________________
थविरावली
गोयमगुत्तकुमारं संपक्षियं तदय भयं वंदे | थेरं च अज्जव, गोयमगुत्तं नम॑सामि ॥ ४ ॥ तं बंदिऊण सिरसा, पिरसनचरिता संपन्नं । येरंच संघवालिय- कासवगुणं पचियामि ॥५ ॥ दामि च कासखेतिसागरं परं । निम्हण पदमासे कालगयं चैव कस्स ||६ ॥ वंदामि अज्जधम्मं च सुव्वयं सीलल सिंपन्नं । अस्म (स) निवखमणे देवो, द वरमुत्तमं बहु ||७|| हत्यं कासवगुत्तं, धम्मं सिवसाहगं पणिवयामि । सी कासवत्तं धम्मं पि कासवं वंदे ||८|| तं बंदिऊण सिरसा, थिरसत्तचरित्तनाणसंपन्नं । थेरं च मे गोययगुतं नम॑सामि ॥६॥ मिठमदवसंपन्नं, उवउत्तं नापदंसणचरिते । थेरं च नंदिमं पिय, कासवगुणं पणिवयामि ॥१०॥ तत्तो अथिरचरितं, उत्तमसम्मत्तसत्तसंजुत्तं । देवमासमणं, माढस्त्तं नम॑सामि ॥११॥ तत्तो अनुभोगपरं वीरं महसागरं महासचं | थिरगुत्तखमासपर्ण, वगुवं पवियामि ।। १२ ।। ततो नादंसण-परिचत गुण थेरं कुमार, चंदामि गोयं ॥ १३ ॥ तत्यरण भरिए खमममदमुळे संपन्ने। देवास, कासवगुते पणिवयामि ॥ १४ ॥
कल्प० ४ कृप ।
व्यविशेवपाय- स्थविरोपघातिक-पुं । स्थविरा प्राचार्यादिगुरबस्तान् आचारदोषेण शीलाबादपीत्ये शीलदोषेणावज्ञाऽऽदिभित्र वंशीलः, स एव वा स्थविरोपघातिकः। दशा ०२ श्र० । स्था० ॥ पठासमाधिस्थे श्र०क० ४ श्र० । दशा० । श्रा० चू० । यत्री-स्त्री.] देश प्रविना वर्ग २४ गाथा । थम- पुं० [देशी विस्त०० वर्ग २५ गाथा । यह - पुं० । देशी-निलये, दे० ना० ५ वर्ग २४ गाथा । पाणी स्थापिनी खो० प्रतिविजननशीलायाम्, स्था यिन्यो नाम वडवास्ता उच्यन्ते वर्षे वर्षे विजायन्ते याः । बृ० ३ उ० ।
(२३५० ) अभिधान राजेन्द्रः ।
-
Jain Education International
-
बाऊण स्थित्वात् प्रा० ४ पाद थान-स्थान- न० । " स्थः वा थक्क चिट्ठ-निरप्पाः " ॥ ८|४| १६ ॥ इति स्थाघातोष्ठादेशो वाहुलकत्वान्न | प्रा० ४ पाद । था णिउत्त-स्थाननियुक्त - त्रि० स्थाने पदे नियुक्ताः स्थाननियुक्ताः प्रवर्तकस्थविरगाव का रूयेषु पदस्थगीतार्थेषु वृ० १४० ।
थाणय- देशी न० । श्रालवाले, दे० ना० ५ वर्ग २७ गाथा ।
थावच्चा-पुत
थापविसेस - स्थानविशेष-पुं० । आसनविशेषे, विशे० । पाणात्स्थिानानियुक्त त्रिसामान्या ०१० थाडु स्वाणु पुं० "स्व" ।। २ । ७ ॥ इति हरेऽर्थे स्थस्य न खः । प्रा० २ पाद । हरे, शिवे, को० । स्तम्ने, स्था० ४ वा० २ उ० । कीलके, विशे० । थाम-स्थामन्न० | वीर्ये, बृ० १ ८० । " जोगो बीरियं थामं” इत्येकार्थाः : । श्रा० म० १ ० २ खण्ड श्रा० चू० नि० चू० । पं० सं० । क्रियायाम्, ( ग० ) सामर्थ्ये, ग० १ अधि० । सूत्रण प्राणे, शारीरबनयुक्ते, अघ० । ० । पिं० । स्था० । बलवति, त्रि० नि० चू० ११ उ० । विस्तीर्णार्थेषु दे० ना० ५ वर्ग
1
२५ गाथा ।
थामस्यापत्र - वि० स्थान वनं तस्य संयमविषमस्तीति स्थामवान् । चत० २ अ । शीताऽऽतपाऽऽदिसदनं प्रति सामति ०२ अ०म० उस० २ अ० ।
यामावदारविन्द स्वामापहारविमुक्त-त्रि अनिगृदीय यल
वीर्ये, वृ० १ उ० ।
चार पुं० देखी घने देना ५ वर्ग २७ गाथा ।
वानप्रस्थ नि० ५०
थाल - स्याल - न० । त्रट्टे, भ० १५ श० । पाकपात्रे । आचा० २ ० १ ० १ ० १ उ० रा० । जं० । यासह स्यानकिन्दा १ वर्ग० ७ अ० । श्री० भ० । थालपाणय- स्थालपानक- न० । स्थालं त्रहं तत्पानकमित्र दाहोपशमदेतुत्वात् स्थालपानकम् | आजीविकानामकल्पनी ये स्थानके, भ० १५ श० ।
।
पाली-स्पासी०जी०३ प्रति२४० फि वयम् स्थाने ३ ठा० १ उ० सू० प्र० । आ० म० । थालीपाग स्थालीपाक- वि० स्थाल्यामुखायां पाको दस्य तत्स्थालीपाकम् | स्थास्यां पक्के स्थान "थालीपागसुद्धं मां जोयं । " स्थालीपिठरी, तस्यां पाको यस्य तत्तथा । श्रन्यत्र हि पक्कमपर्क वा तथाविधं स्यादितीदं विशेषणमिति । शुद्धं भक्त दोषवर्जितं, स्थालीपाकं च तच्छुद्धं स्थालीपाकेन वा शुरू मिति विग्रहः । स्था० ३ चा० १ उ० ।
यावथा स्थापत्या स्त्री० । द्वारवतीवासिन्यां स्वनामख्यातायां गृहपतिकायाम्, शा० १०५ श्र० । यावयात स्थापत्यापुत्र पुं० [स्थापत्याचा गृहपतिकायाः सुते, झा० १ ० ४ भ०
1
-
-
तक्तव्यता
जंबू का ते समपर्ण पारवई या नपरी होत्या; पापडीयामा नदीणदाहिणवित्थिता नवजोविरा दुवासनोषणाऽऽपामायण मलिम्माया चामीयरपवरपागारा णाणामणिपंचवक (वि) सीमग
For Private & Personal Use Only
www.jainelibrary.org