________________
(१३०९) थविरकप्प प्राभिधानराजेन्द्रः।
थविरकप्प बटाश्वत्थाशोकवृत्ताऽऽदीनामासत्तौ जिनकल्पमभ्युपगच्छति, यारकेऽपि, अवसर्पिण्या तु जन्मना तृतीयचतुरिकयोरेव, निजपदव्यवस्थापितं सूरिम्, सबालवृहं गच्चं, विशेषतः पृ
व्रतस्थस्तु पश्चमारकेऽपि, संहरणेन तु सर्वस्मिन्नपि काने विरुद्धाँच कमयति । तद्यथा
प्राप्यते । प्रतिपद्यमानकः सामायिकच्छेदोपस्थापनीयचारित्र. "ज किचि पमापणं, न सुटु ने पट्टियं मर पुटिव । योः, पूर्वप्रतिपन्नस्तु सूक्ष्मसंपरायवधाख्यातचारित्रयोरप्युतंभे! खामेमि अहं, निस्सलो निक्कसाओ य॥१॥
पशमश्रेण्यामवाप्यते । प्रतिपद्यमानानामुत्कएतः शतपृथक्त्वआणंदमंसुपाय, कुणमाणा ते वि नूमिगयसीसा ।
म् , पूर्वप्रतिपनानां तु सहपृथक्त्वं जिनकल्पिकानां लज्यखामंति तं जहरिहं, जहारिहं खामिया तेण ॥२॥
ते । जिनकल्पिकः प्रायोऽपवादं नासेवते, जहावलपरिकीणखामतस्स गुणा खलु, निस्सनुयविणयदीवणा मग्गे । स्त्वविहरमाणोऽप्याराधकः । आवश्यकीनषेधिकीमियापुकलाघविश्र एगत्तं, अप्परिबंधो य जिणकप्पे ॥३॥" तगृहिविषयपृच्छोपसंपल्लकणाः पञ्च सामाचार्योऽस्य भवन्ति, निजपदस्थापितसूरिप्रभृतीनामनुशास्ति प्रयच्चति । तद्यथा- न विच्छाऽऽदयः । मन्ये स्वाहुः-आवश्यकीनैपेधिकीगृहस्थोप"पानिज सगणमेयं, अप्पमिबद्धो य होज सम्बत्थ । संपल्लक्षणास्तिन एव नवन्ति, पारामाऽऽदिनिवासिन ओघ. एसो हु परंपरो , तुम पि अंते कुणसु एवं ॥१॥
तः पृच्छादीनामध्यसंभवादिति । लोचं चाऽसौ नित्यमेव करोपुवपत्तं विणयं, मा हुपमाएहि बिणयजोग्गेसु ।
ति, इत्येवमाद्यपराऽपि स्थितिर्जिनकल्पिकानामागमादवसेया। जो जेण पगारेणं, नवजुज्जर तं च जाणादि ॥२॥
परिहारविधिककल्पसामाचार्यादिवक्तव्यतात्रैव प्रन्थे पुरओमो समराणियो,अप्पतरसुत्रो य मा पेणं तुम्भे। स्ताक्ष्यते। परिमवह एस तुम्द वि, विसेसओ संपयं पुज्जो ॥३॥" यथालन्दिकानां तु-"तवेण सत्तेण सुतेण" इत्यादिका प्रावना. इत्यादि शिक्षा दचा गच्छाद्विनिर्गते चक्षुर्गोचराऽतीते तस्मि- ऽऽदिवक्तव्यता यथा जिनकल्पिकानाम् । यस्तु विशेषः स खेमानन्दिताः साधवः प्रतिनिवर्तन्ते । उक्तं च
शतःप्रोच्यते-तत्रोदकार्ड: करो यावता शुष्यति, तत पार" पक्खी व पत्तसहिओ, संभमगो वच्चए निरबश्क्यो ।
भ्योत्कृष्टतः पञ्चरात्रिन्दिवानि यावत्कारोऽत्र समयपरिभाषया धीरो घणवंदामो, नीहरिओ विजपुंजो व्व ॥१॥
लन्दमित्युच्यते। ततश्च पञ्चरात्रिन्दिवलक्षणस्योत्कृष्टस्य लसीहम्मि व मंदरकं-दराउ गच्छा विणिग्गए तम्मि ।
न्दस्याऽनतिक्रमेण चरन्तीति यथानन्दिकाः । पञ्चको हिगणोऽ. चक्खुविसयमइगए, अ इंति आणंदिया साद्॥२॥
मुकं कल्पं प्रतिपद्यते। ग्रामं च गृहपतिरूपाभिः परभिर्वीधीपानोप खेतं, निम्बाधारण मासनिम्बादि।
निर्जिनकल्पिकवत्परिकल्पयन्ति, किं त्वेकैकस्यां पीथ्यां पञ्चप. गंतूण तत्थ विहरे, सादू पडिवन्नजिणकप्पो ॥ ३॥"
श्च दिनानि पर्यटन्तीत्युस्कृष्टलन्दचारिणो यथासन्दिका सच्यन्ते । एवं च प्रतिपन्नजिनकल्पो यत्र ग्रामे मासकल्पं,चतुमासकंवा
पते १ प्रतिपद्यमानका जघन्यतः पश्चदश भवन्ति, उत्कृष्टतस्तु करिष्यति, नत्र षागान् कल्पयति । ततश्च यत्र भागे एक
सहस्रपृथक्त्वम् । पूर्वप्रतिपन्नास्तु जघन्यतः कोटिपृथक्त्वम्, स्मिन् दिने गोचरचर्यायां हिरिमतस्तत्र पुनरपि सप्तम एव
उस्कृष्टतोऽपि कोटिपृथक्त्वं भवन्ति । एते च यथालन्दिका दिवसे पर्यटति, भिक्षाचर्या ग्रामान्तरगमनं व तृतीयपौरुष्या
द्विविधा भवन्ति-गच्छे प्रतिबकाः, अप्रतिवद्धाश्च । गच्छे
च प्रतिबन्धोऽमीषां कारणतः, किश्चिदश्रुतस्यार्थस्य श्रवणार्थमेव करोति, चतुर्थपौरुषी च यत्राघमाहते, तत्र नियमादधतिष्ठते । नक्तं पानकं च पूर्वोक्षणाद्वयाभिग्रहेस्थालेपकृदेव गृ.
मिति मन्तव्यमिति । पुनरेकैकशी द्विधा-जिनकल्पिकाः, द्वाति । एषणाऽऽदिविषयं मुक्त्वा न केनाऽपि सा जल्पति ।
स्थविरकल्पिकाश्च । ये जिनकल्पं प्रतिपत्स्यन्ते ते जिनकल्पिएकस्यां च बसती यद्यप्युत्कृष्टतः सप्त जिनकरियका प्रतिव.
काः, ये तु पुनरपि स्थविरकल्प समाश्रयिष्यन्ते ते स्थविसन्ति, तथाऽपि परस्परं न जायन्ते । उपसर्गपरीषहान् स.
रकल्पिकाः । एतेषां च स्थविरकल्पिकजिनकल्पिकभेदभित्रानिविसहत एच, रोगेषु विचिकित्सां न कारयस्यैत्र, तवेदन तु
नां यथालन्दिकानां परस्परमयं विशेषः । यदारसम्यगेव विषहते, मापातसंलोकादिदोषरहित एव स्थगिमसे
"थेराणं नाणतं, अतरतं अप्पिणति गच्चस्स । उच्चाराऽऽदीन करोति, नाऽस्थपिडले,"श्रममत्त अपरिकम्मा,
गच्छे निरवज्जणं, करेंति सव्वं पि पडिफम्म ॥१॥ णियमा जिणकप्पियाण वसहीनो । पमेव यथेराणं, मोत्तण
एक्केक्कपमिम्गहगा, सप्पानरणा हवंति थेरा छ। पमज्जणं पकं ॥१॥" इति बचनात्परिकर्मरहितायां बसतो
जेसिं उण जिणकप्पे, न य तेसिं पत्थपायाणि ॥२॥ तिष्ठति, यापविशति तदा नियमादुत्कुमुक एब, न तु निष
निप्पमिकम्मसरीरा, अवि अचिमनं पि नेव अवणिति। द्यायाम, औपनहिकोपकरणस्यैवानावादिति । मत्तकरिव्याघ्र
विसहंति जिणा रोगं, कारति कयाइन तिगिच्छ ॥३॥" सिंहाऽऽदिकेच संमुखे समापतत्युन्मार्गगमनाऽऽदिना ईयांसमि
इत्यलं विस्तरेण । तदर्थना तु कल्पग्रन्थोऽन्वेषणीय इति(७)। तिं न भिनत्ति, इत्याद्यन्याऽपि जिनकल्पिकानां सामा
विशे। (संक्षेपत एष स्थविरकल्पः)(विस्तरतस्तु 'महालंद' चारी समयसमुकादवगन्तव्या। (ईि चेव त्ति) तथा पूर्वोक्त
शब्दे प्रथमभागे ०६६ पृष्ठे प्रतिपादितः) (शेषाणि तु द्विविधेऽपि विहारे स्थितिः श्रुतसंहननाऽऽदिका ज्ञातव्या । त. सर्वापयपि जिनकल्यतुल्यवक्तव्याम्यवेत्युक्तं शुरूपरिहारथाहि-जिनकल्पिकस्य तावजघन्यतो नवमस्य पूर्वस्य तृतीयमा- नानात्वम)(विदारद्वारं 'विहार' शब्दे वदयते) (खापनाकचारवस्तु, नत्कर्षतस्त्वसंपूर्णानि दशपूर्वाणि श्रुतं नवति । प्रथम- ल्पविधिः 'ठवणाकुल' शब्दे तृतीयत्नागे १६८६ पृष्ठे गतः) संहननो बजकुख्यसमानावष्टम्भश्चायं जबति । स्वरूपेण पञ्चद- यदि ज्ञानाऽऽदिपुष्टालम्बनं प्रवति तदा चिकित्साऽऽदिविधाशस्वपि कर्मभूमिषु, संहतस्त्वकर्मभूमिध्वपि भवति । नत्स- नान् न सहन्ते, इतरथा न सम्यगदीन मनसः सहन्त इतिपिएयां व्रतस्थस्तृतीयचतुर्थारकयोरेव; जन्ममात्रेण तु द्विती। दुवि पि वेयणं ते, निकारणओ सहति नश्या वा।
५६७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org