________________
घयविहि अभिधानराजेन्द्रः।
थविर तिमोगपुज्ज समालो वोच्छं। थयविहिमागमसुरू, सपरे- जलयराणं तहेव चउक्को नेभो । एवं नुयगपरिसप्पाण सिमणुगट्ठाए ॥१॥" पञ्चा० ६ विव० ।
वि भाणियच्चा। सेज नुयंगपरिसप्पथलवरपांचंदियतिरिथयसरण-स्तवस्मरण-न। चतुर्विंशतिस्तवानुचिन्तने, पञ्चाo
क्खजोणिया। सेतं थायरपंचिंदियतिरिक्खजाणिया। ८विव०।
अथ के ते पञ्चेन्द्रियतिर्यगयोनिकाः। पश्चेन्जियतिर्यथर-पुं० । देशी-दधिसरे, दे ना०५ वर्ग २४ गाथा। गयोनिकास्त्रिविधाः प्रज्ञप्ताः । तद्यथा-जलचराः, स्थलचथरहरिश्र-न० । देशी-कम्पिते, देना० ५ बर्ग २७ गाथा। राः, खचराश्च । अथ के ते जलचराः? जलचरा द्विविधाः
प्राप्ताः । तद्यथा-समूचिमाश्च, गर्भव्युत्क्रान्तिकाश्च । अथ के थरू-पुंज देशी-त्सरौ, दे० ना० ५ वर्ग २४ गाथा
ते समूछिमाः? समूच्छिमा द्विविधाः प्राप्ताः । तद्यथा-पर्याथल-स्थल-न। अटव्याम्, दशा०७० । उच्चभूमिमगे, प्तकाश्च, अपर्याप्तकाश्च । अथ केते मव्युत्क्रान्तिकाः ?। गर्भउत्त० २ अ०। जूमिप्रदेशबिशेषे, स्था० ५ वा० ३ उ०। १० । व्युत्क्रान्तिका द्विविधाः। तद्यथा पर्याप्तकाः, अपर्याप्तकाश्च एवं "थलेसु बीयाई।" यदा प्रचुरा वर्षा जवति तदा स्थोषु फला
चतुष्पदा मरम्परिसी भुजपरिसः पक्विणश्च प्रत्येक पाप्तिः । उत्त० १२ अ० । अाकाशे, नि० चू० १००। (स्था. चतुष्प्रकारा, वक्तव्याः । जी. ३ प्रति० ४ उ०। प्रका० । व्याख्या 'णसतार' शब्देऽस्मिन्नेव भागे १७४०,पृष्ठे द्रष्टव्या) थली-स्थली-स्त्री० । देवडोण्याम्, नि० चू०१०। थलम-j० । देशी-मएडपे, दे० ना० ५ बर्ग २५ गाथा। थलीघोमय-स्थलीघोटक-पुं० । देवमङ्गरापरपर्याये पशुविशेषे, थलकुककुडियंम-स्थलकुक्कुटयाड-न० । इह कवखप्रक्षेप. व्य०१०। णाय मुखे विमम्बिते यदाकाशं भवति तत्स्थलं भरायते, स्थल- थव-स्तव-पुं० 'थय' शब्दार्थे, प्रा० चू० ३ ०। मेव कुक्कुट्याडकं स्थबकुकुट्यएमकम् । कवलप्रकेपार्थ वि- थवश्य-स्तवकित-त्रि.। संजातपुष्पस्तबके, न०१ श०१०। काशिते मुखे, व्य०७ उ० ।
जी० । औ०।शा जं० । रा०। थलकुककुडियंटप्पमाण-स्थलकुकाटयएमप्रमाण-न। मुख- थवइस-पुं० । देशी-प्रसारितोरुद्वयोपविष्टे, दे० ना० ५ बर्ग विवरप्रमाणे कबजे, यावत्प्रमाणमात्रेण कवोन मुख प्रक्षिप्य
२६ गाथा । माणेन मुखं न विकृतं भवति । व्य०७ उ० ।
थवण-स्तवन-न० 'थयण' शब्दार्थे, आव०५अप। थलचार-स्थलचार-पुं० । स्थले रथाऽऽदिना देशान्तराचाप्ती,
थवथुश्मंगल-स्तवस्तुतिमङ्गल-न। थयपुश्मंगल' शब्दाप्राचा०१ श्रु० ५ ० १ ००।
थे, उस० २६ ०/ थायपुष्फ-स्थलजपुष्प-न० । विचकिसकोरएटकाऽऽदिके स्थल
थवपरिएणा-स्तवपरिक्षा-स्त्री० । 'थयपरिणा' शब्दाथै, एवं जायमाने कुसुमे, प्रा० म०१ अ.१ स्वरामा प्रसा।
पञ्चा०६ विव० थलयर-स्यलचर-पुं० । स्थले चरतीति स्थलचरः। स्था०१.
थवपाठ-स्तवपाठ-पुं०। ययपाठ ' शब्दार्थे, पञ्चा०३विव०॥ ग। स्थलजेषु पश्चेन्जियतिर्यकु, स्था० १.०।स। स्थलचरभेदाः
थवय-स्तवक-पुं०। पुष्पगुच्छे, जी०३ प्रतिक उ०। से कितं यलयरपंचिंदियतिरिक्खजोणियाथलयरपंचि
थवविहि-स्तवविधि-पुं० । 'थयविहि' शब्दार्थे, पश्चा० ६विवा दियतिरिक्खजोणिया दुविहा पक्षणात्ता। तं जहा-घउप्प
यवसरण-स्तवस्मरण-न ।' थयसरण ' शब्दार्थ, पश्चा. यथलयरपंचिंदियतिरिक्खजोणिया, परिसप्पथनयरपंचिदि
विव०।
थविर-स्थविर-पुं०। प्रवर्तितव्यापारान् संयमयोगेषु सीदतः यतिरिक्खजोणिया। से किं तं चनप्पयथक्षयरपंचिंदियति
साधून ज्ञानाऽऽदिषु ऐहिकाऽऽमुष्मिकापायदर्शनतः स्थिरीकरोरिक्खजोणिया। चनप्पययलयरपंचिंदियतिरिक्खजोणिया
तीति स्थविरः। प्रव०२द्वार । प्रति । स्था० ध। उत्त० । सुविहापपत्ता। तं जहा-समुचिमचउपययक्षयरपांचंदि- श्राचा०1"स्थविरविचकिवायस्कारे "॥८।१।१६६॥ इति यतिरिक्खजोणिया, मनवकंतियच उप्पयथलयरपचिंदियति- आदः स्वरस्य परेण सखरव्यजनेन सहत् 'थैरो'। आर्षरिक्खजोणिया । जहेव जलयराणं तहेव चउक्को
'थविरो'श्त्यपि। प्रा०१पादा "अनादौ शेषाऽऽदेशयोर्द्वित्वम"।
८।२८॥ इति थद्वित्वनिषेधः। प्रा०२ पाद । सदितां स्थिनेदो । सेत्तं चउप्पय थलयरपंचिंदियतिरिक्खजोणिया।
रीकरया हेतौ, दश०९'०१०। द्वा०। व्य० । ध०। से किं तं . परिसप्पयलयरपंचिंदियतिरिक्खजोणिया ।
अधुना स्थविरस्वरूपमाह१ । परिसप्पथक्षयरपंचिंदिया सुविहा पएणता । तं
संविग्गो मद्दविओ, पियधम्मो नाणदंसाचरित्ते । जहा-उरपरिसप्पयलयरपंचिंदियतिरिक्खजोणिया, नुय
जे अटे परिहायश, सारेंतो ते हवइ थेरो॥ परिसप्पयनयरपंचिंदियतिरिक्ख जोणिया। से किं तं जर
यः संविग्नो मोकाभिलाषी, मार्दवितः संज्ञातमाविकः,प्रियपरिसप्पयनयरपंचिंदियतिरिक्खजोणिया। नरपारसप्पथ
धर्मा पकान्तवल्लना, संयमानुष्ठानेयो शानदर्शनचारित्रेषु मध्ये लयरपंचिंदियतिरिक्खोणिया विहा पपणत्ता । जहेव | यानर्थानुपादेयानुष्ठानविशेषान् परिहापयति हानि नयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org