________________
(२४४.) दंसमसगपरीसह अभिधानराजेन्द्रः।
दक्खत्त परिपीतशोणितः,सोऽपि कालगतः। इति गाथाऽकरार्थः॥४३॥ | माणेमो । ते गया अन्नं नयरं जत्थ ण णज्जंति। जाणे प्रा. भावार्थस्तु वृद्धसंप्रदायादवसेयः । स चायम्--" चंपार भयरी. वासिता । दक्खस्स आदेसो दिनो-सिग्छ भसपरिव्वयं प्रा. एजियसत्तुस्स रो पुत्तो सुमाभत्रो जुबराया, धम्मघोसस्स
णेहि । सो बाहिं गतुं एगस्स थेरवाणिययस्स आवणे ठियो। अंतिए धम्म सोऊण निधिमकामनोगो पञ्चश्तो, ताहे चेव तस्स बहुया कश्या पंति । तदिवसं को वि ऊसवो, सो ण पदु. मगल्लविहारपडिम पमिवन्नो, पच्छा हेढाभूमीए विहरंतो सर. पति पुडए बंधे। ततो मत्यवाहपत्तो दक्वत्तणेण जस्स जं यकाले अमवीए पमिमागतो रातिं मसपाहिं खजा, सो ते ण प. उवा जति लवणतेवघयगुडसुंधमिरिय पवमादि तस्स तं दे. मज्जति, सम्म सदा, रत्तीए पीयसोणितो कालगतो । एवं ति। अतिविसिट्ठो लाभोलको। तुछो भणति-तुम्हेऽत्य आगंतुअहियासेचं । " इत्यवसितो दंशमशकपरीषहः । उत्त०
या, न्याहु वत्थबया। सो भणति-प्रागतया। तो अम्ह गिहे पाई. १०।
असणपरिगई करेजह । सो भणति-अने मम सदाया उजा
णे अत्यति, तेहि विणा णाई भुजामि । तेण नणियं-सव्वे वि दंसमभगपरीसहविजय-दंशमशकपरीषहविजय-पुं० । दंशम.
पंतु, भागया। तेण तेसि भत्तसमासहणतंबोलादि उवउत्तं, शकाऽऽदिव्यधपीमासहने, पं० सं० । तथा दंशपरीषह
तं पंचगह रूबयाणं । वितीयदिवसे रुवस्सी वणियपुत्रो वुत्तो. श्त्यत्र दशग्रहणमशेषशरीरोपघातकसवोपलकणम् , यथा
भज्ज तुमे दायचो भत्तपरिब्बओ। एवं भवन त्ति सो उठेऊण काकेभ्यो रक्षतां सर्दिया, इत्यत्र काकग्रहणमुपघातफोपल
गणियापामगं गो अप्पयं मंडेउं । तत्थ य देवदत्ता नाम गणिया कणम । तेन दंशमशकमक्षिकामकुणकोदपिपीलिकावृश्चि
पुरिसवेसिणी बहूहिं रायपुत्तसेहपुत्ताऽऽदीहिं मग्गिया णेकाऽऽदिभिर्वाश्यमानस्यापि ततः स्थानादनपगच्छतः, तेषां च दंशमशकाऽऽदीनां त्रिविधं त्रिविधन बाधामकुर्वतो, व्यज
च्छति । तस्स य तं रूबसमुदायं दट्टण खुभिया। पडिदासि.
याप गंतूण तीए माउए कहियं-जहा दारिया सुंदरजुधाणे माऽऽदिनाऽपि तान् न निवारयतो यत्सम्यक दंशमशकाऽऽदि
दिदि देश । तो सा मणति-प्रण एयं मम गिहमाघरोदेण व्यधपीडासहनं स दंशपरीषहविजयः। पं० सं०४द्वार ।
एजह । बहेव जत्तवेलं करेजह । तहेव ागता । सइओ दब्बदंसमाण-दशत-त्रिका भक्कणं कुर्वति," अप्पे जणे णिबारेइ
बओ को। तइयदिबसे बुद्धिमतो अमच्चपुत्तो संदिछो-अज्ज लूसणए सुणए समाणे ।" प्राचा० १ ० ए ०२०।। तुमे अत्तपरिचो दायब्वो । एवं हवउ ति सो गओ करण. दंसिय-दशित-त्रि। प्रकटिते, मनु । प्रकाशिते च । उत्त०९
सालं । तत्थ य तओ दिवसो ववदारस्सकिज्जंतस्स परिच्छेद
न गन्छ । दोसवत्तीयो। तासि नत्ता नवरो। पक्काप पुत्तो अ.प्रज्ञा ।
अस्थि, इतरी अकुत्ता य । सा तं दारय हेण उवचरति, भ. दक्ख-दक-त्रि० । दक-अन् । निपुणे, कल्प०५ कण । सूत्र०।
णति य-मम पुत्तो। पुत्तमाया जण य-मम पुत्तो। तासिन चतुरे, स्था० ७ ठा०। उत्त० । सूत्र० शीघ्रकारिणि, उत्त०५
परिच्छिज्ज। तेण भणितं-अहं जिंदामि ववहारं दारो हा ० । नि० चू० । का० । अनु०। भामकलकलाकुश ले, कल्प०६ कज्जतु, दवं पि दुहा एव । पुत्तमाया तणति-न मे दम्वेण क्षण । कार्याणामविलम्बकारिणि, उपा०७०जी०। श्रा० कर्ज, दारगो वितीप भवतु, जीवंतं पासिहामि पुत्तं । इतरी म० । कलपकारा०। उत्त०। जूतानन्दस्य नागकुमारेन्द्रस्य ना- तुसिणीया अत्यति। ताहे पुत्तो मायाए दिनो। तहेव सहस्स गकुमारराजस्य स्वनामख्याते पदात्यानीकाधिपती च । स्था० नबोगो । चनत्थे दिवसे रायपुसो भणितो-अज्ज रायपुत्त ! ५ ठा० १ उ०॥
तुम्हेहि पुमाहिएहि जोगवहण वहियब्वं । एवं दवउ ति, तो दक्खन-पुं० । देशी-गृधे, दे० ना०५ वर्ग ३४ गाया।
रायपुत्तो तेसिं अंतियाो णिग्गंतुं उज्जाणे विभो । तम्मि य न.
यरे अपुत्तो राया मो। पासो अहिवासिओ,जम्मि रुक्खच्चग. दक्खत्त-दक्षत्व-न० । आश्रयकारित्वे, उत्त० ३ मा
याए रायपुत्तो निसामोसा ण यत्त ति। तो आसेण तस्लो. साम्प्रतं दक्तत्वं, तत्सप्रसङ्गमाह
वरि वाकण हिंसितं। राया य अभिसित्तो । अणेगाणि सय. सत्याहसुओ दक्ख-त्तणेण सेट्ठीसुत्रो य रूवेण । सहस्साणिजाताणि । एवं अत्युपपत्ती नव । दक्खत्तणं ति बुधीऍ अमच्चसुओ, जीवइ पुनहि रायसुओ ।।१६६॥
दारं गतं ॥ इदाणि सामभयदंमुवप्पयाहिं च नहिं जहा अत्यो
विढप्पति । पत्थिमं उदाहरणं-सीयालेण भमतेण हत्थी मो दक्खत्तणयं पुरिस-स्स पंचगं सइगमाह सुंदरं।
दिहो । सो चिते-लद्धो मए नवारण ताच णिच्छपण खाबुछी पुण साहस्सा, सयसाहस्साइँ पुन्नाई ॥ १७ ॥
इयचो जाव सीहो आगतो। तेण चिंतियं-सचिट्रेण वाइय. दक्तत्वं पुरुषस्य सार्थवाहसुतस्य पञ्चकमिति पश्चरूपफलम् । ज्वं । एतस्स साहेण जणियं-किं अरे! भाणज्ज! अच्छिज्जशतिकं शतफत्रमाह सौन्दर्य श्रेष्ठिपुत्रस्य । बुद्धिः पुनः सह- ति?। सीयालेण भणियं-श्राम ति माम!। सीहोजणति-किमेयं स्रवती सहस्रफमा मन्त्रिपुत्रस्य । शतसहस्राणि पुण्यानि शत- मयं ति?। सियालो जणति-हस्थी । केण मारिश्रो ?। बग्घेण । सहस्रफलानि राजपुत्रस्येति गाथाऽकरार्थः। भावार्थस्तु कथा- सीहो चिंते-कहमहं ऊणजातिएण मारियं भक्खामि ? गो नकादवसेयः । तच्छेदम्-" जहा बंभदत्तो कुमारी, कुमाराम- सीहो । णवर बग्यो श्रागतो । तस्स कहियं-सीहेण मारियो । चपुत्तो, समिपुत्तो, सत्यवाहपुत्तो । पते चनरो वि पंरो- सो पाणियं पाणिग्गतो। वग्यो नहो। पस नेत्रो। जाव कापरं उदावे-जहा को भे केण जीवति? तत्थ रायपुत्तेण श्रो श्रागतो। तेण चिंतियं-जइ एयरस न देमि तो काउ कान भणिय-अई पुनेहिं जीवाम । कुमारामच्चपुत्तेण जणियं- त्ति बासियसद्देणं अमे कागा पहिति । तेसिं कागरमणसहेणं अहं बुद्धी। सेट्टिपुत्तेण भणियं-अहं रूवस्सित्तणेण । सत्यवा। सियाला अन्ने बहवे पर्दिति । कित्तिया वारेहामि । अोए. हपुत्तो भणति-अहं दक्खत्तणेण । ते भणति-अमत्य गंतुं वि.] तस्स उचप्पयाशं देमि, तेण तो तस्स खंड लिसा दियं । सो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org