 0।४।१३५ ॥ इति रपे. धाने स्वनामख्याते सरी, व्या० १५ माया।
ररिः। 'दरिसई।'प्रा०४ पाद। पश्यति। मदर्शत, भद्राकीत् । दर-दर-अव्य०। ईषदथें, माय च । "दरापे"॥ER बाचा "श दर्श सुरूपां खीम।" मा० का। ।११५॥ दर इत्यव्ययमका ईषदर्यै च प्रयोक्तव्यम् ।"दरवि. दरिसण-दर्शन-न । “शर्षतप्तबजे धा" ॥८।२ । १०५ ॥ असियं ।" अर्द्धनेषता विकसितमित्यर्थः । प्रा०२ पाद। प्रव०।
इति संयुक्तस्यान्त्यव्यजनात्पूर्व इकारो धा भवति । 'दरिसणं ।' विशे० । न्यूनतायाम्, दरा द्विविधाः । तद्यथा-पेट्टदरा, धान्य.
'दसणं।' प्रा०२पाद । सम्यक्त्वे, प्रा.कामातुका मागमे, भाजनदराश्च । पेहमुदरं,तद्रूपा दराः पेट्टदराः। धान्यभाजनानि
पनि सूत्र.११.१०२ उ०। संवेदने, स०१.सम०। प्रकाश कटपल्यादयः, तान्येव दरा धान्यभाजनदराः। १०१..
ने, स०५ अङ्ग। प्रासोकने, रा०ा वाक्ये च । स०६ भक। नि० चू० । अझै, ३० ना०५ वर्ग ३३ गाया।
दरिसणारश्य-दर्शनरतिक-त्रि.। दर्शने भाखोकने रतिर्यस्मिदरंदर-पुं०। देशी-उहाले, दे० ना०५ वर्ग ३७ गाथाr
न स दर्शनरतिकः । दिदृक्षणीये, रा०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org