________________
(१४३२) जवि (ण). अभिधानराजेन्द्रः।
जसमद जवि(ण)-जविन्-घोटके, वाच । सूत्र।
एकदिम्गामिनी कीर्तिः। सर्वदिव्यापकं यशः इति प्रसिकिः । जवित्तए-यापयितुम-अव्य । वर्तयितुमित्यर्थे, व्यवस्थापयि
उत्त०१० । कीर्तिरेकदिग्गामिनी प्रसिरिः सर्वदिग्गामिनी
सेव वणों यशःपर्यायस्वादस्य । अथवा-दानपुण्यफला कीतिः तुमित्ययें च। सूत्र०१० ३०२ उ०।
पराक्रमकृतं यशः। स्था० ३ ग.३ ० । कर्म । भगवत जवोदग-यवोदक-ना यवधावनजसे, दर्श०४ तस्य । पश्चाol ऋषभस्य स्वनामख्याते ऽत्रिंशत्तमे पुत्र च । पुंकल्प.क्षण । . कल्प० । “सीयं च सोधीरजवोदगं च" । यवोदकं यवप्र
जसकित्तिणाम-यशःकीर्तिनामन-न । तपः शौर्यत्यागादिना कासनजलम। उत्त०१५ मा स्थान
समुपार्जितेन यशला कीर्तनं संशब्दनं इलाधनं यशःकीर्तिरुमोदण-यवौदन-न० । यवनक्ते, "प्रायामगं चेव जबोदणं च" | व्यते। कर्म.१ कर्म० । यद्वा-यशः सामान्येन स्यातिः कीर्तियवौदनं यवभक्तम । उत्त०१५ ०।
गुणोत्कीर्तनरूपा प्रशंसा । अथवा-सदिग्गामिनी पराक्रमकजस-पुं० । यशस्-०।" स्नमदामशिरो नन्नः " ॥ १॥
ता वा सर्वजनोत्कीर्तनीयगुणता यशः दिग्गामिनी दानपु
एयकृता वा कीर्तिस्ते यदयाद नवतस्तयश कीर्तिनाम । ३२ ॥ दामन शिरस्नभस्वर्जितं सकारान्तं नकारान्तं च शब्द
शुभनामकर्मभेदे, पं० सं०३ द्वार। स० । यश कीर्तिनामोदया. रुप पुसि प्रयोकव्यम् । इति प्राकृतसूत्रेण प्राकृत पुंस्त्वम् । सं
द्यशः कीर्तिवति । कर्म०१ कमं० । प्रव० । उत्स० । यपुरसकते तु नपुंसकत्वम् । अश्-असुन्-धातोः युट् स । शौर्यादि
यवशाम्मभ्यस्थजनप्रशस्यो भवति तद्यशःकीर्तिनामति । कभूते स्यात्यपरपर्याय सर्वदिग्गामिनि प्रसिफिविशेष, वाच ।।
में०६ कम । था। यशःपराक्रमकृता च्यातियश इति । स्था० ३ग ४ उ । प्रश्न औ०। का० । सर्वदिम्गामिनीप्रख्यातियश इति।
न श०५| जसघाइ(न)-यशोघातिन्-त्रि० । यशोनाशके, "दंसलनाणच. 30 ! कीाम, दशा० । अ०स० । प्राचा० । (यशः रितं, तवधिणए निच्चकालपासत्था । एए प्रदणिज्जा, जे कीयोविंशेषः 'जसांकत्ति' शब्द अनुपदमेव अष्टव्यम्)। जसबाई पवयणस्स " प्राध० ३ ०।"पुव्वं समणगुणेटिं इलाघायाम, चं० प्र० १७ पाढ० । सत्र० । संयमे, अहिज्जतेहिं जसों मासी इमेहि सेर्वतहिं ताणि गणाणि ज" जम्हा असो चरणो य संजमो " यशो वर्णः संयम सोघाति तणं तेजसघाती एए पधयणस्स" माचू० ३ ०। प्रत्येकार्थाः । “जसो त्ति वा संजमा सि वा वएको ति था एग" इति वचनात् । व्य० १उ। “जसं संरक्कमप्पणो"
जसचंद-यशश्चन्छ-पुं० । स्वनामख्याते गणिमि, (भ०) यशः संरक्षनात्मनो यशःशम्देन संयमोऽभिधीयते । दश०५
-तथा च भवगतीसूत्रवृत्ताधभयदेवसरिः-- म०२ उ०। बिनोच । जसं संचिणु खतिए " यशः |
"श्रीमजिनेश्वराचार्य-शिष्याणां गुणशालिनाम । संयम विनयं वा संचिनु । उत्त०३० । स्वनामख्यातेऽन
जिनजद्रमुनीन्द्राणा-मस्माकं चाहिसंवितः॥ तजिनस्य प्रथमशिध्ये, स० "परणासातजिणा पढमसि
यशश्चन्द्रगणगदि-साहाय्यात सिदिमागता।" स्लो जसो नाम" ती०कल्प । पार्श्वनाथस्य स्वनामख्याते
परित्यक्ताम्य कृत्य स्य, युक्तायुक्तविघकिनः"। भ०४२ श०१3०। भगठम गणधरे च । कल्प०७ कण । स०।
जमजीविय-यशोजीवित-न0 । जीवित दे, तब जगवतो बजसंसि (न )-यशस्विन-पुं० । स्यानिमति, अनुस्वारः प्राक
बमानस्वामिनः "जसकित्ती य भयवतो" प्रामद्वि। तत्वात् । नि०१ वर्ग०। काभ०। भाचा यशस्विनः परा | जसद-जस (रा) द-पुं० । धातुविशषे, भौ० । येन वायुनाशीक्रमं प्राप्य प्रसिस्प्रिाप्तत्वात् । स० । इलाघान्विते, उत्स०५ यते । बाच०। भा कीर्तिमति, प्राचा०२४०२१०:उ01 "जसस्सिणो चक्खु-जसदपाय-जसदपात्र-न०। जसदधातुविशेषनिर्मिते पात्रे, “ज. पहटियस्स" सूत्र. १७०१६ अ० । “ प्रणुत्तरे पाणधरे ज- सदपायाणि घा" औ०। संसी" उत्त० ३१ अ० श्रमणस्य भगवतो महावीरस्य सि. जसदेव-यशोदेव-पुं० । स्वनामस्याते प्राचार्य, ग० ४ पार्थापरनामध्यये पितरि च । प्राचा० ३ ० । कम्प० ।
अधिः । स्थानावृत्ताघभयदेवसरिः--श्रीमजिनचन्हाचाजमकर-यशस्कर-त्रि० । यशः सर्वदिममामिप्रसिसिविशेषः । न्तिवासियशोदेवगणिसाधोरुत्सरसाधकस्येव विद्याक्रियातस्करो यशस्करः।०१७०१ भासवग्रिन्यापिकीर्तिक- प्रधानस्य साहाय्येन समर्थितम् । स्था० १० ग० । रे, तं० प्रा० मा भगवत ऋषभस्य स्वनामख्याते एकोन- 'यशादेवः पुनमियागच्छे चन्द्रसूरिशिष्यः पातिकसूत्रवृचत्वारिंशत्तमे पुत्रे, कल्प० ७क्षण।
तिपिएमविशुद्धिवृत्तिग्रन्थयोः कर्ता स च विक्रमसंवत ११७६।
विद्यमान भासीत् द्वितीयश्च यशोदेवसूरिः प्रवचनसारोजसकिनि-यशकीर्ति-स्त्री० । यशसा सर्वदिग्गामिप्रख्याति
कारकर्तुमिचम्मसूरेगुरुभ्राता प्रथमपञ्चाशकचूर्णिनामग्रन्थरुपण पराक्रमकृतन वा सह कीतिरेकदिग्गामिनी प्रख्या
कर्ता। जै००। तिनकमजूता वा यश-कीर्तिः । यशसा इलाघने, कर्म०१ कर्म०। पं० सं० । यशाकीयोश्चायं विशेष:-कीर्तिदानपुण्य
जसधा-यशोधन-न । स्वनामख्याते नृपे, २०। कला.यशः पराक्रमकृतम् । आ० म०प्र०"अविमेसितो जस। जसजा-यशोभ-पुं० । गुरुञ्चन्छसूरेः शिष्ये स्वनामख्याते याविससिता कित्ती" प्रा० चू. १ अ । दानपुगयफला कीर्तिः। चाये. "जातौ तस्य विनेयो,सूरी यशोजनेमिचन्द्राही"।ग०४ पराक्रमकृतं यशः मा०म०प्र०ा बहुसमरसंघनिवर्हणशौर्यल- अधिक प्राचार्यशय्यंभवस्य शिष्ये स्वनामख्यात प्राचार्य, नि. काम यशः, दानसाध्या कीतिरिति । सूत्र०१०म० ०-५30"सरयंभवस्स सीसो, जसभदो नाम मास गुण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org