________________
(२४४१) दक्खत्त भाभिधानराजेन्डः ।
दक्खुवाहिय तं चित्तण गतो । जाब सियालो आगतो । तेण णायं-एयस्म दक्खिणा-दक्षिणा-मव्य० । दिदेशवृत्तेदक्षिणशब्दात प्रथमा. दढेण वारणं करेमि, भिउमि काऊण वेगो दियो । णछो सि
पञ्चमीसतम्यर्थे माच् । प्रथमाऽऽद्यर्थविशेषिते दक्विणदिग्देशार्थे यालो । उक्तं च-" उत्तम प्रणिपातेन, शूरं देन योजयेत् ।
याम्यदिशि, यज्ञशेष कर्मणः साङ्गताऽधे देये व्ये च । वाच । नीचमल्पप्रदानेन, समं तुल्यपराक्रमैः॥१॥" इत्युक्तः कयागा- दाने, शा०१ श्रु०१६ अ०। प्रा०म० । "दक्षिणाए पमिल. थाया भावार्थः ॥ १६६ ॥ १६७ ॥ दश० ३ ०।
म्भो, अस्थि वा णस्थि वा पुणो।" मुत्र.२१०५ अ० । स्था दक्खत्तं भंते ! साहू,पालसियत्तं साह? जयंती ! अस्थे- यझपन्याम, "अध्वरस्येव दकिणा।" इति रघुः । प्रतिष्ठायाम, गझ्याणं जीवाणं दक्खत्तं साहू, अत्थेगड्याणं जीवाणं श्रा
दक्विणकालिकायां रुचिप्रजापतेः कन्यायाम्, परिक्रयऽव्य, लसियतं माहू । सेकेण टेणं नंते ! एवं बुच्चइ-तं चेव जाव
मायिकाभेदे च । स्त्री० । वाच । साद ?| जयंती ! जे इमेजीचा अहम्मिया० जाब विहरंति,
दक्षिणायण-दक्षिणायन-न० । दक्षिणस्यामयनं गमनम् ।
तत् यस्मिन् काले, कर्कटे वा रविसंक्रमणे तदादि पएमासे एएसिणं जीवाणं आससियत्तं साहू । एएसि णं जीवा
काझे च । वाच । ज्यो० (अत्राधिकं तु 'अयण'शम्दे प्रथम. अलसाजमाणा गो बहूणं जहा मुत्ता तहा अलसा ना- भागे ७५० पृष्ठे कटव्यम् ) णियन्त्रा, जहा जागरा तहा दक्खा जाणियमा जाव
खा जााणयबा० जाव | दक्षिणावह-दक्षिणापथ-पुं०।७ तावदवन्तिनगी. संजोएत्तारो जवति । एएणं जीवा दक्खा समाणा बदहि । मतिक्रम्य दक्विणदिवर्तिदेशभेदे, वाच० । “इतो य वरस्साप्रापरिययावच्चेहिं नवज्कायवेयावच्चेहि थेरवेशावचेहि | मी दक्खिणाव विदरह।" प्रा० म० १ ० २ सपा । तवस्सिवेयावच्चेहिं गिझाणवेयावच्चेहिं मेहवेयावच्चेहिं कुल
आ० चू० । वाचः। वेयावच्चाह गणवेयाश्च्चेहि संघवे यावच्चेहि साहमियते-दक्षिण-दाक्षिण्य-न० । दक्विणस्य भावः व्यञ् । अनुकूलत्वे, यावच्चेहिं अत्ताणं संजोएत्तारो नवति । एएसि पं जी
दर्श० २ तव । दक्षिणाहे ऋत्विजि, वाच० । मार्दवे, वाणं दक्खत्तं साह, से तेरेणं तं चेव जाव साहू।
द्वा० ६ द्वा०।
दाक्किएयलक्षणमाहज० १५ २०५०।
दाक्षिण्यं परकृत्ये-ध्वपि योगपरः शुजाऽऽशयो हेयः। दक्खपम-दवनि-पुं० । दक्का निपुणा प्रतिज्ञा यस्य स गाम्नीर्यधैर्यसचिवो, मात्सर्यविघातकृत परमः ॥ ४ ॥ तथा । समीचीनामेव प्रतिज्ञां करोति,नां च सम्यनिहियति । कृतायाः समीचीनप्रतिझायाः सम्यनिर्वाहके,
दाक्किण्यं पूर्वोक्तस्वरूपं परकृत्येष्वपि परकायेंव्यपि योगपर उ. कल्प.५क्षण।
साहपरःशुभाशयः शुभाध्यवसायो शेयः,गाम्नीर्यधैर्यसचिन:
परैरलब्धमध्यो गम्नीरस्तद्भावो गाम्भीर्य, धैर्य धीरता स्थिरत्वं दखा-साक्षा-स्त्री० । मृद्धीकायाम, स्था० ४ ठा० ३
ते गाम्भीर्यधैर्ये सचिवी सहायावस्थेति, मात्सर्यविघातकृत् स०। प्रव.।
परप्रशंसाऽसहिष्णुत्वविघातकृत, परमः प्रधानः शुजाऽऽशय दक्खिण-दक्षिण-पुं०। दक-इनन् । सर्वनायिकासु समानुरागे इति ॥ ४ ॥ षो०४ विव०।। नायकोदे, मध्यदेशाविणे देशे च । वाच० ज० । ज्यो। दक्खु-दक-त्रिक निपुणे, स्त्र.१ ७०२ अ०३ १०। शरीरस्य दक्षिणे भागे, अनुतरे, सरल, परच्चन्दानुवर्ति- दृष्ट-न। दर्शने, सूत्र. १ श्रु० २ १०३००। नि, अवामभागस्थे, औदार्यवति च । त्रि० । वाच०। श्रा.
पश्य-पुं० पश्यतीति पश्यः। दर्शक, सूत्र. १ श्रु० २ १० म०कल्प.
३ उ०। दक्खिा कुलग-दक्षिणकलक-पुं० । यैर्गङ्गाया इक्किणकून पव वस्तव्यं तेषु, औ० । न । नि.।
दकावदसण-दक्षदर्शन-न। सर्वदर्शने, सत्र०१ श्रु. २० दक्षिणत-दक्षिणत-न० । षष्ठे सत्यवचनातिशये, रा०।
३१०। सर्वोक्तशासनानुयायिनि च । सूत्र० १ श्रु० २ श्र. दाक्षिणात्य-त्रिका दकिणस्यां दिशि नवः । दक्किणा-त्यक । ना. प्रदर्शन-नः । सर्वदर्शने, सर्वोक्तशासनानुवर्तिनि च । रिको, दकिणदिग्जवमात्रे. त्रि।वाच० । दाक्षिणात्यानामसु- सूत्र. १ श्रु० २ ० ३००। रकुमाराऽऽदीनाम् । प्रशा०२ पद ।।
पश्यदर्शन-न । सर्वज्ञाज्युपगमे, सूत्र०१ श्रु०२ अ०३ उ०। दक्षिणपच्छिमा-दक्षिण पश्चिमा-स्त्री० । नैर्ऋत्यकोणे, प्रा.
दक्खवाहिय-दकव्याहृत-त्रि.। सर्वज्ञोक्ते सर्वज्ञाऽगमे, सूत्रः म.१०२खराम।
१ ० २ अ. ३ उ०। दक्खिणपुचा-दक्षिणपूर्वा-स्त्री० । दक्षिणपूर्वयोरन्तराला दिक
दृष्टव्याहृत-त्रि० । दृष्टातीतानागतव्यवहितसूक्ष्मपदार्थदर्शिदक्विणपूर्वा । अग्निकोणे, वाच । च० प्र।
नाऽनिहिते सर्वाऽऽगमे, सूत्र०१ श्रु० २ अ० ३ उ० । दक्षिणमहरा-दक्षिणमयुरा-स्त्री० । उत्तरमथुरायाः सकाशा. पश्यव्याहत-त्रि०। पश्येन संवझेन व्याहृतमुक्तं पश्यव्याहइक्विणस्यां दिशि स्थितायां मथुरायाम्, दर्श०१ तव । | तम्। सर्वधोते सर्वाऽऽगमे, सूत्र १ श्रु० १५० ३ उ) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org