________________
(२३८५) थय अभिधानराजेन्डः।
थयविहि भनयोरेव नु गुरुत्वाधवविधिमाह
सतां वक्तुमेवानुचितमिति किं प्रतिवचनेन ? । १३ प्र०ा ही०१ प्रारंमच्चाएणं, पाणाऽऽइगुप्मेसु वठ्ठमाणेसु ।
प्रका० । शकस्तवपा, उत्त० २ए अ०। श्रीमादिनाथवारके ये
चतुर्विंशतिस्तवं पवितवन्तः, तमेवार्थतः श्रीमहावीरवारकेपि, दव्यत्ययहाणी वि हु, न होई दोसाय परिसुका ॥६॥
परं सूत्रपाठनियमो नास्तीति परम्पराऽस्तीति युक्तिरपि च त. प्रारम्भस्वागेन हेतुना झानाऽऽदिगुणेषु बर्द्धमानेषु सत्सुकन्य
यैव दृश्यते । १७ प्र० । सेन०४ उल्ला । स्तवहानिरपि कर्तुन नवति दोषाय परिशुद्धा सानुबन्धा ।। ति गाथाऽर्थः॥६॥
| थयण-स्तवन-न० । स्तुती, "थुश्थयएवंदणनमं-सणाणि एगइहैव तन्त्रयुक्तिमाह
हियाणि एप्राणि।" श्राव.२० । एत्तो विय णिहिट्ठो, धम्मम्मि चउबिहम्मि वि कयो । | थयथुश्मंगल-स्तवस्तुतिमङ्गल-नास्तवः शक्रस्तवपावः, स्तु. इह दाणसीलतवजा-बणामय अम्रहाजोगा ॥७॥ तिस्तूर्तीभूय कयनम् । स्तवाश्च स्तुतयश्च स्तषस्तुतयः, ता
प्राप्त एष व्यस्तवाऽऽदिनावाद् निर्दिष्टो भगवद्भिर्धर्मे चतु- एव मङ्गलं स्तवस्तुतिमङ्गलम् । स्तबस्तुतिरूपे भावमङ्गले, विधेऽपि क्रमोऽयं बक्ष्यमाणः, इह प्रवचने दानशीलतपोभाव- उत्त०१५ ०। नामये धर्मेऽन्यथायोगादस्य धर्मस्येति गाथाऽर्थः॥७॥
स्तवफलप्रतिपादनम्तदेवाऽऽह
थयथुइमंगलेणं भंते ! जीवे किं जणयइ ? । यययुश्मंगसंतं बकमणिचं, गणे दाणं पि जो ण विअरे । लेणं नाणदंसएचरित्तबोहिला जणयह । नाणदंसाचश्य खुड्डगो कई सो, सीलं अइदुद्धरं धरइ ? ||॥ रित्तबोहिलाभसंपन्ने यजीवे अंतकिरियं कप्पविमाणोचवसद्विधमान, बाह्यमात्मनो भिन्नम, अनित्यमशाश्वतं, स्थाने त्तियं राहणं आराहे ॥ १४ ॥ पात्राऽऽदौ, वान पिएमाऽदि यो न वितरति न ददाति कौद्रयात्
हे भदन्त ! स्तवः शकस्तवरूपः, स्तुतिर्या उद्धीभूय कथनरू(श्य) एवं तुझको वराकः कथमसौ शीलं महापुरुषसेवितम
पा । अथवा-एकाऽऽदिसप्तश्लोकान्ता यावदष्टोत्तरशतश्लोका तिदुर्द्धरं धारयति !, नैवेति गाथाऽर्थः॥८॥
वाच्या स्तुतिश्च स्तवश्व स्तुतिस्तबो, तो पब मजलं भावमङ्गअस्सीलो पण जाय, सुचस्स तवस्स हंदि विसो वि। रूपं स्तुतिस्तवमङ्गलं, तेन स्तुतिस्तवमलेन जीवः किं जहसत्तीऍ तबस्सी, जावइ कह नावणाजालं ॥ ए॥
जनयति ? । स्तबस्तुतिमङ्गलेनेति पाठस्तु आर्षत्वात । गुरुःप्र. 'प्रशीलच न जायते' नियम एप शसस्य तपसो मोवाङ्गभूत.
भोत्तरमाह-हे शिष्य ! स्तवस्तुतिमङ्गलेन जीवो शानद. क्य, हन्दि विषयोऽपि यथाशक्त्या तपस्वी मोहपरं तत्र नाव
र्शनचारित्रबोधिलाभं जनयति । तत्र ज्ञानं मतिभुताऽऽदि, यति कथं भावनानालम् , तत्वतो नैव । इति गाथार्थः ॥६॥
दर्शनं कायिकसम्यक्त्वं, चारित्रं विरतिरूपं, तद्रूप एव बो
धिलाभो जैनधर्मप्राप्तिानदर्शनचारित्रबोधिलाभस्तं जनएत्यं च दाणधम्मो, दव्वत्थयरूवमो गद्देअब्यो ।
यति, ज्ञानदर्शनचारित्रबोधिनाभसम्पन्नश्च जीव श्राराधनां सेसा न सुपरिसुका, णेया नावत्थयसरूवा ॥ १० ॥
शानादीनामासेवनामाराधयति साधयति । कोशीमाराध. अत्र च प्रक्रमे दानधर्मो द्रव्यस्तवरूप एवं ग्राह्योऽप्रधानत्वात्, नाम् ?-कल्पविमानोत्पत्तिका, कल्पाश्च विमानानि च तेषु उत्प. शेषास्तु सुपरिशुरूाः शीलधर्माऽऽदयो या भावस्तवस्वरूपाः सियेस्याः सा कल्पविमानोत्पत्तिका, ताम् । पुनः कीटशीमाराधप्रधानत्वादिति गाथाऽर्थः॥ १०॥
नाम्, अन्तक्रियाम-अन्तस्य संसारस्य, कर्मणांवा अवसानस्य इहैवातिदेशमाह
क्रिया अन्तक्रिया,तामेवनूतां ज्ञानाऽऽद्याराधनांसाधयति,कल्पा:
सौधर्माऽऽदयो देवसोका,विमानानि नवप्रैवेयकपञ्चानुत्तरविमाश्य आगमजुत्तीहि, तं तं सुत्तमहिगिच्च धीरेहिं ।
नानि झानाऽऽद्याराधनया कश्चिद्भरताऽदिवत् दीर्घकालेन मुक्ति दव्वत्थयाऽऽदिरूवं, विवेश्यव्वं सबुखीए ॥ ११॥ |
प्राप्नोति । कश्चिद गजसुकुमालवत् स्वल्पकालेनैव मुक्ति प्राप्नो(इय) पवमागमयुक्तिभिस्तत्तत्सूत्रमधिकृत्य धीरैर्बुद्धिमद्भि- तीति भावः ॥ १४ ॥ उत्त०२५ १० (तद्वक्तव्यता ‘गयसुकु. व्यस्तवाऽऽदिरूपं विवेक्तव्यं-सम्यगासोच्येति वक्तव्यं स्वबु- मान' शन्दे तृतीयभागे ७४३ पृष्ठे कष्टव्या) या । इति गाथाऽर्थः ॥ ११ ॥
थयपरिधा-स्तवपरिझा-स्त्री०। "वमिज्जा जीए श्व, विहो उपसंहरन्नाह
विगुणाऽभावेण।" वपर्यते यस्यां ग्रन्थपती स्तवः द्विविधोएसेह थयपरिमा, समासो वधिमा मए तुम्म । ऽपि द्रव्यभावरूपो गुणाऽऽदिभावेन गुणप्रधानरूपतया। प्राभृत.
विशेषे, पं.०४ द्वार प्रति०। (साच सूत्ररूपा इदानीमनवित्थरो भावत्यो, इमीऍ सुत्ताउ णायचो ॥ १॥
तिप्रसिका, गाधारूपपञ्चवस्तुकप्रकरणे प्रतिपादिता, अस्माएषेद स्तवपरिज्ञा स्तवपद्धतिः समासतो वर्णिता मया युष्माकं भिः 'चेश्य' शब्दे तृतीयभागे १२२० पृष्ठे विन्यस्ता) विस्तरतो भावार्थोऽस्थाः स्तवपरिक्षायाः सूत्राज्ञातव्यः । इति गाथायः ॥१२॥ पं०व०४ द्वार प्रति । दर्शाध० । परपाकि
थयपाउ-स्तवपाउ-पुं० । शकस्तवाऽऽदिस्तवपउने, पश्चा. कसंपादितस्तोत्रादिकं माततुरुष्कसंपादितरसवतीबदना
३विव०। स्वायमेव, कश्चिद्विशेषो वा, इति प्रश्ने, उत्तरम्-परपालिकसं थयविहि-स्तवविधि-पुं० । स्तवः पूजा तस्य विधिविधानं प्र. पादितस्तोत्राऽऽदीनां मातङ्गतुरुकाऽऽदिसपादितरसवत्युपमा । कारः स्तवविधिः। स्तवपरिक्षायाम, " नामऊण जिणं वीरं,
ke७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org