________________
(२३ ) थावच्चापुत्त अभिधानराजेन्द्रः।
यावच्चापुत्त सोहिया अलयापुरीसंकासा पमुश्यपक्कीलिया पञ्चक्खं देव- स्स जक्खस्स लक्खायतणे जेणेव असोगवरपायचे तेणेव लोगभ्या। तीसे णं वारवईए णयरीए बहिया उत्तरपुर- उवागच्च, उवागच्छत्तिा अहापमिरूवं उग्गहं उग्गिणिहत्ता च्छिमे दिसीजाए रेवतगे णामं पन्चए होत्या; तुंगे ग- संजपेणं तवसा अप्पाणं जावेमाणे विहरति । परिसा णिगणतन्त्रमणुलिहंतसि हरे णाणाविहगुचगुम्मलयावल्लिप-| गया, धम्मो कहिओ । तए णं से कराहे वासुदेवे इमीसे रिंगते हंसमिगमयूरोंचसरिसचकवायमयणसारकोइल- कहाए बढे समाणे कोमुंबियपुरिसे सहावेति, सद्दावेइत्ता कुलोववेए अणेगतमकमगविवरउज्करपावयफभारसिह- एवं बयासी-खिप्पामेव जो देवाणुप्पिया! सहम्माए सभारपउरे अचरगणदेवसंघचारणविज्ञाहरमिहुणसंकिएणे ए मेघोघरसियं गंभीरं महुरसदं कोमुईयं भेरि तालेह । तए निच्चत्थाणए दसारवरवीरपुरिसतेलोकवलवगाणं, सोमे एणं ते कोमुंबियपुरिसा कएहेणं वासुदेवणं एवं वुत्ता समाण। मुभगे पियसाये मुरूवे पासादीए दरिसपीए अनिरूप- हन्तुट्ठा जाव मत्थए अंजलिं कडे एवं बयासी-सामी ! मिरूवे । तस्स णं रेवयास्स पचयस्स अदसामंते एत्थ णं तहत्ति जाव पमिसुणेति, पम्भुिणेत्ता कएहस्स वासुदेवस्स नंदणवणे णामं उजाणे होत्या; सम्बो य पुप्फफझस- | अंतियाओ पडिनिक्खमंति, पामिनिक्खमइत्ता जेणेच मुहम्मा मिछे रम्मे णंदणवणप्पगासे पासादीए । तस्सणं नज्जाण- सजा जेणेच भेरी तेणेव उवागच्छति, उवागच्छइत्तातं मेस्स बहुमज्जदेसभाए सुरप्पिए णामं जक्खाययणे होत्था, घोघरसियगंभीरं महुरसदं कोमुईयं भेरिं तालेति। ततो णिदिब्बे वमओ। तत्थ एणं वारवईए गरीए कएहे नामं वा- कमहुरगंजीरपमिस्सुएणं पि व सारइएणं बलाहएषममुदेवे राया परिवसति । से णं तत्य समुद्दविजयपामोक्खाणं णुरसियं भेरीए। तए णं तीसे कोमुईयाए भेरीए तालियादसएहं दसाराणं वनदेवपामोक्खाणं पंचएहं महावीराणं ए समाणीए वारवईए नयरीए नवजोयपवित्थिमाए चानग्गसेणपामोक्खाणं सोझसएडं राईसहस्साएं पज्जुम- लसजोषणाऽऽयामाए संघाम्गतिगचउकचच्चरकंदरदरीयपामोक्खाणं अफुटाणं कुमारकोमीणं संबपामोक्खाणं विवरकुहरगिरिसिहरणगरगोपुरपासायदुवारभवणदेवनलसट्ठीणं इंतसाहस्सीणं वीरसेणपामोक्खाणं एकवीसाए । पदिस्यासयसहस्ससंकुनं सई करेमाणा वारवई नयरिं वीरसहस्सीणं महासेणपामोक्खाणं उपमाए बलयगासा- सन्नितरियवाहिरियं सयो समंता से सद्दे विप्पसरित्या। इस्सीथं रुपिणिपामोक्खाणं बत्तीसाए महिलामाहस्सीj
तए णं तीसे वारवतीए नयरीए नवजोअणविस्थिमाए दुवाअणंगसेणपामोक्खाणं अणेगाणं गणियासाहमीणं अमे
सजोप्रणाऽऽयामाए समुद्दविजयपामोक्खा दस दसारा. सिंच बहूणं राईसरतमनर जाव सत्यवाहप्पनिई वेय- जाव गणियासहस्साए कोमुईयाए जेरीए सदं सोच्ना णिगिरिसागरपेरंसस्स दाहिणखतरहस्स य वारवईए पगरी सम्म हटतुट्ठा जाव एहाया आविष्वग्धारियमलदामकलावा ए माहेवच्चं जाव पालेमाणे विहरति । तत्थ णं वारव- प्रहयवस्यचंदणोकिएणगाथसरीरा अप्पेगइया हयगयरतीए णयरीए यावच्चा णामं माहावतिणी परिवमति । हसीयासंदमाणी अप्पेगइया पायविहारचारेणं पुरिसवग्गुरा असा जाब अपरिजूया । तीसे णं यावच्चाए गाहा. परिक्खित्ता कएहस्स वासुदेवस्स अंतियं पाउन्भवित्था । वतिणीए पुत्ते 'यावच्चापुत्ते' णामं सत्यवाहदारए होत्था, तए णं से काहे वासुदेवे समुद्दविजयपामोक्खे दसदमारे० मुकुमालपाणिपाए जाव मुरूवे । तए णं सा थावच्चा गा- जाव अंतियं पानभवगाणे पासित्ता हतुटेजाव कोडुबि. हावनी तं दारगं साइरेगअहवाससयं जाणित्ता सोहणं सि यपुरिसे सदावेति, सदाबेइत्ता एवं वयासी-खिप्पामेव भो तिहिकरणणखत्तमुहुत्तंसि कसाऽऽयरियस्स उवर्षोंतिण्जाव देवाणुप्पिया! चानुरंगिणिं सेणं सजेह,विजयं च गंधहत्यि च भोगसमत्थं जाणेत्ता बत्तीसाए बालियाणं एगदिवसेणं पा- उवट्ठवेह । ते वि तहेव उबटुवेतिन्जाव पज्जुवासंति । थावकिं गिएहावेइ, बत्तीसाओ दानो जाव बत्तीसाए इन्भकु- चापुत्ते विणिग्गए, जहा मेहो तहेच धम्म सोचा निसम्म जेलवालियाहिं सदि विपुले सदफरिसरसरूवगंधे जाव भुं- ऐव थावच्चा गाहावज्ञणी तेपेव उवाग, नागच्चना जमाणे विहरति । तेणं काोणं तेणं समएणं अरिहा पायग्गहणं करेति, जहा मेहस्स तहा चेव णिवेयणा, जाहे अरिहनेमी सो चेव वमो -दसवणुस्सेहे नीलुप्पनगव- नो संचाएति विसयाणुरोमाहि य विसयपडिकूलाहिय बहहिं सगुलियअयसीकुसुमायगासे अट्ठारसएहि समणसाहस्सीहिं आचरणादि य पहावणाहिय विष्णवणाहिय समवणाहि य सदि संपरिवुढे चत्तालीसं अज्जियासाहस्सीहिं सद्धि आपवित्तएवा, ताहे अकामिया चेव थावच्चापुत्तस्स दारगसंपरिवुमे पुव्वाणुपुद्धि चरमाणे जाव जेणेव वारवती गरी
स्स निक्खमणमामषित्था। तएणं सा थावचा गाहावइणी जेणेव रेवयगे पचए जेणेव णंदणवणउजाणेजेणेव सुरपिय- आसणामो अन्तुडेति, अब्भुट्टेइत्ता महत्य महग्यं महरिह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org