________________
(१९८८) थविरकप्प अन्निधानराजेन्द्रः।
थविरकप्प गुयात् तदा तदध्ययनप्रयासो विफल एव स्यात; तस्मात्सूत्रा- दिप्रतिपित्सुना आदावेव पूर्वपररात्रकावे तावदिदे चिध्ययनानन्तरमवश्यमेव द्वादश वर्षाणि तदर्थः श्रोतव्यः । त- न्तनीयम्-बिगुरुचारित्राऽनुष्ठानेन कृतं मयाऽऽत्मरितम, स्मायत एवं स्थविरकल्पक्रमो-यदुत प्रथमं प्रवज्या,ततः सूत्रा- शिष्याशुपकारतः परहितं च, निष्पन्नाश्चेदानी मम गच्छपरिध्ययनं, ततोऽप्यर्थग्रहणमिति । अतोऽनुयोगप्रदानक्रमणवहाधि. पालनक्षमाः शिष्याः, ततो विशेषेणव साम्प्रतं ममाऽऽत्माहकार इत्येवं प्रस्तुतमभिसंबध्यते । सूत्राध्ययनानन्तरभावी हि तमनुष्टातुर्मुचितमिति, विचिन्त्य चेदं सति परिझाने आत्मीयमातदर्थव्याख्यानरूपः स्थविरकल्पक्रमष्टोऽनुयोग एवाऽऽवश्य- युःशेष स्वयमेव पर्यालोचयति, तदभावेऽन्यमतिशयिनमाचार्याकस्य शास्त्रकृता वक्तुमारब्धः, अतः सूत्राध्ययनकानस्याति- प्रदिकं पृच्चति, तत्र स्तोके स्वायुषि भक्तपरिक्षाऽऽदीनामन्य। क्रान्तत्वेनेह विवक्षितत्वादनुयोगस्यैवाऽभिधिसितत्वात् तत्प्र- तरन्मरणं प्रतिपद्यते । अथ दीर्घमायुः, केवल जवाबलपरिक्षा. धानक्रमेशवाधिकार शति-भावः । एतावच्चास्यां गाथायां प्र. णः, तदा वृद्धवासं स्वीकुरुते, पुटायां तु शक्तौ जिनकल्पाकृतोपयोगि। यत् पुनरन्ययाख्यास्यते-" अनियो वासो । नि- दिप्रतिपत्तिमुररीकरोति । तत्र जिनकल्पं प्रतिपित्सुना प्रथम फत्त) य विहारो” इत्यादि, तत्प्रासङ्गिकमित्यवगन्तव्यम् । मेव तावत्पञ्चभिस्तुलनानिरात्मा तोबनीयः । तद्यथातत्र (अनियत्रो वासो त्ति) ततोऽस्य गृहीतसूत्रार्थस्य शि- " तवेण सत्तेण सुत्तेण, एगत्तेण बलेण य । ध्यस्यानियतो वासः क्रियते,ग्रामनगरसन्निवेशाऽऽदिष्वनियत- तुक्षणा पंचदा चुत्ता, जिणकप्पं पडिवजो"॥१॥ निवासेनैष गृहीतसूत्रार्थः शिष्यो यद्याचार्यपदयोग्यः,तदा जघ- तुलना,नावना,परिकर्म चेत्येकार्थानि। तत्राऽऽचार्योपाध्यायप्रन्यतोऽपि सहायद्वयं दत्त्वाऽऽत्मतृतीयो द्वादश वर्षाणि याव- वर्तकस्थविरगणावच्छेदकसकणाः प्रायः पञ्चैव जना प्रशस्ताभि. मानादेशदर्शनं नियमेन कार्यत इत्यर्थः, प्राचार्यपदाऽनहस्य रेताभिः पञ्चमि वनाभिर्जिनकल्पं प्रतिपित्सवः प्रथममेवाऽऽ. स्वनियमः। आचार्यपदार्थोऽपि किमिति देशदर्शनं कार्यत इति?, त्मानं जावयन्ति । अप्रशस्तास्तु कन्दर्पदेवकिल्विपिकाऽऽजियोगिचेत् । उच्यते-स हि नानादेशेषु पर्यटस्तीर्थकराणां जन्माऽऽदि. कासुरसंमोहस्वरूपाः पञ्च भावना:सर्वथा दतः परित्यजन्ति। दिभूमीः पश्यति; ताश्च दृष्ट्वा अत्र जाताः, इह दीका प्रतिपन्नाः, तत्र तपसाऽऽत्मानं भावयंस्तथा बुभुकां पराजयते पथा देवाअस्मिश्च देशे निवृता भगवन्तः,इत्याद्यभ्यवसायतो हर्षातिरेका. 5ऽयुपसर्गाऽऽदिनाउनेषणादिकरणतो यदि षण्मासान याबदातस्य सम्यक्त्वस्थैर्य जवति; अन्येषां च स पश्चात् तस्थिरता- हारन क्षमते,तथाऽपि न बाध्यते । सत्वभावनया तु भयं परामुत्पादयति,थुताऽऽचतिशायिनश्चाऽचार्याऽऽदीनानास्थानेषु प. जयते । तत्र भयजयाथै रात्रौ सुप्तेषु शेषसाधुष्पाश्रय एव काश्यतः सूत्रार्थेषु सामाचार्या चाऽस्य विशेषोपलम्भो भवति, ना- योत्सर्ग कुर्वतः प्रथमा सवभावना भवति। द्वितीयाऽऽदिकास्तुनादेशभाषासमाचारांश्चैव बुद्धयते, ततश्च तत्तद्देशजानामपिवि. पाश्रयबाह्याऽऽदिनदेशेषु । श्राह.च-“पढमा उपस्सयम्मी, बीया नेयानां तत्तद्भाषया धर्म कथयति, ततः प्रतिबोध्य तान् प्रवा- बादि तश्यच उकम्मि । सुषहरम्मि चउत्थी, अद पंचमिया जयति, पूर्वप्रनजितास्तु तदुपसंपदं प्रतिपद्यन्ते, निःशेषास्म- मसाणम्मि ॥१॥" सूत्रभावनया तु स्वनामवत् सूत्रं परिचितं द्भापासमाचारकुशलोऽयमिति शिष्याणां तदुपरि प्रीतियोगश्च तथा करोति यथा रात्री दिचा चोच्चास-प्राण-स्तोक-बवमुजायते, इत्यादिगुणदर्शनादनियतवासः । (निष्फत्तीपति) एवं हाअदिकं कालं सुत्रपरावर्तनानुसारेणैव सर्व सभ्यगबबुरूच. चाऽनियतवासेन द्वादश वर्षाणि पर्यटतस्तस्याऽऽचार्यपदाई स्य ते, एकत्वभावनया चाऽऽत्मानं भावयन् सङ्घाटकसावादिना शिष्यत्वेनाऽऽत्मनो निष्पत्तिनवति, अन्येषां च प्रसूतशिघ्याय सह पूर्वप्रवृत्तानासापसुत्रार्थसुखदुःखाऽऽदिप्रश्नीमथःकथाss. तदन्तिके मिष्पत्तिर्जायत इति । (विहारो त्ति) एवं शिष्यत्वेन दिव्यतिकरान् सर्वानपि परिहरति, ततो बाह्यममत्वे मूसत निष्पत्ती, सूरिपदे च प्राप्ते, स्वपरोपकारकरणेन दीर्घ च पर्या- एव व्यवच्छेदिते पश्चाद्देहोपध्यादिभ्योऽपिभिन्नमात्मानं पश्यन् ये परिपालिते, अन्यस्मिंश्च योग्यशिप्पे आचार्यपदे व्यवस्थापि- सर्वथा तेष्वपि निरनिघङ्गो भवति। (मत्रोदाहरणम-'एगत्तते ततोऽनन्तरं विहरणं विशेषेण भगवदभिहितमार्गे पराक्रम नाधणा' शम्दे तृतीयभागे १२ पृष्ठे अष्टव्यम) बननाबनायां विहारो विशेषानुष्ठानरूपोऽनेन कर्तव्यः । स च द्विविधः- बलं द्विविधम्-शारीरं, मानसधृतिबलं च । तत्र शारीरमपिब. जक्तपरिझेङ्गिनीपादपोपगमनलकणमन्युद्यतमरणं, जिनकल्पप. लं जिनकल्पाहस्य शेषजनाऽतिशयिकमेष्टव्यम, तपःप्रभृतिभिरिहारविशुद्धिककल्पयथानन्दिककल्पप्रतिपत्तिर्वा । अस्मिश्च स्त्वपकृष्यमाणस्य यद्यपि शारीरं बलं तथाविधं न नवति,तया. विविधेऽपि विहारे सामाचारी ज्ञात्वाऽनुष्ठेया । सा चाऽऽद्ये
ऽपि धृलियलेनाऽऽत्मा तथा भावयितव्यो यथा महद्भिरपिपरीमरणलक्षणे विहारे
षदोपसगैने बाध्यते । एताभिः पञ्चभिर्भावनामि विताऽऽत्मा "निष्काश्या य सीसा, सउण। जह अंडयं पयत्तेणं ।
जिनकल्पिकप्रतिरूपो गच्छेऽपि प्रतिवसन्नाहाराऽऽदिपरिकर्म प्र. बारस संवरियं, सो संलेहं अह करे ॥१॥
थममेव करोति, तत्राऽऽहारे तृतीयपौरुभ्यामवगाढायां वचचत्तारि विचित्ताई, बिगनिजहियाइँ चत्तारि।
याकादिकमन्तं प्रान्तं रूकं च । “संसहमसंसट्टा, नद्धमतद संबच्चरे न दोन्नि उ, एगंतरिय च आयाम ॥२॥
हो अपलेवा य । उम्गहिआ पाहिया, कियधम्मा य स.
त्तमिया"॥१॥ पतासां सप्तानां पिएमैषणानां मध्ये आद्यद्वयवर्ज नाविगिहो य तवो, छम्मासे परिमिदं च आयामं ।
शेषपश्चानां मध्यादन्यतरेषणाद्वयानिग्रहेणाऽऽहारं गृह्णाति,एकअन्ने वि य छम्मामे, होइ विगिळं तवोकम्मं ॥ ३॥
या नक्तम, अपरया त्वेषणया पानकमिति । एवमाद्याऽऽगमोक्तवासं कोमीसहियं, पायाम कट्ट प्राणुपुब्बीए ।
विधिना गच्चान्तर्गतः पूर्वमेवात्मानं परिकर्म्य ततो जिनकरूपं गिरिकंदरं तु गंतुं, पायवगमणं श्रह करे ॥४॥"
प्रतिपित्सुः सडं मील यति, तदभाचे स्वगणं तावदवश्यमायते, इत्यादिका शातव्याः । द्वितीये तु विहारे जिनकल्पा- ततस्तीर्थकरसमीपे, तदनावे गणधरसन्निधाने, तदसवे च. उदिप्रतिपत्ती सामाचारी निद्दिश्यते-तत्र जिनकल्पा55. । तुर्दशपूर्वधरान्तिके, तदसंजबे दशपूर्वधराउभ्यो , तदलामे तु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org