________________
(१४०ए) थावरदसग अन्निधानराजेन्दः।
थिरणाम भवति । तथादि-तिष्ठन्तीत्यवंशीला उष्णाऽऽद्यन्नितापेऽपि तत्प- थिमिन-स्तिमितुम्-अन्य० । आर्कीकर्तुमित्यर्थे, ल०प्र० । रिदारासमर्थाः स्थावराः । " स्पेशभासपिसकसो घर: "
थिमिओदय-स्तिमितोदक-न । यस्याधः कर्दमो नास्ति ताद॥५॥२२॥ (हेम०) इति वरप्रत्ययः । पृथिवीकायिका प्रकायिकाः तेजस्कायिका घायुकायिका वनस्पतिकायिका एके
शेजने, औ०। छियाः, तद्विपाकवेद्यं कर्मापि स्थावरनाम, तेजोवायनां तु स्था
थिमिय-स्तिमित-त्रि स्वचक्रपरचक्रतस्करकमराऽऽदिसमुत्थवरनामोदयेऽपि चननं स्वाभाविकमेव, न पुनरुष्णाऽऽद्यभिता.
भयकहोलमालाविवर्जिते, सू० प्र०१पाहु०॥रा । प्रश्नाना पेम हीन्द्रियाऽऽदीनामिव विशिष्टमिति ॥१॥ कर्म०१ कर्म ।
भयवर्जितत्वेन स्थिरे, औ०। विपा । झा०। निजूते, सूत्र० १ थावरमुहुमत्रपज्ज, साहारणअथिरमसुभदुजगाणि ।
भु० ३ ० ४ ० । दशारपुरुषाणां तृतीये पुरुष, अन्त० १
शु०१ वर्ग १ पास च अन्धकवृष्णेधारण्यामुत्पद्यारिष्टनेमेदुस्मरणाजाऽजसं,"...................." ॥१७॥
रन्तिके प्रवज्य शत्रुञ्जये सिद्ध इति अन्तकृद्दशानां प्रथमइहापि नामशब्दस्य संबन्धात् स्थावरनाम सदमनाम अप- घर्गे चतुर्थे ऽध्ययने चिन्तितम् । अन्त.१०१ वर्ग १०। यातनाम साधारणनाम अस्थिरनाम अशुभनाम पुर्जगनाम स्थान। दुःस्वरनाम अनादेयनाम (अजस ति) अयश-कीर्तिनाम ।।
थिमियमक-स्तिमितमध्य-त्रि० । स्तिमितं स्थिरं मध्यं देहि. (१७) कर्म०१ कर्म।
मोऽन्तःकरणं यस्मिन् सति तत्तथा। निश्चममनस्के, प्रश्न ४ थावरसुग-स्थावरद्विक-न० लावरसूदमलक्षणे खाचरोपलक्किासंघ द्वार । ते विके, कर्म• २ कर्म० ।
थिमियमणी-स्तिमितमेदिनी-स्त्री०। निर्जरजनपदे, प्रति । थावरविस-स्थावरविष-न० । विषभेदे, पकि भुक्तं सत्पीमयति। थिर-स्थिर-त्रि०। संहननधृतिज्यां पलवति, आव०४०। स्था०६ ग०।
प्राचा०। सूत्र । निश्चले, 'का० १७००म० । व्य । प्रश्न।
उत्तमप्रकम्पे, भ० ११ श०११ उ०माव। अनतिलथासग-स्थासक-पुं० । दर्पणाऽऽकारे, का०१०१०।०।
थे, जी० ३ प्रति०४ उ०। रढे, आचा०२४०१० ५ अ. विपा० । प्रादर्शकाऽऽकारे, भ.११ श०११ उ० औ । हस्तबि.
२०।नं। प्रा० मा । वृ० । नि०५० स्थायिनि, पश्चा०१७ म्ब, का० १.१० । अश्वाऽऽभरणविशेषे, पुं० । अनु० ।
विवः । असंख्येयकालावस्थायिनि, सूत्र० १७०१० १ उ.। थासगावली-स्थासकाऽऽवली-स्त्री०।६ सादर्पणाऽऽकृती
तत्रावस्थाया ध्रुबकर्मिके, व्य०६०। स्थिरा नाम वषां तत्रैव नां स्थासकानां स्फूरकाऽऽदिषु उपर्युपरि स्थितानां पकतो, गृहाणि। वृ०१०। ध्रुवे, नि० ०५उ०। प्रारब्धकार्यस्यापातअणु० १ घर्ग २ अ०।
राख पचापरित्यागकारिणि, ध०३ अधि। स्थिरोमाम उ. थाह-स्नाघ-न । यापति जले नासिका म छुमति ताचति जले, घोगं कुर्वन्नपि न परिताम्यति । व्य०३ स० । "कदा बहुसंन्या, वृ०४ उ. । गाधे, ज्ञा० १ ०५०। दीघे, दे० ना० ५ वर्ग
थिराषा प्रोसढा विश्रा(३५)" स्थिरा निष्पन्ना । दश०७०। ३० गाथा।
थिरगहत्थ-स्थिराग्रहस्त-त्रि० । स्थिरोऽग्रहस्तो यस्य स स्थिथिग्गल-स्थिरंगा-न०। प्रदेशपतितसंस्कृते याचा०२०१चू.१ राग्रहस्तः । जी० ३ प्रति०२ उ० । सुलेखकवत् तथाविधहस्ते, अ०६ उ० । प्रा० । चित्ते, "श्रामोय थिगवं दारं, संधि दग.
उत्त०४ अ० भ०। भवणाणि य । चरंतो न विनिज्झाए, संकटाणविधज्जए"थिरचित्त-स्थिरचित्त-पि० । अविचलमानसे, जीचा०६अधिक। ॥ १५ ॥ दश ५ अ० १ उ. । साधुर्वस्त्रे थिग्गाकं ददाति, थिरक-स्थिरषदक-न । स्थिरशुनशुभगसुस्वराऽऽदेययशाकीन घेति प्रभे उत्तरम-यो भिक्षुर्वस्त्रस्यै कं धिग्गळं ददाति, दद- | तिरूपे स्थिरोपलहिते, कर्म०१ कर्म० । तं वा अनुमोदयति तस्य दोषाः, यः कारणे त्रयाणां यिम्गलानां|
थिरजम-स्थिरयम-पुं० । यमभेदे, द्वा । परतश्चतुर्थे थिग्गलं ददाति, तस्य प्रायश्चित्तं निशीथसूत्रप्रध. मोद्देशके, एतदनुसारेण साधूनां धिग्गादानं न कल्पत इति । ४३५ प्र० । सेन० ३ उदा० ।
सत्कयोपशमोत्कर्षा-दतिचाराऽऽदिचिन्तया। थिय-स्त्यान-त्रि० । “ई: स्त्यानखल्वाटे" ॥८।१।७४ ॥
रहिता यमसेवा तु, तृतीयो यम नच्यते ॥ २७॥ इति स्त्यास्थाने स्त्यी यत्नुक, स्त्यानेव स्ती थी, मो णः । प्रा.
( सदिति ) सतो विशिष्टम्य क्लयोपशमस्योत्कर्षादुद्रेकादति. २पाद । सेवाऽऽदित्वाद् द्वित्वम् । प्रा०२पाद । करिने,झा.
चारादीनां चिन्तया रहिता, तदन्नावस्यैव विनिश्चयात, यम. १ श्रु०६ अनिःस्ने हे, दृप्ते च । दे० ना० ५ वर्ग ३. गाथा ।
सेवा तु तृतीयो यमः स्थिरयम उच्यते ॥ २७ ॥ द्वा० १६ द्वा०। थिण-तृष-धा० । तृप्ती, "तृपः स्थिप्पः" ॥८।४ । १३८ ॥
थिरजस-स्थिरयशस्-त्रि० । अनश्वरकीर्ती, " समणगणपवर
गंधहत्थीणं थिरजसाणं।" स० ७ अङ्क । इति तृप्यतेः धिप्पत्यादेशः । 'थिप्प।' तृप्यति । प्रा०४ पाद ।
थिरजाय-स्थिरमात-पुं० । स्थिरेण निर्विनेन जात सत्पन्नो गर्ने विगत-धा० । विकरणे, “ विगलेः थिप्प-णिहह।" ॥ ८।४।
स्थिरजातः । चिरेण जाते, तं०। १७॥ ॥ इति विगलतेः स्थिप्पाऽदेशः। 'थिप्प।' विगलति । विरणाम(ण)-स्थिरनामन्-न । नामकर्मभेदे, यऽदयात् शरी. प्रा० ३ पाद।
रावयवानां शिरोऽस्थिदन्तानां स्थिरता नवति। "दंतअहिथिमिअ-न० । देशी स्थिरे, दे० ना० ५ बर्ग २७ गाथा।
| माइथिरा (४६)" स्थिरंस्थिरनामोदयेन दन्तास्थ्यादि निश्चलं ६०३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org