________________
(२४१०) थिरणाम प्राभिधानराजेम्सः ।
थिरा नवति, यदुदयाद् शिरोऽस्थिग्रीवाऽऽदीनामवयवानां स्थि-थिरसीस-पुं०। देशी-निर्जीके, निर्भरे, पद्धशिरसाणे, दे० ना.५ रता भवति तत स्थिरनाम (४६) । कर्म. १ कमे० ।। वर्ग ३१ गाथा। पं० सं० ।
थिरसुह-स्थिरसुख-न । निःप्रकम्पानुवेजनीये, "स्थिरसुखथिरतरय-स्थिरतरक-पु.। अतिशयस्थिरे, पश्चा. ११ बिब०।
मासनम्," इति पतञ्जलिः। द्वा०२५ द्वा । थिरता-स्थिरता-स्त्री० । उत्कर्षकाष्ठाप्राप्ती, द्वा० १७ द्वा० । थिरा-स्थिरा-स्त्री० । योगदृष्टिभेदे, द्वा० । स्थिरा च निन्नग्रन्थेमहावतेषु एव धर्म धा स्थैर्य देती निश्चलत्वे, पा० । ध० । रेष, सा च रत्नाभा, तबोधो हि रत्ननास्समानः,तद्भावोऽप्रस्थैर्य, ०४०। स्थिरता-जिनधर्म प्रति परस्य स्थिरता- तिपाती प्रवर्कमानो निरपायो नापरपरितापकृत् परितोषदेतुः ऽऽपादनं, स्वस्य वा परतीर्थिकसमृझिदर्शनेऽपि जिनप्रवचनं प्र- प्रायेण प्रणिधानाऽऽदियोनिरिति । (२६) द्वा० २० द्वा० । ति निष्प्रकम्पता । ध० २ अधिः ।
प्रत्याहारः स्थिरायां स्या-दर्शनं नित्यमन्नूपम् । वत्स ! किं चञ्चलस्वान्तो, ब्रान्त्वा वान्ता विषीदसि । तथा निरतिचारायां, मूल्यबोधसमन्वितम् ।। १॥ निधि स्वसनिधावेव, स्थिरता दर्शयिष्यति ॥१॥ (प्रत्याहार इति) स्थिरायां दृष्टौ प्रत्याहारः स्याद्वक्ष्यमाझानदुग्धं विनश्येत, लोजविकोलकूर्चकैः ।
जलवणः । तथा-निरतिचारायां दर्शनं नित्यमप्रतिपाति, सा
तिचारायांत प्रवीणनयनपटनोपद्रवस्य तदुत्कोपाऽऽद्यनवबोअम्लघव्यादिवास्थर्या-दिति मत्वा स्थिरो भव ॥३॥
धकल्पमपि भवति, तथाऽतिचारभावाद, रत्नप्रभायामिव धू. अस्थिरे हृदये चित्रा, वाग्नेत्राऽऽकारगोपना ।
ल्यादेरुपद्रवः, अभ्रम भ्रमरहितम्, तथा सूक्ष्मबोधेन सम. पुंश्चल्या इव कल्याण-कारिणी न प्रकीर्तिता ॥३॥ न्वितम् ॥१॥ अन्तर्गतं महाशल्य-मस्थैर्य यदि नोकतम् ।
विषयासंप्रयोगेऽन्तः-स्वरूपानुकृतिः किल । क्रियौषधस्य को दोष-स्तदा गुणमयच्चतः॥४॥
प्रत्याहारो हृषीकाणा-मेतदायत्तताफनः॥॥ स्थिरता वामनःकायै-र्येषामङ्गाङ्गितां गता।
(विषवति) विषयाणां चतुरादिग्राह्याणां रूपाऽऽदीनामसंप्रयोगे
तद्ग्रहणानिमुण्यत्यागेन स्वरूपमात्रावस्थाने सति अन्तःस्वरूपायोगिनः समशीलास्ते, ग्रामेऽरण्ये दिवा निशि ॥५॥
नुकृतिश्चित्तनिरोधनिरोभ्यतासंपत्तिः किल हृषीकाणां चक्षुरा. स्थैर्यरत्नप्रदीपश्चे-दीपः संकल्पदीपजैः।
दीनामिन्द्रियाणां प्रत्याहारः । यत उक्तम्-" स्वविषयासंप्रयोतद्विकल्पैरसं घूमै-रलं धूमैस्त याऽऽश्रवैः ।। ६ ॥
गेचित्तस्वरूपानुकार श्वेन्द्रियाणां प्रत्याहारः।" इति ।(२-५४) उदीरयिष्यसि स्वान्ता-दस्थैर्यपवनं यदि ।
कीदशोऽयमित्याह-एतदायत्तताफा इन्द्रियवशीकरणकफलः।
अन्यस्यमाने दि प्रत्याहारे तथायत्तानीम्ब्यिाणि भवन्ति य. समाधैर्धर्ममेघस्य, घटा विघटयिष्यसि ॥ ७॥
था बाह्यविषयाभिमुखतां नीयमानान्यपि न यान्तीति। तदुचारित्रं स्थिरतारूप-मतः सिष्वपीष्यते ।
कम्-"ततः परमा चश्यतेन्द्रियाणामिति ।" (१-५५) ॥२॥ यतन्तां यतयोऽवश्य-मस्या एव ममिफये॥८॥
अतो ग्रन्थिविनेदेन, विवेकोपेतचेतसाम् । अष्ट०३ अष्ट।
अपायें भवचेवा स्या-द्वालक्रीमोपमाऽखिला ॥३॥ थिरपश्म-स्थिरपतिल-
त्रिभाषितस्यानन्यथाकारके, आव. (अत इति) अतः प्रत्याहाराद्, प्रन्धिविनदेन विवेकोपेतचे६०।
तसां भवचेष्टाऽखिला चकवादिसुखरूपाऽपि बालक्रीथिरपरिवाडि-स्थिरपरिपाटि-पुं० स्थिरा अतिशयेन निरन्त- डोपमा बालधूलीगृहक्रीडातुल्या, प्रकृत्यसुन्दरत्वास्थिरत्वाराज्यासतः स्थैर्यमापना अनुयोगपरिपाट्यो यस्य स स्थिर.
ज्यां पायै स्यात् ॥ ३ ॥ परिपाटिः । प्रव०६५ द्वार । व्य०। अनुगपरिचितसुत्रा
तत्वमन परं ज्योति-ईस्वभावैकमर्तिकम् । थे, माचा०१०१०१०।
विकरूपतल्पमारूढः, शेषः पुनरुपप्लवः ॥ ४॥ थिरब्बय-स्थिरव्रत-पुं०। व्रतेषु स्थिरे, प्रा०म०११०२ सएम।। (तत्त्वमिति ) अत्र स्थिरायां स्वभाव एका मूर्तिर्यस्य तत्तथिरसंघयण-स्थिरसंहनन-पुं०। स्थिरं दृढं (प्रथममित्यर्थः) सं.
था, कानाऽऽदिगुणनेदस्याऽपि व्यावहारिकत्वात् । पर ज्योतिहननं यस्य सः। प्रा० म०१ अ.१खएम। बलवत्तरशरीरे,
रात्मरूपं तवं परमार्थसत् । शेषः पुनर्भवप्रपञ्चो विकल्पसकदशा.४० । अविघटमानसंहनने, भ०१५ श०।
णं तल्पमारूढ उपप्लवो नमविषयः, परिदृश्यमानरूपस्याभा
वात् ॥४॥ थिरसंघयणया-स्थिरसंहननता-स्त्री० । तपःप्रवृतिषु शक्तियु
भवनोगिफणाऽऽनोगो, भोगोऽस्यामवभासते ।। क्ततायाम्, उत्त० १ अ०। शरीरसंपदर्भदे, श्या०८ ठा०। प्रव०।
फलं ह्यनात्मधर्मत्वा-तुल्यं यत्पुण्यपापयोः ॥५॥ यिरसत्त-स्थिरसच-पु.। स्थिर परीषहाऽऽदिसंपातेऽप्यन्व
(प्रवेति) अस्यां स्थिरायाम, लोग इन्द्रियार्थसुखसंबन्धः,भ. सात्सवं यस्य स स्थिरसवः । तस्मिन्, स्था० ४ ठा०३ उ० ।
बनोगिफणाऽऽभोगः संसारसर्पफणाऽऽटोपोऽवभासते, बहुमु. निश्चलमानसावष्टम्भे, बृ० १००।
खहेतुत्वात् । नानुपहत्य भूतानि भोगः संभवति, ततश्व पापम्, थिरसरीर-स्थिरशरीर-पुं० । शारीरबलोपेते, पृ० १ उ०। । ततो दारुणदुःखपरम्परेति । धर्मप्रनबस्वागोगो नमुःखदो भ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org