________________
( १४३१ ) अभिधानराजेन्द्रः ।
जवराज
सुवरपणो भइणी अमोलिया णाम । साग अतीव रूपवती । तस्स वि पर होताहे सो
नगि पाखिता प्रभोषवतीभवति । श्रमषेण पु किन सिर्फ गिरि मस्ि ति तादातुमिपरिति तस्थ आदि साथ समं भोप लोगो जाणिस्सति । सा कढि पि बिनट्ठा एवं होति कथं । अनया सो राया से अक नाउं निवेरेण पव्यतिश्रो । गहो राया जातो सो य जवो नेच्छति पढिचं पुत्तनेहेण व पुणे पुणा बणि पति भन्नथा सो उणीय अदूरसामंते जव तस्स समीचे बीसमति । तं च जवलेतं एगो खेतपालनो रक्खति । इम्रो य एगो गहनो तं जवलेतं चरितं इति । ताई तेण बेलपालपण सो गद्दभो भन्नति"प्राधाबल। पधावसी, ममं चाबि निरिक्सी। सतो ते मया भावो, जब पत्थसि गद्दद्दा ! ॥ १॥" अयं भाध्यान्तर्गतः श्लोकः कथानक समयमन्तरं यास्यते एवमुतरावपि की। " तेण साहुया सो सिलोगो गहियो । तत्थ य बेमरूपाणि रति मोलिया हा चि मणि हो सा म तेसिं रमंताणं अमोलिया ना बिले परिया। पकड़ा जाणिवा लिन पा संति । पच्छा एगेण बेडरूवणं तं बिलं पालिताण यं जा सायं पयस्मि वितमि परिया आहे ते भजति-" इम्रो गया सो गया, मगिअंतीम दासति । अ इयं विवाणामि अगा मोलिया ॥२॥ सो बिसि लोगो पढियो । पकड़ा. तेण साहुणा उज्जेर्जि पविसिता कुंभकारसाला उबस्सर गहियो सो य दोहो अमो
जब साहुणा रायले बिगहियो ताजिये ति-कहं पयस्स घेरं निज्जपमिति कानो गर्भ रायं भ तिस परीसदपराज काम जति पतिबसि पेष्ठह से उबस्लप आउहाणि तें अमषेणं पुढंबं
साथि आउाणि सम्म बक्सर भूमियाणि पतिनिरिदिने पति फारसा लाए उंडरो दुक्कियो उसरति जपणं ताहे तेणं कुंभकारें भ वि"मालयन डिसलग जयं मंखादाच ते नर्थवश मोदि से सिको गहिश्रो तालो राया भिरं मारे कामो रहूं मग्गर पगालेर बड्डाहो होहिसि काम्रो अमचेण ममं रचि फदससालं मोमछति । तस्य ते साधा पेडियो पढमो सिलोगो- "माधाय सीपधावसी, ममं चापि क्लिसी । तक्ति से मया जावो, जवं पत्थेसि गद्दभ |” ॥१॥ रचा नावं बेति जामो घुषं अतिसेसी यस साधू । तो बितिय पडिओ-इम्रो गया इम्रो गता, म जिंती दील | महमेयं विजानामि अगमे बूढा अमोलि बा ॥२॥ " तं पिणं परिगयं जहानामयं एतेन तमो ततितो पढियां "सुकुमालग! जय र हिंडसीलगभ स्थान से नये ॥३॥ ताड़े जाए समं व मारेकामा को ममं पितरो ताहे भसंते भोष परि पुणो वे कूति- एस भ्रमच्चो मम मारेका - मेण वंज करेति । ताई राया ममच्चस्स सीसं देषु साधुस् वतुं स कति सामेश् य " । अथ लोकत्रयस्थाशरार्थ:-ईपत् भाजिमुख्येन वा धावसि प्रकर्षेण पृष्ठतो धात्र.लि मामपि च निरीकले, सक्षितं मया भात्रोऽभिप्रायों यथा
Jain Education International
पचाम्यचरितुं प्रार्थयति मो राजा भीमनुपते! प्रार्थयतीति प्रथम इतो गता २ मृग्यमाणा न दृश्यते श्रहमेतद्विजानामि अग भूमिगत चाहिता अमोलिका दोकान दिला. या द्वितीयः एप कस्य राहखशरीकुमार्या वात् सुकुमारक ! इत्यामन्त्रणं ( भइलग सि ) प्राकृते ! रात्रौ पिजनशील सूचकस्य दिया मानुषाकितथा ! राकस्तु वीरचर्यया रात्री पर्यटनशीलत्वात् । प्रयं ते तब नास्ति मन्यूसाद मनिमितात् किन्तु सप
जवासा
रत्र अमात्यात् । (ते) तत्र भयमिति । तृतीयश्लोकः । ततः स राजर्षिचिन्तयति
9
सिविलयमणं अवि जारिसतारिसं । मुसिमोहिं, जोवियं परिरक्स्वियं ॥
- शिक्षितव्यं मनुष्येण अपि यादृशतादृशम् । पश्य मुग्धैरवि जीवितं परिरक्षितम् ॥ १
तथा---
पुब्ब बिराहियसचिबे, सामत्यणरचिश्रागमो गुणना । नाउम्म सचिवधायण - वामणगमणं गुरुसगासे ॥ पूर्व विराजितो यः सचिवस्तस्य राज्ञा सह समस्य पर्यालोचनं ततस्तयोः रात्रौ तत्रागमस्तस्य च राजर्षेस्तदानी पूर्वपतिकत्रयस्थ गुणना ततो ब नूनमतिशयामी महीयः पिता तो महात्मा [प्रान्तलातुमीलयैव राज्यं परित्यस्य भूयस्तदङ्गीकार कुरुते तदेष वर्षो ऽप्यस्यैवामात्यस्य कूटरचनाप्रपच इति परिभाष्य सविषघातनं कृत्वा स्वपितुः कामणं कृतवान् । ततस्तस्य राजर्षेः अहो भगवन्तो मामनेकशो भणम्ति स्म। प्राचार्याची सूत्रं परमहमात्मवैरिकतया नाटि यदि नामेानामपि मुग्धश्लोकानां पठितानामीदृशं फलमाविरभूव किं पुनः सर्वस्य भविष्यतीति विनिमय गुरुसका गमनं ततो मिध्यादुष्कृतं दासम्म पि लग्न इति । वृ० १ ० । जन-जगर-म० हराही
·
१२५४॥ इति सु
रस्य सः । प्रा० २ पाद । उदरे, स्था० । जववारय-यत्र वारक- पुं० । शरावादिरोपिते यवाङ्कुरे, "जबबारयवरणय सत्यगादि महारम्मं " पञ्चा० ८ विष० । ७० । जवस - यवस - न० । यु- प्रसच् घासे, तुणे च । चाच० । गोधूमादिधाबे, "जलाणि वा "गोधूमादिधामति झाबा० २ ० ३ ० २० ।
|
.
जब साग - यत्रशाक पुं० यवस्य शाके, "जबसागरलमाकं परिमुच्ने कवि हो " ० ० जवा-जपा- स्त्री० । वनस्पतिविशेषे डा० १ ० १ ० । नत्रामय-यवासक - पुं० । घनस्पतिजेदे, प्रका० १ पद । स्वा
For Private & Personal Use Only
कः । म्रात्र० ।
जवासा - यत्रामा - खी रसपुष्पे नेदे, "यवासाकुसुमेश बा" प्रज्ञा० । १७ पद | मुरुडासिनी, बाच।
www.jainelibrary.org